鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
piṭharī piṭharī [Mvyt: 5912] 【中文】小鍋

plavitam plavitam [Mvyt: 5000] 【中文】跑

plīhaḥ plīhaḥ [Mvyt: 4021] 【中文】肝

pohalam. popphalam pohalam. popphalam [Mvyt: 5804] 【中文】木腰子

pomam pomam [Mvyt: 7837] 【中文】普摩

potalakaḥ potalakaḥ [Mvyt: 4154] 【中文】補陀洛山,白花山,補陀落迦

poṣadhasthāpanam poṣadhasthāpanam [Mvyt: 9287] 【中文】開褒灑陀,開布薩

poṣadhavastu poṣadhavastu [Mvyt: 9101] 【中文】褒灑陀事

poṣadhaḥ poṣadhaḥ [Mvyt: 8676] 【中文】褒灑陀,布薩

poṣadhikaḥ poṣadhikaḥ [Mvyt: 8726] 【中文】褒灑陀,布薩

poṣaḥ poṣaḥ [Mvyt: 4672] 【中文】養者

prabandhaḥ prabandhaḥ [Mvyt: 2010] 【中文】相續

prabandhoparamaḥ prabandhoparamaḥ [Mvyt: 2012] 【中文】間斷

prabhavaḥ prabhavaḥ [Mvyt: 1195] 【中文】生

prabhaṅguraṃ prabhaṅguraṃ [Mvyt: 2589] 【中文】極壞

prabhedaḥ prabhedaḥ [Mvyt: 7993] 【中文】萬

prabhraṣṭaḥ prabhraṣṭaḥ [Mvyt: 7240] 【中文】墮,撒,墮失

prabhuḥ prabhuḥ [Mvyt: 80] 【中文】主宰

prabhā prabhā [Mvyt: 3033] 【中文】光

prabhākarasiddhiḥ prabhākarasiddhiḥ [Mvyt: 3505] 【中文】光成

prabhākaro nāma samādhiḥ prabhākaro nāma samādhiḥ [Mvyt: 542] 【中文】發光三摩地

prabhākarī prabhākarī [Mvyt: 888] 【中文】發光地

prabhāparyāyaḥ prabhāparyāyaḥ [Mvyt: 3032] 【中文】光焰名目

prabhāsvarā prabhāsvarā [Mvyt: 451] 【中文】明亮,明顯

prabhāvanā prabhāvanā [Mvyt: 6917] 【中文】放,說,開

prabhāvayanti prabhāvayanti [Mvyt: 7430] 【中文】極放,極生,極分

prabhāvaḥ prabhāvaḥ [Mvyt: 5154] 【中文】威力,威

prabhāvitam prabhāvitam [Mvyt: 5171] 【中文】所顯

prabhāvyate prabhāvyate [Mvyt: 6381] 【中文】放,開

prabhūtadhanaḥ prabhūtadhanaḥ [Mvyt: 7372] 【中文】多財

prabhūtatanujihvaḥ prabhūtatanujihvaḥ [Mvyt: 247] 【中文】大舌相

pracalitaḥ pracalitaḥ [Mvyt: 3005] 【中文】遍動,極動

pracchinno granthaiḥ pracchinno granthaiḥ [Mvyt: 400] 【中文】斷諸結縛

pradakṣināvartanābhiḥ pradakṣināvartanābhiḥ [Mvyt: 306] 【中文】臍右旋

pradakṣiṇagrāhī pradakṣiṇagrāhī [Mvyt: 2365] 【中文】執順

pradakṣiṇaiḥ pradakṣiṇaiḥ [Mvyt: 7022] 【中文】應順

pradakṣiṇapaṭṭikā pradakṣiṇapaṭṭikā [Mvyt: 4361] 【中文】圍地,中圍地

pradakṣiṇāvartagāmī pradakṣiṇāvartagāmī [Mvyt: 283] 【中文】迴顧必皆右旋

pradakṣiṇāvartakeśaḥ pradakṣiṇāvartakeśaḥ [Mvyt: 237] 【中文】毛生右旋

pradalitaḥ (pradālitā) pradalitaḥ (pradālitā) [Mvyt: 7390] 【中文】裂

pradeśakārī (pradeśakārin) pradeśakārī (pradeśakārin) [Mvyt: 1610] 【中文】持少處

pradeśarājanāmāni pradeśarājanāmāni [Mvyt: 3642] 【中文】各王名目

pradeṣṭā pradeṣṭā [Mvyt: 3697] 【中文】斷事官

pradhvaṃsābhāvaḥ pradhvaṃsābhāvaḥ [Mvyt: 4589] 【中文】已滅無

pradhyānaparaḥ pradhyānaparaḥ [Mvyt: 7126] 【中文】了然於心

pradhyāyantaḥ pradhyāyantaḥ [Mvyt: 7241] 【中文】思惟

pradhānahetuḥ pradhānahetuḥ [Mvyt: 7067] 【中文】勝因

pradhānam pradhānam [Mvyt: 2523] 【中文】勝,尊

pradhānam pradhānam [Mvyt: 4549] 【中文】尊者

pradāsaḥ pradāsaḥ [Mvyt: 1964] 【中文】惱,諂

pradīpaśaraṇadhvajaḥ pradīpaśaraṇadhvajaḥ [Mvyt: 3430] 【中文】護炬幢

pradīpaḥ pradīpaḥ [Mvyt: 6901] 【中文】火把,燈

pradīptaḥ pradīptaḥ [Mvyt: 5250] 【中文】極焰

pragalbhadhārṣṭyam pragalbhadhārṣṭyam [Mvyt: 2480] 【中文】鹵莽,凶暴

pragarjitaḥ pragarjitaḥ [Mvyt: 3017] 【中文】遍擊,最顛倒

pragharati (praggharati) pragharati (praggharati) [Mvyt: 6967] 【中文】甚漏

praguṇaḥ praguṇaḥ [Mvyt: 6349] 【中文】正

praguṇī karaṇam praguṇī karaṇam [Mvyt: 6348] 【中文】調正真,調整

pragṛhītāñjaliḥ pragṛhītāñjaliḥ [Mvyt: 9279] 【中文】合掌

praharaḥ praharaḥ [Mvyt: 8234] 【中文】巡

分页:首页 83 84 85 86 87 88 89 90 91 92 上一页 下一页 尾页