鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
vinaśvaram vinaśvaram [Mvyt: 7502] 【中文】具壞

vindhyaḥ vindhyaḥ [Mvyt: 4156] 【中文】賓陀林山

vinibandhaḥ vinibandhaḥ [Mvyt: 2199] 【中文】彼繫縛,諸繫縛

vinibandhaḥ vinibandhaḥ [Mvyt: 7232] 【中文】相連

vinidhāyasaṃjñā vinidhāyasaṃjñā [Mvyt: 9237] 【中文】想轉變,轉想

vinipātaḥ vinipātaḥ [Mvyt: 4748] 【中文】墮,墮邪見

vinākam (virāgam) vinākam (virāgam) [Mvyt: 7841] 【中文】毘攞伽

vināyakaḥ vināyakaḥ [Mvyt: 22] 【中文】遍導,普拔

vināyakaḥ vināyakaḥ [Mvyt: 3165] 【中文】毘那夜迦,拔邪

vinīlakasaṃjñā vinīlakasaṃjñā [Mvyt: 1156] 【中文】青瘀想

vinītadevaḥ vinītadevaḥ [Mvyt: 3500] 【中文】調伏天

vinītā vinītā [Mvyt: 456] 【中文】調順,柔善

vinīvaraṇaḥ vinīvaraṇaḥ [Mvyt: 422] 【中文】離諸障碍

vipalapārśvaḥ vipalapārśvaḥ [Mvyt: 4157] 【中文】廣面山

vipariṇatam vipariṇatam [Mvyt: 2574] 【中文】已壞

vipariṇatam vipariṇatam [Mvyt: 7315] 【中文】變異

vipariṇāmaduḥkhatā vipariṇāmaduḥkhatā [Mvyt: 2231] 【中文】壞苦

viparyaḥ viparyaḥ [Mvyt: 7728] 【中文】顛倒

viparyāsasaṃprayukto vatāyaṃ l viparyāsasaṃprayukto vatāyaṃ lokasaṃniveśo viṣamamārgaprayātaprapātautpathamārgasthāyi [Mvyt: 179] 【中文】世間有情所共集會勤行顛倒履險惡道居邪異處

viparītākṣaḥ viparītākṣaḥ [Mvyt: 8911] 【中文】犯眼者,眼歪者

vipathaḥ vipathaḥ [Mvyt: 7727] 【中文】異路

vipattiḥ (nirāpattiḥ) vipattiḥ (nirāpattiḥ) [Mvyt: 7389] 【中文】災

vipañcitajñāḥ vipañcitajñāḥ [Mvyt: 2385] 【中文】又細說得曉,演說得悟

vipaśyanā vipaśyanā [Mvyt: 1678] 【中文】毘婆舍那,正見,觀

vipaśyī vipaśyī [Mvyt: 87] 【中文】毘婆尸,勝觀

vipaḍumakasaṃñā vipaḍumakasaṃñā [Mvyt: 1158] 【中文】蟲噉想

viprakarṣaḥ viprakarṣaḥ [Mvyt: 4513] 【中文】福田

viprakīrṇaḥ viprakīrṇaḥ [Mvyt: 6531] 【中文】大擺,大散

viprakṛṣṭaḥ viprakṛṣṭaḥ [Mvyt: 4576] 【中文】遠

viprakṛṣṭaḥ viprakṛṣṭaḥ [Mvyt: 5102] 【中文】卻,遠

vipramuktaḥ skandhebhyaḥ vipramuktaḥ skandhebhyaḥ [Mvyt: 397] 【中文】眾蘊解脫

viprasannamanāḥ viprasannamanāḥ [Mvyt: 423] 【中文】意至清,意至喜

viprasannaḥ viprasannaḥ [Mvyt: 7293] 【中文】皆喜

vipratisāraḥ vipratisāraḥ [Mvyt: 2115] 【中文】追

vipratisāraḥ vipratisāraḥ [Mvyt: 5236] 【中文】後悔,悔過

vipravādanam vipravādanam [Mvyt: 9431] 【中文】誑,哄誘

vipravāsaḥ vipravāsaḥ [Mvyt: 8386] 【中文】離

vipulam vipulam [Mvyt: 2690] 【中文】寬,廣

vipākahetuḥ vipākahetuḥ [Mvyt: 2262] 【中文】異熟因

vipākaphalaṃ vipākaphalaṃ [Mvyt: 2276] 【中文】異熟果

vipāṭakaḥ vipāṭakaḥ [Mvyt: 8818] 【中文】身匾者

viragam viragam [Mvyt: 7715] 【中文】毘攞伽

virajastejaḥsvaraḥ virajastejaḥsvaraḥ [Mvyt: 3427] 【中文】威力無塵音,威力無音

virakto vimucyate virakto vimucyate [Mvyt: 1594] 【中文】由離染故證得解脫

viraladantaḥ viraladantaḥ [Mvyt: 8879] 【中文】疎齒

viralikā viralikā [Mvyt: 8985] 【中文】麤布,絲

virocate virocate [Mvyt: 6291] 【中文】洋洋然

virolitaḥ virolitaḥ [Mvyt: 5339] 【中文】攪,混,亂

viruddhaḥ viruddhaḥ [Mvyt: 4427] 【中文】相違

virāganiśritam virāganiśritam [Mvyt: 973] 【中文】居處離欲

virāṭ virāṭ [Mvyt: 34] 【中文】微妙

virūpākṣaḥ virūpākṣaḥ [Mvyt: 3149] 【中文】廣目

virūḍhakaḥ virūḍhakaḥ [Mvyt: 3148] 【中文】增長

virūḍhakaḥ virūḍhakaḥ [Mvyt: 3437] 【中文】聖生

virūḍhakaḥ virūḍhakaḥ [Mvyt: 3597] 【中文】勝生

visadṛśapāko vipākaḥ visadṛśapāko vipākaḥ [Mvyt: 6585] 【中文】異類而熟謂異熟

visaram visaram [Mvyt: 7844] 【中文】毘薩羅

visaraḥ visaraḥ [Mvyt: 7718] 【中文】毘薩羅

visarjanam visarjanam [Mvyt: 4260] 【中文】請令迴,勾召

visarjayati visarjayati [Mvyt: 6590] 【中文】施,答應

分页:首页 131 132 133 134 135 136 137 138 139 140 上一页 下一页 尾页