鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
niṣprapañcaḥ niṣprapañcaḥ [Mvyt: 2925] 【中文】離戲論

niṣpratibhānaḥ niṣpratibhānaḥ [Mvyt: 7124] 【中文】無辯才

niṣpulam (niṣphalam. niṣpulaṃ. niṣpulam (niṣphalam. niṣpulaṃ. nippulam) [Mvyt: 7635] 【中文】無果

niṣyandaphalam niṣyandaphalam [Mvyt: 2272] 【中文】等流果

niṣyandaḥ sa tathāgataḥ puṇyān niṣyandaḥ sa tathāgataḥ puṇyānām [Mvyt: 373] 【中文】彼佛福因順合,顧佛福因

niṣādaḥ (niṣādhaḥ) niṣādaḥ (niṣādhaḥ) [Mvyt: 5034] 【中文】第七音

niṣṇātaḥ niṣṇātaḥ [Mvyt: 2897] 【中文】熟

niṣṭhuraḥ niṣṭhuraḥ [Mvyt: 2955] 【中文】不合,不仁

niṣṭhāgataḥ niṣṭhāgataḥ [Mvyt: 6363] 【中文】到究竟,到彼岸

nodguṇṭhikayā (nodguṣṭhikayā) nodguṇṭhikayā (nodguṣṭhikayā) [Mvyt: 8540] 【中文】不覆頭

nodguṇṭhikākṛtāyāglānāya dharm nodguṇṭhikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ (nodguṣṭhikakṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ) [Mvyt: 8606] 【中文】不為覆頭者說法除病

nodvyastikayā nodvyastikayā [Mvyt: 8543] 【中文】不叉

no hīdam (ne hidam) no hīdam (ne hidam) [Mvyt: 6327] 【中文】不也

nojjaṅkikayā nojjaṅkikayā [Mvyt: 8546] 【中文】勿拉衣行

nollaṅghikayā nollaṅghikayā [Mvyt: 8547] 【中文】不跳

nopagacchati nopagacchati [Mvyt: 6483] 【中文】不許諾,近行不許,不近行,近不覺

nopaiti nopaiti [Mvyt: 5088] 【中文】近行,不近行,不敢

notkuṭukikayā notkuṭukikayā [Mvyt: 8548] 【中文】不蹲

notkṛṣṭikākṛtāyāglānāya dharma notkṛṣṭikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8607] 【中文】不為偏抄衣者說法除病

notkṛṣṭkayā notkṛṣṭkayā [Mvyt: 8541] 【中文】不偏抄

notpathena gacchantaḥ pathena notpathena gacchantaḥ pathena gacchate aglānāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8605] 【中文】人在道己在非道不為說法除病

notsaktikayā notsaktikayā [Mvyt: 8542] 【中文】不雙抄

notsaktikākṛtāyāglānāya dharma notsaktikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8608] 【中文】不為雙抄衣者說法除病

notthito niṣaṇṇāyāglānāya dhar notthito niṣaṇṇāyāglānāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8601] 【中文】人坐己立不為說法除病

notthitāḥ pātraṃ nirmādayiṣyām notthitāḥ pātraṃ nirmādayiṣyāmaḥ [Mvyt: 8598] 【中文】不立洗鉢

no tu vigṛhya vādaḥ no tu vigṛhya vādaḥ [Mvyt: 7610] 【中文】勿爭講論

noṣṇīṣaśirase dharmaṃ deśayiṣy noṣṇīṣaśirase dharmaṃ deśayiṣyāmaḥ [Mvyt: 8611] 【中文】不為佛頂髻者說法

noṭṭaṅkikayā noṭṭaṅkikayā [Mvyt: 8545] 【中文】不足指行

nyagrodhaḥ nyagrodhaḥ [Mvyt: 4218] 【中文】尼拘陀樹,尼拘律樹

nyarbudam nyarbudam [Mvyt: 8059] 【中文】垓

nyaṅkuḥ nyaṅkuḥ [Mvyt: 3575] 【中文】決行

nyaṅkuṭā nāma prāṇī (nyaṭkā nā nyaṅkuṭā nāma prāṇī (nyaṭkā nā nyakuṭa) [Mvyt: 4948] 【中文】糞尿虫

nyaṣīdat. nyasīdat nyaṣīdat. nyasīdat [Mvyt: 6280] 【中文】坐,住

nyaṣīdat paryaṅkam ābhujya nyaṣīdat paryaṅkam ābhujya [Mvyt: 6283] 【中文】結跏趺座

nyogrodhaparimaṇḍalaḥ nyogrodhaparimaṇḍalaḥ [Mvyt: 255] 【中文】身廣長等相

nyāmaḥ (nyāsaḥ) nyāmaḥ (nyāsaḥ) [Mvyt: 6502] 【中文】離生

nyāmāvakrāntaḥ (nyasāvakrantaḥ nyāmāvakrāntaḥ (nyasāvakrantaḥ) [Mvyt: 6503] 【中文】入離生

nyāsaḥ (nyasaḥ) nyāsaḥ (nyasaḥ) [Mvyt: 5571] 【中文】門限

nyāyapratipannaḥ nyāyapratipannaḥ [Mvyt: 1120] 【中文】理入,善入明

nyāyaḥ nyāyaḥ [Mvyt: 1203] 【中文】如

nābhimaṇḍalam nābhimaṇḍalam [Mvyt: 3998] 【中文】臍間

nābhiḥ nābhiḥ [Mvyt: 3997] 【中文】臍

nābhiḥ nābhiḥ [Mvyt: 5634] 【中文】轂

nābādhayati sma nābādhayati sma [Mvyt: 6598] 【中文】未曾害

nādhivāsayati nādhivāsayati [Mvyt: 7041] 【中文】不受,無先取

nāgabandhakaḥ nāgabandhakaḥ [Mvyt: 3764] 【中文】捉象者,牽象者

nāgadantakam nāgadantakam [Mvyt: 9046] 【中文】挾子,叉子

nāgakeśaḥ nāgakeśaḥ [Mvyt: 8803] 【中文】髮如牛毛者,犢

nāgamaṇḍalikaḥ nāgamaṇḍalikaḥ [Mvyt: 3765] 【中文】聚蛇者

nāgaram nāgaram [Mvyt: 5792] 【中文】千薑

nāgaraṅgaḥ nāgaraṅgaḥ [Mvyt: 5807] 【中文】橘子,梅

nāgarājanāmāni nāgarājanāmāni [Mvyt: 3226] 【中文】龍王名

nāgasvaraśabdā nāgasvaraśabdā [Mvyt: 477] 【中文】如龍音,如象音

nāgavikrāntagāmī nāgavikrāntagāmī [Mvyt: 280] 【中文】行步直進庠審如龍象王

nāgavilokitenāvalokya nāgavilokitenāvalokya [Mvyt: 6371] 【中文】如象觀看

nāgavṛkṣaḥ nāgavṛkṣaḥ [Mvyt: 4224] 【中文】龍樹

nāgaḥ nāgaḥ [Mvyt: 3217] 【中文】龍

nāgendrarutā nāgendrarutā [Mvyt: 479] 【中文】如龍王音,如龍音

nāglānā udaka uccāraprasrāvaṃ nāglānā udaka uccāraprasrāvaṃ kheṭaṃ siṅghāṇakaṃ vāntaṃ viriktaṃ cchorayiṣyāmi [Mvyt: 8627] 【中文】不得水中大小便洟唾除病

nāglānā utthitā uccāraprasrāva nāglānā utthitā uccāraprasrāvaṃ kariṣyāmaḥ [Mvyt: 8626] 【中文】不立大小便除病

分页:首页 74 75 76 77 78 79 80 81 82 83 上一页 下一页 尾页