鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
nātyutkṛṣṭam (nātyāskṛṣṭaḥ) nātyutkṛṣṭam (nātyāskṛṣṭaḥ) [Mvyt: 8526] 【中文】不太高

nātyutkṛṣṭaṃ cīvaram nātyutkṛṣṭaṃ cīvaram [Mvyt: 8532] 【中文】衣不太高

nātyuṣṇam nātyuṣṇam [Mvyt: 6359] 【中文】不甚熱,特不熱

nātyāsannam nātyāsannam [Mvyt: 5113] 【中文】不甚近,十方不近

nātyāyatavadanaḥ nātyāyatavadanaḥ [Mvyt: 314] 【中文】面不長大

nāvadhyānaprekṣiṇo 'ntarikasya nāvadhyānaprekṣiṇo 'ntarikasya bhikṣoḥ pātram avalokayiṣyāmaḥ [Mvyt: 8594] 【中文】不輕慢心觀比坐鉢中食

nāvarṇakārakam (navarṇakarakam nāvarṇakārakam (navarṇakarakam) [Mvyt: 8583] 【中文】勿嫌惡

nāvaḥ nāvaḥ [Mvyt: 6516] 【中文】船

nāvikaḥ nāvikaḥ [Mvyt: 3850] 【中文】舟師

nāyakaḥ nāyakaḥ [Mvyt: 3698] 【中文】大將

nāyakaḥ nāyakaḥ [Mvyt: 20] 【中文】導師

nāyudhapāṇaye dharmaṃ deśayiṣy nāyudhapāṇaye dharmaṃ deśayiṣyāmaḥ [Mvyt: 8624] 【中文】不為執冤器者說法

nāśanīyam (naśanīyam) nāśanīyam (naśanīyam) [Mvyt: 8647] 【中文】應滅

nāśitasaṃgrahaḥ nāśitasaṃgrahaḥ [Mvyt: 8481] 【中文】擯者復散,遣則復返

nāśvārūḍhāya dharmaṃ deśayiṣyā nāśvārūḍhāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8616] 【中文】不為乘馬者說法

nāḍī nāḍī [Mvyt: 8239] 【中文】更漏

nīcakulam (nīcikulam) nīcakulam (nīcikulam) [Mvyt: 3867] 【中文】賤種,下賤種

nīcavṛttiḥ nīcavṛttiḥ [Mvyt: 2455] 【中文】品惡,行下

nīhāraḥ nīhāraḥ [Mvyt: 4488] 【中文】霧

nīlacchavivarṇaḥ nīlacchavivarṇaḥ [Mvyt: 8814] 【中文】肉色青

nīlakṛtsnāyatanam nīlakṛtsnāyatanam [Mvyt: 1529] 【中文】青遍處定

nīlam nīlam [Mvyt: 1865] 【中文】青

nīlāruṇaḥ nīlāruṇaḥ [Mvyt: 9297] 【中文】東方初發白

nīlī nīlī [Mvyt: 5920] 【中文】靛

nītiḥ nītiḥ [Mvyt: 4960] 【中文】禮方

nītārthasūtrapratisaraṇena bha nītārthasūtrapratisaraṇena bhavitavyaṃ na neyārthasūtrapratisaraṇena [Mvyt: 1549] 【中文】依了義不依不了義

nūnam (nūni) nūnam (nūni) [Mvyt: 5446] 【中文】真實無疑

nūpuram nūpuram [Mvyt: 6013] 【中文】足嚴

odanaḥ odanaḥ [Mvyt: 5751] 【中文】飯

oghaḥ oghaḥ [Mvyt: 4167] 【中文】河

oghaḥ oghaḥ [Mvyt: 2142] 【中文】暴流

oghād uttīrṇaḥ oghād uttīrṇaḥ [Mvyt: 403] 【中文】渡過苦河,河中得渡

ohanam ohanam [Mvyt: 4371] 【中文】作亂

ojaḥ ojaḥ [Mvyt: 6409] 【中文】神色

ojaḥpratyāhāriṇī ojaḥpratyāhāriṇī [Mvyt: 4285] 【中文】奪神母

om ityāha om ityāha [Mvyt: 6897] 【中文】言如是,即如說,如是說

ovidhyanakhā ovidhyanakhā [Mvyt: 5524] 【中文】房之平頂邊,箭窗

ośaṭukam. ośaḍukam ośaṭukam. ośaḍukam [Mvyt: 9364] 【中文】塗物

oṃ oṃ [Mvyt: 2757] 【中文】極讚

oṣadhiḥ oṣadhiḥ [Mvyt: 5772] 【中文】藥

oṣṭhaḥ oṣṭhaḥ [Mvyt: 3957] 【中文】唇,嘴

pacanikā pacanikā [Mvyt: 9011] 【中文】鍋

pacyate pacyate [Mvyt: 5186] 【中文】煮

padakāyaḥ padakāyaḥ [Mvyt: 1998] 【中文】句身,詞會

padam padam [Mvyt: 6782] 【中文】步,高,處,言

padaparamaḥ padaparamaḥ [Mvyt: 2477] 【中文】多言,誑言

padasthānaḥ (padasthānam) padasthānaḥ (padasthānam) [Mvyt: 7688] 【中文】本基,基趾

paddhatiḥ paddhatiḥ [Mvyt: 1455] 【中文】本疏,演說疏

paddhatiḥ paddhatiḥ [Mvyt: 5335] 【中文】跋,道路

padekaḥ (patekaḥ. padekaḥ) padekaḥ (patekaḥ. padekaḥ) [Mvyt: 4901] 【中文】鷹

padmagarbhaḥ padmagarbhaḥ [Mvyt: 673] 【中文】蓮華藏

padmakaḥ padmakaḥ [Mvyt: 4204] 【中文】蓮花

padmam padmam [Mvyt: 8060] 【中文】壤

padmam padmam [Mvyt: 6144] 【中文】青蓮花,優波羅

padmam padmam [Mvyt: 7927] 【中文】波頭摩

padmanetraḥ padmanetraḥ [Mvyt: 676] 【中文】蓮花眼

padmanetraḥ padmanetraḥ [Mvyt: 96] 【中文】蓮華眼

padmarāgaḥ padmarāgaḥ [Mvyt: 5946] 【中文】缽摩羅伽,映紅,紅鴉鶻

padmavad anupaliptacittaḥ padmavad anupaliptacittaḥ [Mvyt: 827] 【中文】心不染如蓮花,心如淨蓮花

padmavyūhā padmavyūhā [Mvyt: 753] 【中文】蓮華嚴,嚴蓮華

分页:首页 76 77 78 79 80 81 82 83 84 85 上一页 下一页 尾页