鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
paribhogaḥ paribhogaḥ [Mvyt: 7369] 【中文】財用,悉皆用

paribhramati (paribhramate) paribhramati (paribhramate) [Mvyt: 5114] 【中文】普遊行

paribhuktam paribhuktam [Mvyt: 2581] 【中文】已遍受用

paribhāvitam paribhāvitam [Mvyt: 9312] 【中文】專心,思惟

paribhāvitaḥ paribhāvitaḥ [Mvyt: 6714] 【中文】學,觀

paribhāṣā paribhāṣā [Mvyt: 2644] 【中文】責

paribhāṣā paribhāṣā [Mvyt: 7090] 【中文】譴責,角口

paricaryānuttaryam paricaryānuttaryam [Mvyt: 1578] 【中文】供無上

paricaryāsaṃvarṇanam (paricary paricaryāsaṃvarṇanam (paricaryāsaṃvarṇānam) [Mvyt: 8372] 【中文】向女人歎身索供

paricayaḥ paricayaḥ [Mvyt: 6861] 【中文】熟

paricchedakaro nāma samādhiḥ paricchedakaro nāma samādhiḥ [Mvyt: 589] 【中文】決判諸法三摩地,分別諸法三昧

paricchedaḥ paricchedaḥ [Mvyt: 1469] 【中文】品斷,品

paricitaḥ (parijitaḥ) paricitaḥ (parijitaḥ) [Mvyt: 2412] 【中文】甚清淨,妙清淨

paricārayati paricārayati [Mvyt: 7349] 【中文】任意喜樂,敬喜

paridevaḥ paridevaḥ [Mvyt: 2255] 【中文】悲

paridāhaḥ paridāhaḥ [Mvyt: 9485] 【中文】熱煩,渴

parigaṇaḥ parigaṇaḥ [Mvyt: 7511] 【中文】家

parigredhaḥ parigredhaḥ [Mvyt: 2200] 【中文】荒淫,眾貪愛

parihārakam (pariharakam) parihārakam (pariharakam) [Mvyt: 6028] 【中文】鐲子

parihāraḥ parihāraḥ [Mvyt: 6589] 【中文】回

parihāraḥ parihāraḥ [Mvyt: 4447] 【中文】釋,回答

parihāṇiḥ parihāṇiḥ [Mvyt: 7142] 【中文】退墮,退失

parihāṭakam (parihaṭakam) parihāṭakam (parihaṭakam) [Mvyt: 6020] 【中文】帛巾,頭器嚴絹

parijanaḥ parijanaḥ [Mvyt: 9319] 【中文】使者,屬下

parijayaḥ parijayaḥ [Mvyt: 6532] 【中文】修習,積集

parijñā parijñā [Mvyt: 6910] 【中文】遍知

parikalpasamucchṛtaḥ (parikalp parikalpasamucchṛtaḥ (parikalpasamupasthitaḥ) [Mvyt: 7423] 【中文】分別起

parikalpitalakṣaṇam parikalpitalakṣaṇam [Mvyt: 1663] 【中文】遍計所執相

parikalpitam parikalpitam [Mvyt: 7479] 【中文】遍計所執,分別

parikalpitam parikalpitam [Mvyt: 2119] 【中文】分別

parikarmavastu (parikarmaṇavas parikarmavastu (parikarmaṇavastu) [Mvyt: 9112] 【中文】補戒分

parikhedaḥ parikhedaḥ [Mvyt: 6812] 【中文】意倦

parikhā parikhā [Mvyt: 5530] 【中文】溝

parikhā parikhā [Mvyt: 5126] 【中文】溝

parikūṭo nāgarājā parikūṭo nāgarājā [Mvyt: 3295] 【中文】融集龍王

parikṣīṇabhavasaṃyojanaḥ parikṣīṇabhavasaṃyojanaḥ [Mvyt: 1085] 【中文】盡諸有結

parimardanasaṃvāhanam parimardanasaṃvāhanam [Mvyt: 6779] 【中文】揉拭

parimaṇḍalam parimaṇḍalam [Mvyt: 1881] 【中文】圓

parimaṇḍalam cīvaram parimaṇḍalam cīvaram [Mvyt: 8534] 【中文】齊整衣好正覆

parimaṇḍalam ālopam parimaṇḍalam ālopam [Mvyt: 8574] 【中文】圓整而食

parimaṇḍalanivāsanam parimaṇḍalanivāsanam [Mvyt: 8525] 【中文】齊整著裙

parimocayitavyam parimocayitavyam [Mvyt: 2539] 【中文】最解,解勝,最脫

parimuktas tṛṣṇayā parimuktas tṛṣṇayā [Mvyt: 402] 【中文】出諸愛欲

parimārjanam (parimarjānam) parimārjanam (parimarjānam) [Mvyt: 9421] 【中文】掃拭

parimāṇam parimāṇam [Mvyt: 4607] 【中文】量

parinirvāṇam parinirvāṇam [Mvyt: 4106] 【中文】圓寂,雙林

pariniṣpannalakṣaṇam pariniṣpannalakṣaṇam [Mvyt: 1665] 【中文】圓成實相

pariniṣpannalakṣaṇam pariniṣpannalakṣaṇam [Mvyt: 4408] 【中文】圓成相

paripanthakaḥ paripanthakaḥ [Mvyt: 5364] 【中文】斷絕道路

paripanthaṃ tiṣṭhati paripanthaṃ tiṣṭhati [Mvyt: 5351] 【中文】截路

pariprīṇayati pariprīṇayati [Mvyt: 1648] 【中文】悉具足

paripāṭiḥ paripāṭiḥ [Mvyt: 9394] 【中文】次第

paripūrṇacandravimalaprabho nā paripūrṇacandravimalaprabho nāma samādhiḥ [Mvyt: 611] 【中文】滿月淨光三昧,滿月淨光三摩地

paripūrṇakārī (paripūrṇakārin) paripūrṇakārī (paripūrṇakārin) [Mvyt: 1613] 【中文】持具處

paripūrṇam paripūrṇam [Mvyt: 1287] 【中文】圓滿

paripūrṇasaṃkalpaḥ paripūrṇasaṃkalpaḥ [Mvyt: 1094] 【中文】悉具所求,悉具足

paripūrṇavyañjanaḥ paripūrṇavyañjanaḥ [Mvyt: 292] 【中文】身滿足

paripūrṇaśukladharmaḥ paripūrṇaśukladharmaḥ [Mvyt: 1117] 【中文】淨法圓滿,清淨法圓滿

paripūrṇo jñānena paripūrṇo jñānena [Mvyt: 404] 【中文】智慧圓滿,諸智圓滿

paripṛcchāvyākaraṇaṃ paripṛcchāvyākaraṇaṃ [Mvyt: 1660] 【中文】反詰記

分页:首页 78 79 80 81 82 83 84 85 86 87 上一页 下一页 尾页