鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
vigataśokaḥ vigataśokaḥ [Mvyt: 725] 【中文】離憂

vigataḥ vigataḥ [Mvyt: 7392] 【中文】離

vigavam vigavam [Mvyt: 7716] 【中文】毘伽婆

vigavam vigavam [Mvyt: 7842] 【中文】毘伽婆

vighnaḥ vighnaḥ [Mvyt: 3175] 【中文】魔

vighuṣṭaḥ vighuṣṭaḥ [Mvyt: 6841] 【中文】揚名

vigrahaḥ vigrahaḥ [Mvyt: 4725] 【中文】離

vigrahaḥ (vigrāhaḥ) vigrahaḥ (vigrāhaḥ) [Mvyt: 6759] 【中文】身言相合

vihagaḥ vihagaḥ [Mvyt: 4870] 【中文】鳥

viheṭhakaḥ viheṭhakaḥ [Mvyt: 2961] 【中文】惱害

viheṭhanā viheṭhanā [Mvyt: 2114] 【中文】損腦

viheṭhanā viheṭhanā [Mvyt: 5360] 【中文】賊,尋縫,害

vihitam vihitam [Mvyt: 2096] 【中文】願,欲

vihiṃsā vihiṃsā [Mvyt: 1970] 【中文】害,侵害

vihiṃsāniḥsaraṇaṃ karuṇā vihiṃsāniḥsaraṇaṃ karuṇā [Mvyt: 1598] 【中文】除賊心起悲心,除害意起悲心

vihvalībhūtaḥ vihvalībhūtaḥ [Mvyt: 6954] 【中文】迷,昏

vihānyā vihānyā [Mvyt: 7605] 【中文】依破壞

vihārah vihārah [Mvyt: 9152] 【中文】淨舍,寺,佛殿

vihāroddeśakaḥ (viherodheśakaḥ vihāroddeśakaḥ (viherodheśakaḥ) [Mvyt: 9056] 【中文】管僧舍者

vihāyasagāmī vihāyasagāmī [Mvyt: 2403] 【中文】勇行

vihāyasā vihāyasā [Mvyt: 7189] 【中文】虛空

vihāyasābhyudgamya caturvidham vihāyasābhyudgamya caturvidham īryāpathaṃ kalpayati [Mvyt: 212] 【中文】升騰虛空現四威儀

vihīnam vihīnam [Mvyt: 2580] 【中文】不全,衰敗

vijagham vijagham [Mvyt: 7846] 【中文】毘盛伽

vijambhaḥ vijambhaḥ [Mvyt: 7719] 【中文】毘瞻婆

vijayavikrāmī (vijayavikrāmin) vijayavikrāmī (vijayavikrāmin) [Mvyt: 723] 【中文】最鎮伏,勝鎮伏

vijayī vijayī [Mvyt: 30] 【中文】最勝,尊勝

vijetā vijetā [Mvyt: 631] 【中文】普能降伏

vijitavijayaḥ vijitavijayaḥ [Mvyt: 3620] 【中文】能勝最勝者,眾勝出事勝

vijñaptiḥ vijñaptiḥ [Mvyt: 1887] 【中文】相貌

vijñaḥ vijñaḥ [Mvyt: 2907] 【中文】謀,智

vijñeyā vijñeyā [Mvyt: 467] 【中文】善了知,覺諸事

vijñānakṛtsnāyatanam vijñānakṛtsnāyatanam [Mvyt: 1538] 【中文】識遍處定

vijñānam vijñānam [Mvyt: 2244] 【中文】識

vijñānam ātmā vijñānam ātmā [Mvyt: 4701] 【中文】識是我

vijñānanamāni vijñānanamāni [Mvyt: 2016] 【中文】諸識名目

vijñānanālakṣaṇam vijñānanālakṣaṇam [Mvyt: 7564] 【中文】識相

vijñānaskandhaḥ vijñānaskandhaḥ [Mvyt: 1836] 【中文】識蘊

vijñānavādī vijñānavādī [Mvyt: 5145] 【中文】識論者

vijñānavān ātmā vijñānavān ātmā [Mvyt: 4702] 【中文】我有識

vijñāne ātmā vijñāne ātmā [Mvyt: 4704] 【中文】我在識中

vijñānāhāraḥ vijñānāhāraḥ [Mvyt: 2287] 【中文】識食

vijñānānantyāyatanam vijñānānantyāyatanam [Mvyt: 2294] 【中文】識無邊處

vijñānānantyāyatanam vijñānānantyāyatanam [Mvyt: 3111] 【中文】識無邊處天

vijñāpanīyā vijñāpanīyā [Mvyt: 472] 【中文】使他善了知,普覺

vijāgaḥ (vijagaḥ) vijāgaḥ (vijagaḥ) [Mvyt: 7720] 【中文】毘盛伽

vijātīyaḥ vijātīyaḥ [Mvyt: 4503] 【中文】異類

vijṛmbhā (vijyabha) vijṛmbhā (vijyabha) [Mvyt: 4060] 【中文】嚬伸

vijṛṃbhaṇaḥ vijṛṃbhaṇaḥ [Mvyt: 7184] 【中文】欠呿

vikalendriyāḥ paripūrṇendriyā vikalendriyāḥ paripūrṇendriyā bhavanti sma [Mvyt: 6309] 【中文】根不具者得具根

vikarālavikṛtadaṃṣṭraḥ vikarālavikṛtadaṃṣṭraḥ [Mvyt: 4385] 【中文】嘹牙醜惡

vikasitam vikasitam [Mvyt: 6234] 【中文】花開

vikatthanam (vikanthānam) vikatthanam (vikanthānam) [Mvyt: 7133] 【中文】自誇

vikatthitam vikatthitam [Mvyt: 7246] 【中文】說

vikaṭakaḥ vikaṭakaḥ [Mvyt: 8813] 【中文】太弱

vikhatam vikhatam [Mvyt: 7850] 【中文】毘佉擔

vikhyātaḥ vikhyātaḥ [Mvyt: 6842] 【中文】揚名

vikhyātaḥ vikhyātaḥ [Mvyt: 7724] 【中文】毘佉擔

vikhāditakasaṃjñā vikhāditakasaṃjñā [Mvyt: 1161] 【中文】壞爛想

vikiraṇam vikiraṇam [Mvyt: 7391] 【中文】散

分页:首页 129 130 131 132 133 134 135 136 137 138 上一页 下一页 尾页