鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
padmaḥ padmaḥ [Mvyt: 4935] 【中文】紅蓮華

padmaḥ padmaḥ [Mvyt: 7798] 【中文】缽頭摩

padmo nāgarājā padmo nāgarājā [Mvyt: 3230] 【中文】蓮花龍王

padyam padyam [Mvyt: 1462] 【中文】造偈句

pailottakam (vailaitikam) pailottakam (vailaitikam) [Mvyt: 9445] 【中文】漏器

paiśunyāt prativiratiḥ paiśunyāt prativiratiḥ [Mvyt: 1693] 【中文】離離間語,不兩舌

paiśācikaḥ paiśācikaḥ [Mvyt: 4720] 【中文】鬼音

paiṇḍapātikaḥ paiṇḍapātikaḥ [Mvyt: 1131] 【中文】常行乞食

pakvarasaḥ pakvarasaḥ [Mvyt: 5716] 【中文】暖酪

pakvāśayaḥ pakvāśayaḥ [Mvyt: 4027] 【中文】大腸

pakṣadharmatvaṃ pakṣadharmatvaṃ [Mvyt: 4515] 【中文】宗法性

pakṣaguptaḥ pakṣaguptaḥ [Mvyt: 4907] 【中文】護羽,禽

pakṣahataḥ pakṣahataḥ [Mvyt: 8899] 【中文】半身不遂者

pakṣapaṇḍakaḥ pakṣapaṇḍakaḥ [Mvyt: 8770] 【中文】半月黃門

pakṣman (pakṣmaḥ) pakṣman (pakṣmaḥ) [Mvyt: 3944] 【中文】睫毛

pakṣmākṣaḥ pakṣmākṣaḥ [Mvyt: 8908] 【中文】眼毛內侵者

pakṣur nāgarājā pakṣur nāgarājā [Mvyt: 3307] 【中文】縛芻龍王,叭束龍王

pakṣī pakṣī [Mvyt: 4869] 【中文】禽

palagaṇḍaḥ palagaṇḍaḥ [Mvyt: 3772] 【中文】石匠

palam ekam palam ekam [Mvyt: 6729] 【中文】一兩

paligodhaḥ (parigodhaḥ) paligodhaḥ (parigodhaḥ) [Mvyt: 6524] 【中文】障礙,貪著

palāṇḍuḥ palāṇḍuḥ [Mvyt: 5734] 【中文】小根菜

pannagaḥ pannagaḥ [Mvyt: 4843] 【中文】龍,蛇,水獸

panthā (panthani) panthā (panthani) [Mvyt: 5333] 【中文】跋,道路

panthā (panthām) panthā (panthām) [Mvyt: 5619] 【中文】路,道

paracakram paracakram [Mvyt: 2733] 【中文】敵兵,他兵

paracittajñānam paracittajñānam [Mvyt: 1235] 【中文】他心智

parahitam parahitam [Mvyt: 2873] 【中文】利他

parajñāptisaṃcetanīyatā parajñāptisaṃcetanīyatā [Mvyt: 7536] 【中文】他解故思性

paramadṛṣṭadharmasukhavihārapr paramadṛṣṭadharmasukhavihāraprāptaḥ [Mvyt: 1112] 【中文】逮得現法樂住

paramantram paramantram [Mvyt: 7886] 【中文】缽囉麼怛囉

param anuvidhāya (parāsam anuv param anuvidhāya (parāsam anuvidhāya) [Mvyt: 6458] 【中文】應對作,順彼月

paramayā śubhavarṇapuṣkalatayā paramayā śubhavarṇapuṣkalatayā samanvāgataḥ (paramayā śunavarṇapuṣkalatayā samanvāgataḥ) [Mvyt: 5219] 【中文】具極美妙色

paramaḥ paramaḥ [Mvyt: 2524] 【中文】第一

paramaḥ paramaḥ [Mvyt: 6772] 【中文】為自任

paramārthadharmavijayaḥ paramārthadharmavijayaḥ [Mvyt: 1380] 【中文】第一義法勝經

paramārthaparyāyāḥ paramārthaparyāyāḥ [Mvyt: 1705] 【中文】真諦異名

paramārthasatyam paramārthasatyam [Mvyt: 6544] 【中文】第一義諦,真諦

paramārthasaṃvṛtisatyanirdeśaḥ paramārthasaṃvṛtisatyanirdeśaḥ [Mvyt: 1368] 【中文】清淨毘奈耶最上大乘經

paramārthaśūnyatā paramārthaśūnyatā [Mvyt: 939] 【中文】第一義空

paramārthaḥ paramārthaḥ [Mvyt: 1706] 【中文】真諦

paramāryaḥ paramāryaḥ [Mvyt: 634] 【中文】最聖

paramātraḥ paramātraḥ [Mvyt: 7757] 【中文】缽羅怛羅

paramāṇuḥ paramāṇuḥ [Mvyt: 8190] 【中文】極微塵

paranirmitavaśavartinaḥ paranirmitavaśavartinaḥ [Mvyt: 3083] 【中文】他化自在天

parapakṣaḥ parapakṣaḥ [Mvyt: 4438] 【中文】彼黨

parapaṃsakaḥ parapaṃsakaḥ [Mvyt: 2445] 【中文】毀他

parapravādyanabhibhūtaḥ (parap parapravādyanabhibhūtaḥ (parapravādyanābhi) [Mvyt: 831] 【中文】邪謗不能屈,到彼岸不能鎮伏

parapravādī parapravādī [Mvyt: 2730] 【中文】侵犯

parasaṃjñāptisaṃcetanīyatā parasaṃjñāptisaṃcetanīyatā [Mvyt: 7537] 【中文】他悔謝故思性

paratantralakṣaṇam paratantralakṣaṇam [Mvyt: 1664] 【中文】依他起相

parataḥ pramāṇam (parataḥ pram parataḥ pramāṇam (parataḥ pramralam) [Mvyt: 4481] 【中文】他量

paratibhānakūṭaḥ paratibhānakūṭaḥ [Mvyt: 703] 【中文】辯才集

parato ghoṣānvayaḥ parato ghoṣānvayaḥ [Mvyt: 7692] 【中文】音類從他

parato 'siddhaḥ parato 'siddhaḥ [Mvyt: 4496] 【中文】他不成

paratvam paratvam [Mvyt: 4612] 【中文】彼體

paravāḍo nāgarājā paravāḍo nāgarājā [Mvyt: 3284] 【中文】妙園龍王

paraśuḥ paraśuḥ [Mvyt: 6087] 【中文】大鉞

paraṃparabhojanam paraṃparabhojanam [Mvyt: 8453] 【中文】展轉食

paraṃparayā paraṃparayā [Mvyt: 6450] 【中文】遞傳

分页:首页 77 78 79 80 81 82 83 84 85 86 上一页 下一页 尾页