鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
niryūhaḥ niryūhaḥ [Mvyt: 5525] 【中文】門房

niryūhaḥ niryūhaḥ [Mvyt: 4360] 【中文】平簷,相合,門房,門房

nirābhāsaḥ nirābhāsaḥ [Mvyt: 6655] 【中文】無現

nirādānaḥ nirādānaḥ [Mvyt: 64] 【中文】無怖畏,無恐懼

nirākaraṇam nirākaraṇam [Mvyt: 7249] 【中文】壞,迴

nirākāram nirākāram [Mvyt: 4474] 【中文】無相

nirāmagandhaḥ nirāmagandhaḥ [Mvyt: 6784] 【中文】無惡氣味,無惡臭

nirāmiṣadharmadeckaḥ nirāmiṣadharmadeckaḥ [Mvyt: 842] 【中文】示法無資

nirāmiṣaḥ nirāmiṣaḥ [Mvyt: 6752] 【中文】離財

nirāsvādaḥ nirāsvādaḥ [Mvyt: 6894] 【中文】無味

nirīhaḥ nirīhaḥ [Mvyt: 7320] 【中文】不動

nirūpaṇā nirūpaṇā [Mvyt: 7450] 【中文】實解

nirṇayaḥ nirṇayaḥ [Mvyt: 4534] 【中文】決定

nistaraḥ (nistāraḥ) nistaraḥ (nistāraḥ) [Mvyt: 7209] 【中文】到究竟,到彼岸

nisumbhaḥ (niśumbyaḥ) nisumbhaḥ (niśumbyaḥ) [Mvyt: 4329] 【中文】你孫婆

nisṛjāparyāyāḥ nisṛjāparyāyāḥ [Mvyt: 2546] 【中文】棄捨等名目

nitambaḥ nitambaḥ [Mvyt: 5281] 【中文】山足

nityajvaraḥ nityajvaraḥ [Mvyt: 9535] 【中文】常疫

nityayuktaḥ (nityaprayukta, ni nityayuktaḥ (nityaprayukta, nityaprabha) [Mvyt: 715] 【中文】常修習

nityaḥ nityaḥ [Mvyt: 7284] 【中文】常

nityodyuktaḥ nityodyuktaḥ [Mvyt: 696] 【中文】恒精進

nityotkṣiptahastaḥ nityotkṣiptahastaḥ [Mvyt: 721] 【中文】常申手,常揖手

nityābhiratā vateme sattvā ekā nityābhiratā vateme sattvā ekāntakliṣṭā duḥkhabhājane gṛhāvāse [Mvyt: 184] 【中文】世間有情常生貪愛居苦器中一向染污

nitīraṇam nitīraṇam [Mvyt: 7471] 【中文】解悟,實解

nivalam nivalam [Mvyt: 7864] 【中文】你波羅

nivaraṇam (nivāraṇam. naṃvarar nivaraṇam (nivāraṇam. naṃvararṇam) [Mvyt: 2146] 【中文】蓋

niveśayati niveśayati [Mvyt: 6336] 【中文】安置

nivāraṇam (nivaraṇam) nivāraṇam (nivaraṇam) [Mvyt: 6511] 【中文】障,斷

nivāsanam nivāsanam [Mvyt: 8938] 【中文】裙

nivāsanena sapta nivāsanena sapta [Mvyt: 8524] 【中文】內衣有七條

nivṛtāvyākṛtāḥ nivṛtāvyākṛtāḥ [Mvyt: 6889] 【中文】有覆無記

niyakaḥ niyakaḥ [Mvyt: 1795] 【中文】恒敬

niyamaḥ niyamaḥ [Mvyt: 6500] 【中文】決定

niyatabhūmisthitasya bodhisatt niyatabhūmisthitasya bodhisattvasya māraṇam [Mvyt: 2331] 【中文】殺害住定菩薩

niyatadhvajaketur nāma samādhi niyatadhvajaketur nāma samādhiḥ [Mvyt: 515] 【中文】決定幢相三摩地,畢幢相三昧

niyatavedanīyam niyatavedanīyam [Mvyt: 2311] 【中文】順定受

niyuktakaḥ niyuktakaḥ [Mvyt: 3713] 【中文】頭目

niyutam niyutam [Mvyt: 7702] 【中文】那由他

niyutam niyutam [Mvyt: 7828] 【中文】兆

niyutam niyutam [Mvyt: 8056] 【中文】百萬

niyāmaḥ niyāmaḥ [Mvyt: 6501] 【中文】決定

niśceṣṭaḥ niśceṣṭaḥ [Mvyt: 7321] 【中文】無作

niścitto nāma samādhiḥ niścitto nāma samādhiḥ [Mvyt: 539] 【中文】不思惟三摩地

niśrayadāyakaḥ (niśrayadāpakaḥ niśrayadāyakaḥ (niśrayadāpakaḥ) [Mvyt: 8731] 【中文】與依止者

niśrayaḥ niśrayaḥ [Mvyt: 5623] 【中文】住處,靠處,住靠處

niśrayaḥ niśrayaḥ [Mvyt: 1849] 【中文】依

niśreṇiḥ niśreṇiḥ [Mvyt: 5907] 【中文】梯子

niśādāśilā niśādāśilā [Mvyt: 7515] 【中文】磨盤,碓

niḥkāṃkṣadharmajñānaḥ niḥkāṃkṣadharmajñānaḥ [Mvyt: 364] 【中文】於諸法智無有疑惑

niḥpudgalāḥ sarvadharmāḥ niḥpudgalāḥ sarvadharmāḥ [Mvyt: 158] 【中文】一切法無補特伽羅

niḥsaradhārāḥ niḥsaradhārāḥ [Mvyt: 4186] 【中文】水上源,長流水

niḥsaraṇaprajñaḥ niḥsaraṇaprajñaḥ [Mvyt: 1105] 【中文】出要慧

niḥsaraṇaḥ niḥsaraṇaḥ [Mvyt: 1201] 【中文】離

niḥsattvāḥ sarvadharmāḥ niḥsattvāḥ sarvadharmāḥ [Mvyt: 156] 【中文】一切法無有情

niḥśreyasaḥ niḥśreyasaḥ [Mvyt: 1729] 【中文】至善,妙真實

niṣadanagatam (nipadanagatam) niṣadanagatam (nipadanagatam) [Mvyt: 8514] 【中文】於座具

niṣkarṣanam niṣkarṣanam [Mvyt: 8436] 【中文】牽出,趕出

niṣkaḥ niṣkaḥ [Mvyt: 6032] 【中文】胸鬘

niṣkleśaḥ niṣkleśaḥ [Mvyt: 1076] 【中文】無煩惱

niṣparidāhā niṣparidāhā [Mvyt: 465] 【中文】無熱惱,無煩惱

分页:首页 73 74 75 76 77 78 79 80 81 82 上一页 下一页 尾页