鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
namātraḥ namātraḥ [Mvyt: 7754] 【中文】那麼怛羅

na nadyāhāryāhāriṇyāṃ pratisro na nadyāhāryāhāriṇyāṃ pratisrotaḥ pātreṇodakaṃ grahīṣyāmaḥ [Mvyt: 8600] 【中文】不得逆流以鉢酌水

nandakaḥ nandakaḥ [Mvyt: 1042] 【中文】難陀迦

nandanavanam nandanavanam [Mvyt: 4194] 【中文】難檀槃那,歡喜苑,喜林苑

nandaḥ nandaḥ [Mvyt: 3501] 【中文】喜

nandaḥ nandaḥ [Mvyt: 3604] 【中文】喜

nandaḥ nandaḥ [Mvyt: 9471] 【中文】難陀

nandaḥ nandaḥ [Mvyt: 1041] 【中文】難陀

nandikaḥ nandikaḥ [Mvyt: 1043] 【中文】難提迦

nandikeśvaraḥ nandikeśvaraḥ [Mvyt: 3163] 【中文】具主作善喜

nandiparyāyaḥ nandiparyāyaḥ [Mvyt: 2928] 【中文】諸喜名目

nando nāgarājā nando nāgarājā [Mvyt: 3241] 【中文】喜龍王

nandopanandau nāgarājānau nandopanandau nāgarājānau [Mvyt: 3278] 【中文】令善與善喜弟兄二龍王,近二喜龍王

nandīrāgasahagatā nandīrāgasahagatā [Mvyt: 6384] 【中文】喜貪俱行

nandīrāgaḥ nandīrāgaḥ [Mvyt: 2217] 【中文】喜中貪

na nivartayati na nivartayati [Mvyt: 7414] 【中文】不生

na niṣaṇṇā nipannāyāglānāya dh na niṣaṇṇā nipannāyāglānāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8602] 【中文】人臥己坐不為說法除病

nanu nanu [Mvyt: 5412] 【中文】耶,乎,麼,遮麼

na nāgaśīrṣakaṃ nivāsanaṃ nivā na nāgaśīrṣakaṃ nivāsanaṃ nivāsayiṣyāmīti śikṣā karaṇīyā [Mvyt: 8531] 【中文】我不著裙如蛇頭

na nīcatarake niṣaṇṇā uccatara na nīcatarake niṣaṇṇā uccatarake āsane niṣaṇnāyāglānāya dharmaṃ deśayiṣyāmaḥ (na nīcastarake āsana uccatarake āsane niṣaṇnāyāglānāya dharmaṃ deśayiṣyāmaḥ) [Mvyt: 8603] 【中文】人在高座己在下座不為說法除病

na odanena sūpikaṃ praticchāda na odanena sūpikaṃ praticchādayiṣyāmaḥ sūpikena vā odanam [Mvyt: 8570] 【中文】不得滿鉢受飯更安羹菜令食流溢

na pakṣahato bhavati na pakṣahato bhavati [Mvyt: 7365] 【中文】不作半體不遂者

na paritasyati (na paritrasyat na paritasyati (na paritrasyati) [Mvyt: 6813] 【中文】不歇心

na paryastikayā (na paryastika na paryastikayā (na paryastikaryā) [Mvyt: 8544] 【中文】不拊

na paryastikākṛtāyāglānāya dha na paryastikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8610] 【中文】不為拊肩者說法除病

na phutphukārakam na phutphukārakam [Mvyt: 8580] 【中文】不呵氣

na prajñāyate na prajñāyate [Mvyt: 6403] 【中文】不現,不顯,無相

na pratyavekṣāsanam (pratyavek na pratyavekṣāsanam (pratyavekṣosanam) [Mvyt: 8556] 【中文】不觀察坐

naptrī naptrī [Mvyt: 3892] 【中文】孫女

naptā (naptṛ) naptā (naptṛ) [Mvyt: 3891] 【中文】孫,孫子

na punar bodhisattvo mahāsattv na punar bodhisattvo mahāsattvaḥ kāmaguṇair lipyate(liptaḥ) [Mvyt: 871] 【中文】諸菩薩摩訶薩不被欲德所染,諸大菩薩所欲功德不被所染

na pāde pādam ādhāya na pāde pādam ādhāya [Mvyt: 8558] 【中文】不壘足

na pādukārūḍhāya dharmaṃ deśay na pādukārūḍhāya dharmaṃ deśayiṣyāmi (na pādakarūḍhāya dharmaṃ deśayiṣyāmi) [Mvyt: 8619] 【中文】不為著履者說法

na pātrasaṃdhunakam na pātrasaṃdhunakam [Mvyt: 8590] 【中文】不振缽

na pātreṇa vighasaṃ cchorayiṣy na pātreṇa vighasaṃ cchorayiṣyāmaḥ [Mvyt: 8596] 【中文】不得以殘食置鉢水中

na pātrāvalehakam na pātrāvalehakam [Mvyt: 8588] 【中文】勿舐缽

na pṛṣṭhato gacchantaḥ purato na pṛṣṭhato gacchantaḥ purato gacchate aglānāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8604] 【中文】人在前行己在後行不為說法除病

narakaḥ narakaḥ [Mvyt: 4749] 【中文】地獄,有情地獄

narakāḥ narakāḥ [Mvyt: 2299] 【中文】地獄,有情地獄

narapatiḥ narapatiḥ [Mvyt: 3704] 【中文】人主

naraḥ naraḥ [Mvyt: 3920] 【中文】男子

nardano nāgarājā nardano nāgarājā [Mvyt: 3243] 【中文】施音聲龍王,出音龍王

narottamaḥ narottamaḥ [Mvyt: 40] 【中文】勝人

nartakaḥ nartakaḥ [Mvyt: 5008] 【中文】舞者

na sakthani sakthyādhāya na sakthani sakthyādhāya [Mvyt: 8559] 【中文】腿勿交叉

na samanupaśyati na samanupaśyati [Mvyt: 2677] 【中文】不等隨觀見

na samasūpikam na samasūpikam [Mvyt: 8566] 【中文】勿得飯上菜齊盛

na samatīrthikam (na samatitti na samatīrthikam (na samatittikam) [Mvyt: 8565] 【中文】勿滿

na sarvakāyaṃ samavardhāya na sarvakāyaṃ samavardhāya [Mvyt: 8557] 【中文】不應放身而坐

na saṃkṣipya pādau na saṃkṣipya pādau [Mvyt: 8561] 【中文】不斂足

na saṃlīyate na saṃlīyate [Mvyt: 1828] 【中文】不怕,不越

na saṃnaddhāya dharmaṃ deśayiṣ na saṃnaddhāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8625] 【中文】不為披甲者說法

na saṃtrasati na saṃtrasati [Mvyt: 1825] 【中文】不驚

na saṃtrāsam āpadyate na saṃtrāsam āpadyate [Mvyt: 1826] 【中文】不驚恐

na sikthapṛthakkārakam na sikthapṛthakkārakam [Mvyt: 8582] 【中文】不手散食

na skambhākṛtāḥ na skambhākṛtāḥ [Mvyt: 8549] 【中文】不挂

na soḍhaukikayā na soḍhaukikayā [Mvyt: 8553] 【中文】不肩排

nastakaraṇam nastakaraṇam [Mvyt: 9034] 【中文】灌鼻器

na stūpākṛtimavamṛdya piṇḍapāt na stūpākṛtimavamṛdya piṇḍapātaṃ paribhokṣyāmaḥ (na stūpākṛtimavamṛdya piṇḍapātraṃ paribhokṣyāmaḥ) [Mvyt: 8591] 【中文】不作窣覩波形食

nasādhikapauruṣyaṃ vṛkṣam adhi nasādhikapauruṣyaṃ vṛkṣam adhirokṣyāma anyatrāpada iti śikṣā karaṇīyā [Mvyt: 8629] 【中文】不得上過人樹除為難緣

分页:首页 69 70 71 72 73 74 75 76 77 78 上一页 下一页 尾页