鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
paṭuḥ paṭuḥ [Mvyt: 2909] 【中文】聰明,出眾

paṭī paṭī [Mvyt: 5873] 【中文】布片

paṭṭadāma (paṭṭadāman) paṭṭadāma (paṭṭadāman) [Mvyt: 6126] 【中文】絹結帶

paṭṭakam paṭṭakam [Mvyt: 9167] 【中文】絹

paṭṭikā paṭṭikā [Mvyt: 8994] 【中文】帶

paṭṭikāsaṃnāhaḥ paṭṭikāsaṃnāhaḥ [Mvyt: 6075] 【中文】鎧甲

paṭṭāṃśu paṭṭāṃśu [Mvyt: 5881] 【中文】羅,絹羅

pejaḥ pejaḥ [Mvyt: 5702] 【中文】飯,麵

pelaḥ pelaḥ [Mvyt: 4002] 【中文】胯卵

peluḥ peluḥ [Mvyt: 7896] 【中文】媲羅

peyaḥ peyaḥ [Mvyt: 5701] 【中文】飯,麵

peyālam peyālam [Mvyt: 5435] 【中文】乃至廣說

peśalaḥ (paisalaḥ) peśalaḥ (paisalaḥ) [Mvyt: 2361] 【中文】尊重,具全,尊善好

peśī peśī [Mvyt: 4069] 【中文】閉尸

phakkaḥ phakkaḥ [Mvyt: 8876] 【中文】手歪者,手散者

phalacārakaḥ phalacārakaḥ [Mvyt: 9060] 【中文】遞果者

phalakacchadanam phalakacchadanam [Mvyt: 5552] 【中文】門樓板房,門樓板窗

phalakaḥ phalakaḥ [Mvyt: 9192] 【中文】有鈕子,皮袋

phalavipākasaṃmohaḥ phalavipākasaṃmohaḥ [Mvyt: 7538] 【中文】昏於果如何熟之理

phalavṛkṣaḥ phalavṛkṣaḥ [Mvyt: 4201] 【中文】果樹

phalārāmaḥ phalārāmaḥ [Mvyt: 5597] 【中文】果園

phaṇitam phaṇitam [Mvyt: 5837] 【中文】糖霜

phaṇā phaṇā [Mvyt: 7179] 【中文】蛇舉頭

phelaḥ phelaḥ [Mvyt: 7767] 【中文】睥羅

phenapiṇḍaḥ phenapiṇḍaḥ [Mvyt: 2835] 【中文】水中生泡,泡動則滅

phullitam phullitam [Mvyt: 6233] 【中文】花開

phupphusaḥ phupphusaḥ [Mvyt: 4019] 【中文】肺

phālgunaḥ phālgunaḥ [Mvyt: 8261] 【中文】孟春

piccaṭaḥ (picchaḍaḥ) piccaṭaḥ (picchaḍaḥ) [Mvyt: 8883] 【中文】赤目

pihitam (vihīta.vihita) pihitam (vihīta.vihita) [Mvyt: 5180] 【中文】遮,斷,蓋

pinākī pinākī [Mvyt: 4335] 【中文】有弓者

piplvadhyāya (śilpādhyāyaḥ pil piplvadhyāya (śilpādhyāyaḥ pilpā) [Mvyt: 5056] 【中文】相痣

pippalī pippalī [Mvyt: 5794] 【中文】蓽撥

pipāsitaḥ pipāsitaḥ [Mvyt: 7329] 【中文】渴,乾

pipāsā pipāsā [Mvyt: 1911] 【中文】渴

pipīlikotsaraṇam pipīlikotsaraṇam [Mvyt: 4485] 【中文】蟻昇

pipīlikā pipīlikā [Mvyt: 4852] 【中文】螻蟻

pittam pittam [Mvyt: 9528] 【中文】火病,黃病

pittaḥ pittaḥ [Mvyt: 4022] 【中文】膽

pitā bodhisattvānām pitā bodhisattvānām [Mvyt: 385] 【中文】諸菩薩父

pitāmahaḥ pitāmahaḥ [Mvyt: 3880] 【中文】祖,曾祖

pitāmahī pitāmahī [Mvyt: 3882] 【中文】祖母,外母

pitā (pitṛ) pitā (pitṛ) [Mvyt: 3877] 【中文】父

pitāputrasamāgamaḥ pitāputrasamāgamaḥ [Mvyt: 1333] 【中文】父子合集經

pitṛghātakaḥ pitṛghātakaḥ [Mvyt: 8761] 【中文】殺父

pitṛghātaḥ pitṛghātaḥ [Mvyt: 2326] 【中文】害父,殺父

pitṛrakṣitā (pīṭirakṣitā) pitṛrakṣitā (pīṭirakṣitā) [Mvyt: 9455] 【中文】父愛護

pitṛṣvasā (pitṛṣvasṛ) pitṛṣvasā (pitṛṣvasṛ) [Mvyt: 3901] 【中文】姑姑

piśācaḥ piśācaḥ [Mvyt: 4756] 【中文】食肉

piṅgalam piṅgalam [Mvyt: 2090] 【中文】黃白色

piṅgalaḥ piṅgalaḥ [Mvyt: 3315] 【中文】黃白色

piṅgalo nāgarājā piṅgalo nāgarājā [Mvyt: 3240] 【中文】黃色龍王,青白龍王

piṇḍagrāhaḥ piṇḍagrāhaḥ [Mvyt: 4643] 【中文】總執

piṇḍakharjūravṛkṣaḥ piṇḍakharjūravṛkṣaḥ [Mvyt: 4212] 【中文】柿子樹

piṇḍapātasaṃtuṣṭaḥ piṇḍapātasaṃtuṣṭaḥ [Mvyt: 2374] 【中文】乞食知足

piṇḍapātaḥ piṇḍapātaḥ [Mvyt: 8671] 【中文】乞食,化緣

piṇḍaveṇuḥ piṇḍaveṇuḥ [Mvyt: 4216] 【中文】葦

piṇḍodānam (piṇḍoddānam) piṇḍodānam (piṇḍoddānam) [Mvyt: 1474] 【中文】略嗢柁南,略攝頌

piṇḍāluḥ(piṇḍaluḥ) piṇḍāluḥ(piṇḍaluḥ) [Mvyt: 5769] 【中文】辛菜根

piṭakaḥ piṭakaḥ [Mvyt: 9556] 【中文】牛眼瘡

分页:首页 82 83 84 85 86 87 88 89 90 91 上一页 下一页 尾页