鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
nicayaḥ nicayaḥ [Mvyt: 5075] 【中文】聚會,部

nicitaḥ (niścitaḥ) nicitaḥ (niścitaḥ) [Mvyt: 6839] 【中文】積

nidhyāpayet nidhyāpayet [Mvyt: 7465] 【中文】令解

nidhyāptiḥ nidhyāptiḥ [Mvyt: 7460] 【中文】觀察,決定,思惟

nidhyāyati nidhyāyati [Mvyt: 7462] 【中文】深慮

nidhānam nidhānam [Mvyt: 7304] 【中文】藏

nidāghaḥ nidāghaḥ [Mvyt: 8259] 【中文】暖時

nidānam nidānam [Mvyt: 1272] 【中文】因緣,尼陀那

nigamam nigamam [Mvyt: 7919] 【中文】微伽摩

nigamanam nigamanam [Mvyt: 4455] 【中文】結

nigamaḥ nigamaḥ [Mvyt: 5507] 【中文】城池,城

nighaḥ nighaḥ [Mvyt: 7308] 【中文】罪業

nighaṇṭuḥ (nigaṇṭuḥ) nighaṇṭuḥ (nigaṇṭuḥ) [Mvyt: 5051] 【中文】聲音相合,美音相合

nigrahasthānam nigrahasthānam [Mvyt: 4542] 【中文】斷處,斷絕

nigrahītavyaḥ nigrahītavyaḥ [Mvyt: 5358] 【中文】責斷,隨景,處治

nigūḍhaśiraḥ nigūḍhaśiraḥ [Mvyt: 275] 【中文】筋脈盤結堅固深隱不現

nihatam nihatam [Mvyt: 2608] 【中文】壞

nihāraḥ nihāraḥ [Mvyt: 7159] 【中文】煙霞

niketaḥ niketaḥ [Mvyt: 5624] 【中文】住

nikharvam nikharvam [Mvyt: 8062] 【中文】澗

nikāmalābhī nikāmalābhī [Mvyt: 2431] 【中文】得所欲

nikāyasabhāgasyāvedhaḥ(nikāyās nikāyasabhāgasyāvedhaḥ(nikāyāsabhāgasya badhyaḥ) [Mvyt: 7004] 【中文】眾同分勢力

nikāyasabhāgaḥ nikāyasabhāgaḥ [Mvyt: 1991] 【中文】眾同分

nikāyāntarīyāḥ nikāyāntarīyāḥ [Mvyt: 5149] 【中文】餘部

nikūjayati nikūjayati [Mvyt: 7138] 【中文】作聲,妙說

nikūlam nikūlam [Mvyt: 2709] 【中文】不均,高低,不平

nikṛntanti nikṛntanti [Mvyt: 7176] 【中文】斷

nikṣepaḥ nikṣepaḥ [Mvyt: 7222] 【中文】置,投

nikṣepaḥ nikṣepaḥ [Mvyt: 8387] 【中文】畜

nikṣipati nikṣipati [Mvyt: 5176] 【中文】放,緊密,安

nikṣipte pade avanamati nikṣipte pade avanamati [Mvyt: 6768] 【中文】踏則隨足而下

nilayaḥ nilayaḥ [Mvyt: 5564] 【中文】臥房,住房

nimantraṇakam nimantraṇakam [Mvyt: 5763] 【中文】請客

nimbarajaḥ nimbarajaḥ [Mvyt: 8028] 【中文】拈筏羅闍

nimeṣaḥ nimeṣaḥ [Mvyt: 7202] 【中文】閉

nimittam nimittam [Mvyt: 6804] 【中文】相,兆,觀相

nimittam nimittam [Mvyt: 7626] 【中文】因,緣,相

nimittaniḥsaraṇam animittam nimittaniḥsaraṇam animittam [Mvyt: 1602] 【中文】除著相得無相

nimiñjitam nimiñjitam [Mvyt: 2669] 【中文】閉合

nimiṃdharaḥ nimiṃdharaḥ [Mvyt: 4140] 【中文】尼民陀羅山

nimnam nimnam [Mvyt: 5276] 【中文】下,山窊

nimnaḥ nimnaḥ [Mvyt: 5163] 【中文】趣,隨順

nindanāparyāyāḥ nindanāparyāyāḥ [Mvyt: 2627] 【中文】譏毀類名目

nindā nindā [Mvyt: 2346] 【中文】毀

nindā nindā [Mvyt: 2632] 【中文】毀

nipakasyāṅgasaṃbhāraiḥ (nipaka nipakasyāṅgasaṃbhāraiḥ (nipakasyāṅgasaṃbharaiḥ) [Mvyt: 7023] 【中文】勉力以養育之節集

nipuṇaḥ nipuṇaḥ [Mvyt: 2906] 【中文】能察

nipātaḥ nipātaḥ [Mvyt: 4708] 【中文】言機

niradhiṣṭhāno nāma samādhiḥ niradhiṣṭhāno nāma samādhiḥ [Mvyt: 591] 【中文】無處三昧,無所住三摩地

nirantaram nirantaram [Mvyt: 6697] 【中文】不斷

nirarbudaḥ nirarbudaḥ [Mvyt: 4930] 【中文】皰裂

nirargaḍayajñāḥ nirargaḍayajñāḥ [Mvyt: 2867] 【中文】無遮施

nirataḥ nirataḥ [Mvyt: 1808] 【中文】精進,勤

niravadyaḥ niravadyaḥ [Mvyt: 61] 【中文】無過

niravayavaḥ niravayavaḥ [Mvyt: 6691] 【中文】無分,無雙

niravaśeṣaḥ niravaśeṣaḥ [Mvyt: 9250] 【中文】無餘

nirbhayaḥ nirbhayaḥ [Mvyt: 62] 【中文】無怖畏,無恐懼

nirbhayaḥ nirbhayaḥ [Mvyt: 1822] 【中文】無怖

nirbhātsitaḥ (nirbhansitaḥ) nirbhātsitaḥ (nirbhansitaḥ) [Mvyt: 7183] 【中文】憎,懲,責

nirdeśaḥ nirdeśaḥ [Mvyt: 7792] 【中文】演說

分页:首页 71 72 73 74 75 76 77 78 79 80 上一页 下一页 尾页