鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
parispharayati parispharayati [Mvyt: 1649] 【中文】悉圓滿

parisphuṭāḥ parisphuṭāḥ [Mvyt: 6867] 【中文】普遍,圓滿

parisrāvakalpaḥ parisrāvakalpaḥ [Mvyt: 9120] 【中文】水濾可

parisrāvaṇam parisrāvaṇam [Mvyt: 9020] 【中文】水瀘

paritoṣaḥ paritoṣaḥ [Mvyt: 2938] 【中文】永喜,皆喜

paritrātā paritrātā [Mvyt: 1752] 【中文】永作救護,依救護

paritrāṇam paritrāṇam [Mvyt: 1745] 【中文】皆護

parityaktam parityaktam [Mvyt: 2601] 【中文】永棄,皆棄

parityāgaḥ parityāgaḥ [Mvyt: 2559] 【中文】棄,永捨

parivartanam parivartanam [Mvyt: 6869] 【中文】轉

parivartaḥ parivartaḥ [Mvyt: 1467] 【中文】品

parivrājakaḥ parivrājakaḥ [Mvyt: 3522] 【中文】普行

parivyayaḥ parivyayaḥ [Mvyt: 5708] 【中文】諸辛

parivāraḥ parivāraḥ [Mvyt: 3829] 【中文】眷屬

parivāsaḥ parivāsaḥ [Mvyt: 8649] 【中文】別住

parivāsitaḥ parivāsitaḥ [Mvyt: 6595] 【中文】遍彼

parivṛtaḥ parivṛtaḥ [Mvyt: 6273] 【中文】圍繞

pariśuddhajīvas tathāgataḥ. nā pariśuddhajīvas tathāgataḥ. nāsti tathāgatasyāpariśuddhajīvatā [Mvyt: 195] 【中文】如來命行清淨無有闕漏可自防護

pariśuddhakāyasamudācāras tath pariśuddhakāyasamudācāras tathāgataḥ. nāsti tathāgatasyāpariśuddhakāyasamudācāratā [Mvyt: 192] 【中文】如來身行清淨無有闕漏可自防護

pariśuddhakāyasaṃskāraḥ (pariś pariśuddhakāyasaṃskāraḥ (pariśuddhaprasrabdhakāyasaṃskāraḥ) [Mvyt: 435] 【中文】淨諸身行,淨諸身想

pariśuddham pariśuddham [Mvyt: 1288] 【中文】清淨

pariśuddhamanaḥsamudācāras tat pariśuddhamanaḥsamudācāras tathāgataḥ. nāsti tathāgatasyāpariśuddhamanaḥsamudācaratā [Mvyt: 194] 【中文】如來意行清淨無有闕漏可自防護

pariśuddhaparyāyāḥ pariśuddhaparyāyāḥ [Mvyt: 2535] 【中文】清淨異名

pariśuddhavāksamudācāras tathā pariśuddhavāksamudācāras tathāgataḥ. nāsti tathāgatasyāpariśuddhavāksamudācāratā [Mvyt: 193] 【中文】如來語行清淨無有闕漏可自防護

pariśuddhiḥ pariśuddhiḥ [Mvyt: 1172] 【中文】淨

pariṇatam pariṇatam [Mvyt: 2576] 【中文】已轉變

pariṇāhaḥ pariṇāhaḥ [Mvyt: 2686] 【中文】粗,寬,橫

pariṇāmanam pariṇāmanam [Mvyt: 8415] 【中文】羞過時應,那移布施

pariṇāmanavidhihjñāḥ pariṇāmanavidhihjñāḥ [Mvyt: 794] 【中文】能解迴向

pariṇāmanābhisaṃdhiḥ pariṇāmanābhisaṃdhiḥ [Mvyt: 1675] 【中文】轉變秘密

pariṇāmaḥ pariṇāmaḥ [Mvyt: 4568] 【中文】圓融

pariṇāmaḥ pariṇāmaḥ [Mvyt: 2577] 【中文】轉變

pariṇāyakaratnam pariṇāyakaratnam [Mvyt: 3628] 【中文】主兵臣寶

pariṇāyakaḥ pariṇāyakaḥ [Mvyt: 21] 【中文】遍導,普拔

pariṣaṇḍavārikaḥ pariṣaṇḍavārikaḥ [Mvyt: 9072] 【中文】管階梯者,管次第者

pariṣaṇḍaḥ pariṣaṇḍaḥ [Mvyt: 6760] 【中文】階

pariṣkāracīvaram (pariṣkāracāv pariṣkāracīvaram (pariṣkāracāvaram) [Mvyt: 8945] 【中文】資具衣

pariṣkāranāmāni pariṣkāranāmāni [Mvyt: 5886] 【中文】器皿什物名目

pariṣkāravaśitā pariṣkāravaśitā [Mvyt: 772] 【中文】物自在,財物自在

pariṣkāraḥ pariṣkāraḥ [Mvyt: 5887] 【中文】器皿

pariṣvajamātram (pariaṣṭhajamā pariṣvajamātram (pariaṣṭhajamātram) [Mvyt: 9468] 【中文】唯抱

pariṣvajanam pariṣvajanam [Mvyt: 9389] 【中文】抱

pariṣyandayati pariṣyandayati [Mvyt: 1647] 【中文】悉柔軟

pariṣyandaḥ pariṣyandaḥ [Mvyt: 6949] 【中文】濕,潮,漏潤

paruṣam paruṣam [Mvyt: 7492] 【中文】麤

paruṣaḥ paruṣaḥ [Mvyt: 2454] 【中文】粗,橫

parva parva [Mvyt: 5680] 【中文】過節,節期,七七筵

parva (parvaḥ) parva (parvaḥ) [Mvyt: 8325] 【中文】時節

parvatakandaraḥ parvatakandaraḥ [Mvyt: 5271] 【中文】山中

parvatam apy asajjamāno gaccha parvatam apy asajjamāno gacchati [Mvyt: 220] 【中文】行山亦無碍

parvataḥ parvataḥ [Mvyt: 5258] 【中文】山

paryanuyogaḥ paryanuyogaḥ [Mvyt: 7197] 【中文】問

paryavadātam paryavadātam [Mvyt: 1289] 【中文】悉淨,皆消除

paryavanaddham paryavanaddham [Mvyt: 2140] 【中文】所覆

paryavarodhaḥ paryavarodhaḥ [Mvyt: 7381] 【中文】滅

paryavasitārthaḥ paryavasitārthaḥ [Mvyt: 431] 【中文】了盡意

paryavasāne kalyāṇam paryavasāne kalyāṇam [Mvyt: 1283] 【中文】後善

paryeṣaṇā paryeṣaṇā [Mvyt: 7276] 【中文】遍尋

paryudastaḥ paryudastaḥ [Mvyt: 2586] 【中文】已除

paryudāsapratiṣedhaḥ paryudāsapratiṣedhaḥ [Mvyt: 4510] 【中文】非遮

分页:首页 79 80 81 82 83 84 85 86 87 88 上一页 下一页 尾页