鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
paryupasthānam, paryavasthānam paryupasthānam, paryavasthānam [Mvyt: 2139] 【中文】纏

paryupāsanam paryupāsanam [Mvyt: 1780] 【中文】作敬奉,作敬言

paryupāsanam paryupāsanam [Mvyt: 1763] 【中文】承事,奉事

paryutthānam paryutthānam [Mvyt: 2137] 【中文】普起立,起立

paryādānam paryādānam [Mvyt: 2113] 【中文】傲逸,永盡

paryādānaṃ gacchati paryādānaṃ gacchati [Mvyt: 2579] 【中文】永盡

paryāpannaḥ paryāpannaḥ [Mvyt: 6728] 【中文】所攝

parābhavaḥ parābhavaḥ [Mvyt: 2639] 【中文】欺侮

parāgaḥ parāgaḥ [Mvyt: 6240] 【中文】香馥

parājitam parājitam [Mvyt: 9132] 【中文】被他所勝

parākarṣayati parākarṣayati [Mvyt: 6747] 【中文】外引

parākramaḥ parākramaḥ [Mvyt: 1804] 【中文】勇,能,勝,勇調伏鎮被處

parākramaḥ (parapramāḥ) parākramaḥ (parapramāḥ) [Mvyt: 7081] 【中文】勇決

parāmṛśati parāmṛśati [Mvyt: 9369] 【中文】取

parāmṛṣṭaḥ parāmṛṣṭaḥ [Mvyt: 7031] 【中文】塗拭,拭

parāpataḥ (pārāpataḥ), pārārat parāpataḥ (pārāpataḥ), pārārataḥ [Mvyt: 4902] 【中文】鵓鴿

parārdham parārdham [Mvyt: 8068] 【中文】萬載

parāvagame parāvagame [Mvyt: 9240] 【中文】他人知覺,識知

parāyaṇam parāyaṇam [Mvyt: 1743] 【中文】依護

parāśaraḥ parāśaraḥ [Mvyt: 3463] 【中文】脇生

parīttaśakalikāgniḥ parīttaśakalikāgniḥ [Mvyt: 6703] 【中文】札火小星

parīttaśubhāḥ parīttaśubhāḥ [Mvyt: 3094] 【中文】少淨天

parīttā parīttā [Mvyt: 1918] 【中文】小

parīttābhāḥ parīttābhāḥ [Mvyt: 3090] 【中文】少光天

parśanmadhyagato vā parśanmadhyagato vā [Mvyt: 6435] 【中文】在會中亦可

parṇakuṭikā parṇakuṭikā [Mvyt: 5556] 【中文】葉棚,葉房

patanīyā dharmāḥ (patanīyaḥ dh patanīyā dharmāḥ (patanīyaḥ dharmaḥ) [Mvyt: 8674] 【中文】墮落法

patati patati [Mvyt: 6711] 【中文】墜

pataṅgaḥ pataṅgaḥ [Mvyt: 4857] 【中文】小蝶,蝴蝶

pathyadanam (pathyadaṇam. path pathyadanam (pathyadaṇam. pathyodanam) [Mvyt: 7182] 【中文】路費

patitam patitam [Mvyt: 9131] 【中文】倒

pativratā (prativratā) pativratā (prativratā) [Mvyt: 7261] 【中文】貞婦

patnī patnī [Mvyt: 3897] 【中文】妻

pattanam pattanam [Mvyt: 5531] 【中文】買賣市

pattaṅgaḥ pattaṅgaḥ [Mvyt: 5918] 【中文】赤檀

pattikāyaḥ pattikāyaḥ [Mvyt: 3641] 【中文】步軍

pattracchedikaḥ pattracchedikaḥ [Mvyt: 3792] 【中文】表皆匠

pattram pattram [Mvyt: 6224] 【中文】瓣

patākā patākā [Mvyt: 6110] 【中文】旛

pauravyavahārikaḥ pauravyavahārikaḥ [Mvyt: 3712] 【中文】守邑者,守城者

pauruṣyaḥ pauruṣyaḥ [Mvyt: 3833] 【中文】以利錢為業,賣酪

paurvāparyam (porvāparyam) paurvāparyam (porvāparyam) [Mvyt: 2702] 【中文】前後

paurīsātkathyam (paurisātkathy paurīsātkathyam (paurisātkathyam. pauṭīsātkathyam) [Mvyt: 2808] 【中文】近傳揚言相接,邑城殿邊

pauṣaḥ pauṣaḥ [Mvyt: 8271] 【中文】仲冬

pauṣṭikam pauṣṭikam [Mvyt: 4242] 【中文】圓滿

payodharaḥ payodharaḥ [Mvyt: 3994] 【中文】乳

pañcabalāni pañcabalāni [Mvyt: 982] 【中文】五力

pañcabhiḥ kāmaguṇaiḥ samarpita pañcabhiḥ kāmaguṇaiḥ samarpitaḥ [Mvyt: 7373] 【中文】五妙欲豐足全備

pañcabuddhīndriyāṇi pañcabuddhīndriyāṇi [Mvyt: 4555] 【中文】五知根

pañcacatvāriṃśat pañcacatvāriṃśat [Mvyt: 8113] 【中文】四十五

pañcadaśa (pañcadaśan) pañcadaśa (pañcadaśan) [Mvyt: 8083] 【中文】十五

pañcagotrāḥ pañcagotrāḥ [Mvyt: 1260] 【中文】五種性

pañcajñānāni pañcajñānāni [Mvyt: 109] 【中文】四智

pañcakaṣāyāḥ pañcakaṣāyāḥ [Mvyt: 2335] 【中文】五濁

pañcakāmaguṇāḥ pañcakāmaguṇāḥ [Mvyt: 5378] 【中文】五欲樂

pañcamabhāgaḥ pañcamabhāgaḥ [Mvyt: 8177] 【中文】五之一,五分之一

pañcamam pañcamam [Mvyt: 8183] 【中文】第五

pañcamapraharaḥ pañcamapraharaḥ [Mvyt: 8244] 【中文】五更,早晨

pañcamaḥ pañcamaḥ [Mvyt: 5032] 【中文】第五音

pañcamaṇḍalakena vandanaṃ kṛtv pañcamaṇḍalakena vandanaṃ kṛtvā [Mvyt: 9278] 【中文】以五輪作體,五體投地

分页:首页 80 81 82 83 84 85 86 87 88 89 上一页 下一页 尾页