鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
nirdeśaḥ nirdeśaḥ [Mvyt: 7921] 【中文】儞哩泥捨

nirdhāntam (nirdāntam) nirdhāntam (nirdāntam) [Mvyt: 2599] 【中文】柔,熟

nirdvandvah nirdvandvah [Mvyt: 58] 【中文】無諍,無鬪

nirgarhaṇīyam nirgarhaṇīyam [Mvyt: 8643] 【中文】應責

nirgataḥ nirgataḥ [Mvyt: 7239] 【中文】出

nirgataḥ nirgataḥ [Mvyt: 6596] 【中文】到,生,出

nirghoṣākṣaravīmukto nāma samā nirghoṣākṣaravīmukto nāma samādhiḥ [Mvyt: 598] 【中文】解脫音聲文字三摩地,離音聲字語三昧

nirghātaḥ nirghātaḥ [Mvyt: 4389] 【中文】暴惡者,天鼓

nirghātitaḥ nirghātitaḥ [Mvyt: 6608] 【中文】壞

nirgranthaḥ nirgranthaḥ [Mvyt: 3529] 【中文】露體

nirgranthiśiraḥ nirgranthiśiraḥ [Mvyt: 276] 【中文】筋脉無結

nirgrantho jñātiputraḥ nirgrantho jñātiputraḥ [Mvyt: 3550] 【中文】尼犍陀若提子,露體親男

nirhārakaḥ (narhārakaḥ) nirhārakaḥ (narhārakaḥ) [Mvyt: 3852] 【中文】護舟者

nirhāraḥ nirhāraḥ [Mvyt: 7415] 【中文】成

nirjivāḥ sarvadharmāḥ nirjivāḥ sarvadharmāḥ [Mvyt: 157] 【中文】一切法無壽者

nirjvaraḥ nirjvaraḥ [Mvyt: 6519] 【中文】無病,無疫癘

nirjvaraḥ nirjvaraḥ [Mvyt: 1293] 【中文】無害

nirjvaraḥ (nis+jvara) nirjvaraḥ (nis+jvara) [Mvyt: 75] 【中文】無病

nirlikhitam nirlikhitam [Mvyt: 2595] 【中文】刮,塗抹,擦

nirlopaṃ harati (nirlopaharati nirlopaṃ harati (nirlopaharati) [Mvyt: 5366] 【中文】全然一蓋,盡劫去,盡劫去

nirlopāpahārakaḥ (nirlopāhārak nirlopāpahārakaḥ (nirlopāhārakaḥ. nirlopaharakaḥ) [Mvyt: 5363] 【中文】全搶,偷,方便偷

nirmalaḥ nirmalaḥ [Mvyt: 73] 【中文】無垢

nirmamaḥ nirmamaḥ [Mvyt: 59] 【中文】無我

nirmitaḥ nirmitaḥ [Mvyt: 2813] 【中文】化

nirmātā (nirmātṛ) nirmātā (nirmātṛ) [Mvyt: 6474] 【中文】化作者

nirmāṇakāyaḥ nirmāṇakāyaḥ [Mvyt: 118] 【中文】化身

nirmāṇaratayaḥ nirmāṇaratayaḥ [Mvyt: 3082] 【中文】化自在天

nirodhajñānam nirodhajñānam [Mvyt: 1240] 【中文】滅智

nirodhaniśritam nirodhaniśritam [Mvyt: 974] 【中文】居處阻碍

nirodhasamāpattiḥ nirodhasamāpattiḥ [Mvyt: 1988] 【中文】滅盡定,入欲滅想

nirodhasamāpattiḥ nirodhasamāpattiḥ [Mvyt: 1500] 【中文】滅盡定

nirodhaḥ nirodhaḥ [Mvyt: 1198] 【中文】滅諦

nirodhaḥ sākṣātkṛtaḥ nirodhaḥ sākṣātkṛtaḥ [Mvyt: 1323] 【中文】已證滅

nirodhe dharmajñānakṣāntiḥ nirodhe dharmajñānakṣāntiḥ [Mvyt: 1225] 【中文】滅法智忍

nirodhe dharmajñānam nirodhe dharmajñānam [Mvyt: 1226] 【中文】滅法智

nirodhe 'nvayajñānakṣāntiḥ nirodhe 'nvayajñānakṣāntiḥ [Mvyt: 1227] 【中文】滅類智忍

nirodhe 'nvayajñānam nirodhe 'nvayajñānam [Mvyt: 1228] 【中文】滅類智

niruddham niruddham [Mvyt: 6638] 【中文】滅

niruktiniyatapraveśo nāma samā niruktiniyatapraveśo nāma samādhiḥ [Mvyt: 522] 【中文】入一切言詞決定三摩地,必入辯才三昧

niruktipratisaṃvit niruktipratisaṃvit [Mvyt: 199] 【中文】詞無礙辯,詞無礙解

nirupadhiśeṣanirvāṇam nirupadhiśeṣanirvāṇam [Mvyt: 1727] 【中文】無餘依涅槃,無餘蘊涅槃

nirupalepaḥ nirupalepaḥ [Mvyt: 6672] 【中文】無染,無貪

niruttaraḥ niruttaraḥ [Mvyt: 2513] 【中文】無比,無上

nirvedhabhagakramaḥ nirvedhabhagakramaḥ [Mvyt: 1210] 【中文】順決擇分

nirvedhabhāgīyaḥ nirvedhabhāgīyaḥ [Mvyt: 1211] 【中文】順決擇分

nirvikalpakam nirvikalpakam [Mvyt: 4472] 【中文】無妄想

nirvikalpam nirvikalpam [Mvyt: 7451] 【中文】離分別

nirvikāraḥ nirvikāraḥ [Mvyt: 6601] 【中文】不轉

nirvit nirvit [Mvyt: 6810] 【中文】厭離

nirvit (nirvitaḥ) nirvit (nirvitaḥ) [Mvyt: 2128] 【中文】厭

nirviśeṣaḥ nirviśeṣaḥ [Mvyt: 6676] 【中文】無別,無分

nirviṇṇo virajyate nirviṇṇo virajyate [Mvyt: 1593] 【中文】能起厭故便得離染

nirviṣī (nirviśī) nirviṣī (nirviśī) [Mvyt: 5820] 【中文】烏頭,川烏

nirvāṇam nirvāṇam [Mvyt: 1725] 【中文】清淨涅槃,涅槃

nirvāṇamārgāvasthitaḥ nirvāṇamārgāvasthitaḥ [Mvyt: 1095] 【中文】住於涅槃道

nirvāṇaparyāyāḥ nirvāṇaparyāyāḥ [Mvyt: 1724] 【中文】涅槃異名

niryātaḥ niryātaḥ [Mvyt: 2544] 【中文】定出現

niryāti niryāti [Mvyt: 2545] 【中文】定出,到彼岸

niryāṇam niryāṇam [Mvyt: 2543] 【中文】定現,出現

niryāṇam (niryānam) niryāṇam (niryānam) [Mvyt: 4986] 【中文】前進,能使鎗

分页:首页 72 73 74 75 76 77 78 79 80 81 上一页 下一页 尾页