鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
pañcamāṃśaḥ pañcamāṃśaḥ [Mvyt: 8178] 【中文】五之一,五分之一

pañcanavatiḥ pañcanavatiḥ [Mvyt: 8163] 【中文】九十五

pañca (pañcan) pañca (pañcan) [Mvyt: 8073] 【中文】五

pañcapañcāśat pañcapañcāśat [Mvyt: 8123] 【中文】五十五

pañcaphalāni pañcaphalāni [Mvyt: 2271] 【中文】五果

pañcasamayāḥ pañcasamayāḥ [Mvyt: 8668] 【中文】五時

pañcasaptatiḥ pañcasaptatiḥ [Mvyt: 8143] 【中文】七十五

pañcaskandhaprakaraṇam pañcaskandhaprakaraṇam [Mvyt: 7475] 【中文】五蘊論

pañcasu sthāneṣu kṛtāvī saṃvṛt pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ [Mvyt: 4996] 【中文】熟於五明,熟於五事

pañcatanmātrāṇi pañcatanmātrāṇi [Mvyt: 4556] 【中文】五唯量

pañcatriṃśat pañcatriṃśat [Mvyt: 8103] 【中文】三十五

pañcavidyāsthānāni pañcavidyāsthānāni [Mvyt: 1554] 【中文】五明

pañcaviṃśati pañcaviṃśati [Mvyt: 8093] 【中文】二十五

pañcaviṃśatisāhasrikā pañcaviṃśatisāhasrikā [Mvyt: 1327] 【中文】大般若二萬五千頌

pañcavārṣikamahaḥ pañcavārṣikamahaḥ [Mvyt: 5676] 【中文】五歲筵,五年筵

pañcaṣaṣṭiḥ pañcaṣaṣṭiḥ [Mvyt: 8133] 【中文】六十五

pañcendriyāṇi pañcendriyāṇi [Mvyt: 976] 【中文】五根

pañcopānantarīyāṇi pañcopānantarīyāṇi [Mvyt: 2329] 【中文】五無間同類

pañcālarājā pañcālarājā [Mvyt: 3588] 【中文】持五王

pañcālaḥ pañcālaḥ [Mvyt: 4136] 【中文】般闍羅國

pañcālo nāgarājā pañcālo nāgarājā [Mvyt: 3257] 【中文】五頭龍王,取五龍王

pañcānantarīyāṇi pañcānantarīyāṇi [Mvyt: 2323] 【中文】五無間,五逆

pañcāśat pañcāśat [Mvyt: 8118] 【中文】五十

pañcāśītiḥ pañcāśītiḥ [Mvyt: 8153] 【中文】八十五

pañjarā pañjarā [Mvyt: 5913] 【中文】簍

pañjikā pañjikā [Mvyt: 1451] 【中文】細疏

paścimakālaḥ (paścimasālaḥ) paścimakālaḥ (paścimasālaḥ) [Mvyt: 8316] 【中文】過去時

paścimaḥ paścimaḥ [Mvyt: 8330] 【中文】西

paścime yāme paścime yāme [Mvyt: 8233] 【中文】後夜,下半

paścimottarā paścimottarā [Mvyt: 8334] 【中文】西北

paścimādig avanamati paścimādig avanamati [Mvyt: 3021] 【中文】西沒,西方低

paścimādig unnamati paścimādig unnamati [Mvyt: 3020] 【中文】西方高

paścācchramaṇaḥ paścācchramaṇaḥ [Mvyt: 8740] 【中文】隨從沙門

paścātpādakaḥ paścātpādakaḥ [Mvyt: 7617] 【中文】順後句

paśupatiḥ paśupatiḥ [Mvyt: 3121] 【中文】畜主

paśuḥ paśuḥ [Mvyt: 4801] 【中文】獸

paśyakaḥ paśyakaḥ [Mvyt: 4681] 【中文】見者

paṃsanaṃ paṃsanaṃ [Mvyt: 2631] 【中文】過,毀

paṅguḥ (pāṅguḥ) paṅguḥ (pāṅguḥ) [Mvyt: 8877] 【中文】屈手者,屈指

paṅktivaiṣamyavādānivāritabhuk paṅktivaiṣamyavādānivāritabhuktiḥ [Mvyt: 8520] 【中文】眾不平等言不拒食

paṅktiḥ (paktiḥ) paṅktiḥ (paktiḥ) [Mvyt: 6063] 【中文】布列,鬘

paṇavaḥ paṇavaḥ [Mvyt: 5014] 【中文】打鐶

paṇitakam vadhnanti (praṇitaka paṇitakam vadhnanti (praṇitakam vananti) [Mvyt: 9417] 【中文】著嘔,令吐

paṇyam paṇyam [Mvyt: 7187] 【中文】貿易

paṇyāpaṇaḥ paṇyāpaṇaḥ [Mvyt: 5534] 【中文】攤物件舖

paṇḍakaḥ paṇḍakaḥ [Mvyt: 8768] 【中文】黃門

paṇḍaro nāgarājā paṇḍaro nāgarājā [Mvyt: 3281] 【中文】人值龍王,人龍王

paṇḍitajātīyaḥ paṇḍitajātīyaḥ [Mvyt: 2895] 【中文】賢能者,自然能

paṇḍitaparyāyanāmāni paṇḍitaparyāyanāmāni [Mvyt: 2892] 【中文】智者異名

paṇḍitaḥ paṇḍitaḥ [Mvyt: 2893] 【中文】有謀,賢能

paṭakaḥ paṭakaḥ [Mvyt: 9169] 【中文】大布整

paṭakuṭī paṭakuṭī [Mvyt: 5543] 【中文】毛帳

paṭalaḥ paṭalaḥ [Mvyt: 1471] 【中文】品,分次第

paṭavāsinī paṭavāsinī [Mvyt: 9452] 【中文】衣食資養

paṭaḥ paṭaḥ [Mvyt: 9168] 【中文】刷絨,毼子

paṭaḥ paṭaḥ [Mvyt: 5864] 【中文】褐子

paṭaḥ paṭaḥ [Mvyt: 6018] 【中文】帛巾,頭器嚴絹

paṭhanti (pathanta) paṭhanti (pathanta) [Mvyt: 7084] 【中文】說,念

paṭtaḥ paṭtaḥ [Mvyt: 5867] 【中文】絹疋

paṭuḥ paṭuḥ [Mvyt: 7256] 【中文】謹慎

分页:首页 81 82 83 84 85 86 87 88 89 90 上一页 下一页 尾页