鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
na sālopena mukhena vācaṃ prav na sālopena mukhena vācaṃ pravyāhariṣyāmaḥ (na sālopena mukhena vāraṃ pravyāhariṣyāmaḥ) [Mvyt: 8576] 【中文】不應如是含食語

na sāmiṣam udakam antargṛhe ch na sāmiṣam udakam antargṛhe chorayiṣyāmaḥ santaṃ gṛhiṇam anavalokya (na sāmikhom udakam antargṛhe chorayiṣyāmaḥ santaṃ gṛhiṇam anavalokya) [Mvyt: 8595] 【中文】在白衣舍不棄洗鉢水

na sāmiṣeṇa pāṇinodakasthālaka na sāmiṣeṇa pāṇinodakasthālakaṃ grahīṣyāmaḥ [Mvyt: 8592] 【中文】不以污手捉淨水瓶

na sāmiṣeṇodakenāntarikaṃ na sāmiṣeṇodakenāntarikaṃ [Mvyt: 8593] 【中文】不以穢水灑比坐苾芻

na taṭe na prapāte na prāgbhār na taṭe na prapāte na prāgbhāre pātraṃ sthāpayiṣyāmaḥ [Mvyt: 8599] 【中文】不於危險岸處置鉢

na thutthukārakam na thutthukārakam [Mvyt: 8579] 【中文】不吹氣

na tālavṛndakam na tālavṛndakam [Mvyt: 8529] 【中文】如多羅菜

nau nau [Mvyt: 6515] 【中文】船

na uttrasati na uttrasati [Mvyt: 1824] 【中文】不嚇,不怕

navagrahāḥ navagrahāḥ [Mvyt: 3176] 【中文】九曜名

navakarmikaḥ navakarmikaḥ [Mvyt: 8735] 【中文】初業者

navakaḥ navakaḥ [Mvyt: 8742] 【中文】新出家

navamam navamam [Mvyt: 8187] 【中文】第九

navamālikā (navamallikā) navamālikā (navamallikā) [Mvyt: 6156] 【中文】那縛忙里迦花

navanalinapattrasuviśuddhanaya navanalinapattrasuviśuddhanayanā [Mvyt: 5209] 【中文】眼清淨如新生蓮華瓣

nava (navan) nava (navan) [Mvyt: 8077] 【中文】九

navanītam navanītam [Mvyt: 5684] 【中文】酥油

nava pramodyapūrvakā dhasmāḥ nava pramodyapūrvakā dhasmāḥ [Mvyt: 1585] 【中文】最喜先行九種法

navaraḥ navaraḥ [Mvyt: 7783] 【中文】那婆羅

navasattvāvāsāḥ navasattvāvāsāḥ [Mvyt: 2288] 【中文】有情九地,三界九地

navatipātayantikādharmāḥ navatipātayantikādharmāḥ [Mvyt: 8417] 【中文】九十波逸底迦

navatiḥ navatiḥ [Mvyt: 8158] 【中文】九十

navavadhūḥ navavadhūḥ [Mvyt: 3919] 【中文】新婦

navayānasaṃprasthitaḥ navayānasaṃprasthitaḥ [Mvyt: 6998] 【中文】新發趣乘

na veṣṭitaśirase dharmaṃ deśay na veṣṭitaśirase dharmaṃ deśayiṣyāmaḥ [Mvyt: 8614] 【中文】不為纏頭者說法

na vikalendriyo bhavati na vikalendriyo bhavati [Mvyt: 7366] 【中文】不作根不具者

na vikṣipya pādau na vikṣipya pādau [Mvyt: 8562] 【中文】不舒足

na vipṛṣṭhībhavati asya mānasa na vipṛṣṭhībhavati asya mānasam [Mvyt: 7274] 【中文】其意不退縮

na virāgayati na virāgayati [Mvyt: 2395] 【中文】不違犯

na viḍaṅgikayā na viḍaṅgikayā [Mvyt: 8563] 【中文】不露密相

na viṣṭhihati (viṣṭhiraṇāti) na viṣṭhihati (viṣṭhiraṇāti) [Mvyt: 6821] 【中文】不斷,不礙,不住,不轉

na vyantīkaroti na vyantīkaroti [Mvyt: 7044] 【中文】不令離

na vyastikākṛtāyāglānāya dharm na vyastikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8609] 【中文】不為叉腰者說法除病

na vyāhārarutavākparamaḥ na vyāhārarutavākparamaḥ [Mvyt: 1811] 【中文】不單嘉言辭之巧美,語音及語勿得高傲

navāntaḥ navāntaḥ [Mvyt: 8744] 【中文】幼次第

navānupūrvavihārasamāpattiḥ navānupūrvavihārasamāpattiḥ [Mvyt: 1498] 【中文】九次第定

nayutaḥ nayutaḥ [Mvyt: 8000] 【中文】那庾多

na yānārūḍhāya dharmaṃ deśayiṣ na yānārūḍhāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8618] 【中文】不為乘車者說法

na śastrapāṇaye dharmaṃ deśayi na śastrapāṇaye dharmaṃ deśayiṣyāmaḥ [Mvyt: 8622] 【中文】不為捉器械者說法

na śivikārūḍhāya dharmaṃ deśay na śivikārūḍhāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8617] 【中文】不為乘輿者說法

na śravaṇapathm āgamiṣyati. na na śravaṇapathm āgamiṣyati. na śravaṇapathamārgam iṣyati [Mvyt: 6459] 【中文】當不聞,當不達於耳

na śuścukārakam na śuścukārakam [Mvyt: 8578] 【中文】勿吸湯聲

na śīrṣapracālakam na śīrṣapracālakam [Mvyt: 8552] 【中文】不搖頭

naḍavanam naḍavanam [Mvyt: 4222] 【中文】葦林

naḍaḥ naḍaḥ [Mvyt: 3311] 【中文】葦,泥

naṭaraṅgaḥ naṭaraṅgaḥ [Mvyt: 2837] 【中文】作舞會,看作舞

naṭaḥ (nāṭaḥ) naṭaḥ (nāṭaḥ) [Mvyt: 5009] 【中文】作舞

nedhyaḥ nedhyaḥ [Mvyt: 6710] 【中文】淨

nelaḥ nelaḥ [Mvyt: 7764] 【中文】泥羅

neluḥ neluḥ [Mvyt: 7892] 【中文】泥羅

nemam nemam [Mvyt: 7712] 【中文】禰摩

nemam nemam [Mvyt: 7838] 【中文】禰摩

nemiḥ nemiḥ [Mvyt: 3583] 【中文】輻輞

nemiḥ nemiḥ [Mvyt: 5636] 【中文】車輻輞,車輻條

nepathyam (naipacchyam) nepathyam (naipacchyam) [Mvyt: 9300] 【中文】莊扮,飾

netaretareṇa saṃtuṣṭiḥ netaretareṇa saṃtuṣṭiḥ [Mvyt: 2216] 【中文】輕易不知足

netram netram [Mvyt: 5865] 【中文】絹

netrikam netrikam [Mvyt: 9033] 【中文】藥匙

netā netā [Mvyt: 60] 【中文】善導,導師

nevalaḥ nevalaḥ [Mvyt: 7736] 【中文】泥羅婆

分页:首页 70 71 72 73 74 75 76 77 78 79 上一页 下一页 尾页