鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
nāglānāḥ saharitapṛthivīpradeś nāglānāḥ saharitapṛthivīpradeśe uccāraprasrāvaṃ kheṭaṃ siṃghāṇakaṃ vāntaṃ viriktaṃ cchorayiṣyāmaḥ [Mvyt: 8628] 【中文】不得青草上棄大小便及洟唾除病

nāgādhipatiḥ nāgādhipatiḥ [Mvyt: 3438] 【中文】龍主

nāgāhvayaḥ nāgāhvayaḥ [Mvyt: 3475] 【中文】龍叫

nāgārjunaḥ nāgārjunaḥ [Mvyt: 3474] 【中文】龍猛,龍樹,龍成

nālam nālam [Mvyt: 6222] 【中文】柄莖,莖

nāliḥ nāliḥ [Mvyt: 7521] 【中文】至

nāma nāma [Mvyt: 5440] 【中文】雖是,雖已成

nāmadheyam anuvitarkitam nāmadheyam anuvitarkitam [Mvyt: 6684] 【中文】思惟名

nāmakāyaḥ nāmakāyaḥ [Mvyt: 1996] 【中文】名身

nāmaniyatapraveśo nāma samādhi nāmaniyatapraveśo nāma samādhiḥ [Mvyt: 576] 【中文】入名語三摩地,入實名禪定

nāmarūpam nāmarūpam [Mvyt: 2245] 【中文】名色

nāmatika (nāmantikaḥ) nāmatika (nāmantikaḥ) [Mvyt: 1130] 【中文】節量食

nāmnāyate nāmnāyate [Mvyt: 6706] 【中文】不出,不說,不誦

nāmopadeśena nāmopadeśena [Mvyt: 6683] 【中文】指示名

nānanujñātāḥ nānanujñātāḥ [Mvyt: 8555] 【中文】未請

nānābodhisattvanāmāni nānābodhisattvanāmāni [Mvyt: 644] 【中文】菩薩名號

nānābuddhakṣetrasaṃnipatitāḥ nānābuddhakṣetrasaṃnipatitāḥ [Mvyt: 6265] 【中文】從種種佛土來會

nānādhimuktijñānabalam nānādhimuktijñānabalam [Mvyt: 122] 【中文】種種勝解智力

nānādhātujñānabalam nānādhātujñānabalam [Mvyt: 123] 【中文】種種界智力

nānādṛṣṭyanuśayaparyavasthānak nānādṛṣṭyanuśayaparyavasthānakleśapraśamanakuśalaḥ [Mvyt: 862] 【中文】能除各見與隱幽纏縛諸煩惱

nānāgate khādanīye bhojanīye p nānāgate khādanīye bhojanīye pātram upanāmayiṣyāmaḥ (nānāgate khādanīye bhojanīye pātram udhānāmayiṣyamaḥ) [Mvyt: 8569] 【中文】食未至預申其鉢

nānāgate ālope mukhadvāraṃ viv nānāgate ālope mukhadvāraṃ vivariṣyāmaḥ [Mvyt: 8575] 【中文】食未至不張口待

nānāguṇanāmāni nānāguṇanāmāni [Mvyt: 2349] 【中文】諸功德名目

nānāsaṃvāsikaḥ nānāsaṃvāsikaḥ [Mvyt: 8757] 【中文】別住者,各居

nānāstīrṇapṛthivīpradeśe pātra nānāstīrṇapṛthivīpradeśe pātraṃ sthāpayiṣyāmaḥ [Mvyt: 8597] 【中文】地上無替不應安鉢

nānātathāgatanāmāni nānātathāgatanāmāni [Mvyt: 81] 【中文】各如來名號

nānātvakāyā ekatvasaṃjñinas ta nānātvakāyā ekatvasaṃjñinas tadyathā devā brahmakāyikāḥ prathamābhinirvṛttāḥ [Mvyt: 2290] 【中文】身異想一如梵眾天謂劫初起

nānātvakāyā nānātvasaṃjñinaḥ t nānātvakāyā nānātvasaṃjñinaḥ tadyathā manuṣyā ekatyāśca devāḥ [Mvyt: 2289] 【中文】身異想異如人一分天

nānāvyādhiparigataḥ nānāvyādhiparigataḥ [Mvyt: 7155] 【中文】著諸病

nānāśrāvakanāmāni nānāśrāvakanāmāni [Mvyt: 1029] 【中文】各聲聞名號

nāpitabhāṇḍam nāpitabhāṇḍam [Mvyt: 9050] 【中文】剃頭家器

nāradaḥ nāradaḥ [Mvyt: 3470] 【中文】人與子

nārtīyate nārtīyate [Mvyt: 1830] 【中文】不退,不還

nārācaḥ nārācaḥ [Mvyt: 6096] 【中文】鐵箭

nārāyaṇabalam nārāyaṇabalam [Mvyt: 8214] 【中文】那羅延力

nārāśībhāvaḥ (narāśībhāvaḥ) nārāśībhāvaḥ (narāśībhāvaḥ) [Mvyt: 2588] 【中文】無蘊物,非蘊,無物

nārī nārī [Mvyt: 3921] 【中文】女人

nāstimuṣitasmṛtitā (smṛtiḥ) nāstimuṣitasmṛtitā (smṛtiḥ) [Mvyt: 138] 【中文】念無失

nāsti nānātvasamjñā nāsti nānātvasamjñā [Mvyt: 140] 【中文】無異想

nāsti prajñāyā hāniḥ nāsti prajñāyā hāniḥ [Mvyt: 146] 【中文】慧無減

nāsti ravitam nāsti ravitam [Mvyt: 137] 【中文】口無失

nāsti samādhihāniḥ nāsti samādhihāniḥ [Mvyt: 145] 【中文】定無減

nāsti smṛtihāniḥ nāsti smṛtihāniḥ [Mvyt: 144] 【中文】念無減

nāsti tathāgatasya skhalitam nāsti tathāgatasya skhalitam [Mvyt: 136] 【中文】諸佛身無失,身無失

nāsti vimuktihāniḥ nāsti vimuktihāniḥ [Mvyt: 147] 【中文】解脫知見無減

nāsti vīryasya hāṇiḥ nāsti vīryasya hāṇiḥ [Mvyt: 143] 【中文】精進無減

nāsty apratisaṃkhyāyopekṣā nāsty apratisaṃkhyāyopekṣā [Mvyt: 141] 【中文】無不知已捨,無不知捨心

nāsty asamāhitacittam nāsty asamāhitacittam [Mvyt: 139] 【中文】無不定心

nāsty cchandasya hāniḥ nāsty cchandasya hāniḥ [Mvyt: 142] 【中文】欲無減

nāsāpuṭaḥ (nāsāpūtām) nāsāpuṭaḥ (nāsāpūtām) [Mvyt: 4046] 【中文】鼻孔

nāsīraḥ (nāsiraḥ) nāsīraḥ (nāsiraḥ) [Mvyt: 3745] 【中文】眾類聚

nāthaḥ nāthaḥ [Mvyt: 1742] 【中文】依

nātidūram nātidūram [Mvyt: 5112] 【中文】不甚遠,十方不遠

nātijalpet nātijalpet [Mvyt: 7024] 【中文】語莫多,語不多

nātikṣuṇakair ālopaiḥ (nātikhu nātikṣuṇakair ālopaiḥ (nātikhuntannakirālopaiḥ) [Mvyt: 8572] 【中文】不極小摶

nātimahantam nātimahantam [Mvyt: 8573] 【中文】不極大摶

nātisaret nātisaret [Mvyt: 7025] 【中文】語莫增,語不輕浮

nātiśītam nātiśītam [Mvyt: 6358] 【中文】不甚冷,特不冷

nātyavakṛṣṭam (nātyuprakṛṣṭaḥ) nātyavakṛṣṭam (nātyuprakṛṣṭaḥ) [Mvyt: 8527] 【中文】不太下

nātyavakṛṣṭaṃ cīvaram (nātyupa nātyavakṛṣṭaṃ cīvaram (nātyupakṛṣṭaṃ cīvaram) [Mvyt: 8533] 【中文】衣不太下

分页:首页 75 76 77 78 79 80 81 82 83 84 上一页 下一页 尾页