鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
vyapadeśaḥ vyapadeśaḥ [Mvyt: 2805] 【中文】舌倚,圖賴,倚舌,說

vyapagatatilakakālagātraḥ vyapagatatilakakālagātraḥ [Mvyt: 309] 【中文】身無痣點

vyapakarṣitam vyapakarṣitam [Mvyt: 7601] 【中文】棄相

vyapakṛṣṭaḥ vyapakṛṣṭaḥ [Mvyt: 7166] 【中文】非鬧,非諍,無聚靜

vyasanam vyasanam [Mvyt: 6677] 【中文】煩惱,貪,貧,入

vyastam vyastam [Mvyt: 2652] 【中文】各各

vyatirekaḥ vyatirekaḥ [Mvyt: 4425] 【中文】迴返

vyativṛttaḥ vyativṛttaḥ [Mvyt: 2555] 【中文】甚超越

vyatyastam vyatyastam [Mvyt: 7861] 【中文】維啞多啞丹

vyatyastaḥ vyatyastaḥ [Mvyt: 3069] 【中文】橫

vyatyasto nāma samādhiḥ vyatyasto nāma samādhiḥ [Mvyt: 534] 【中文】曠平禪定

vyavacchedaḥ vyavacchedaḥ [Mvyt: 5168] 【中文】斷,分

vyavacārayitavyaḥ vyavacārayitavyaḥ [Mvyt: 7458] 【中文】應詳察

vyavahāraḥ vyavahāraḥ [Mvyt: 2775] 【中文】略

vyavahāraḥ vyavahāraḥ [Mvyt: 6546] 【中文】言說

vyavakiraṇā (vyapakiraṇā) vyavakiraṇā (vyapakiraṇā) [Mvyt: 7544] 【中文】相合

vyavasargapariṇatam vyavasargapariṇatam [Mvyt: 975] 【中文】最捨以轉變,最捨轉變

vyavasargarataḥ vyavasargarataḥ [Mvyt: 2846] 【中文】喜捨

vyavasthānam vyavasthānam [Mvyt: 6918] 【中文】施設

vyavasthāpanam vyavasthāpanam [Mvyt: 5175] 【中文】安放,眾安放

vyavasthāpayati vyavasthāpayati [Mvyt: 5169] 【中文】安置,安置

vyavasāyaḥ vyavasāyaḥ [Mvyt: 1812] 【中文】勤,掙,勤尋

vyavasāyaḥ vyavasāyaḥ [Mvyt: 6427] 【中文】決定

vyavasāyātmakam vyavasāyātmakam [Mvyt: 4546] 【中文】決斷性

vyavasīyante (vyavasīryante. v vyavasīyante (vyavasīryante. vyavasīpantai) [Mvyt: 7643] 【中文】解悟

vyayaḥ vyayaḥ [Mvyt: 7231] 【中文】壞,衰,盡

vyañjakahetuḥ vyañjakahetuḥ [Mvyt: 4462] 【中文】作明因,明作因

vyañjanakāyaḥ vyañjanakāyaḥ [Mvyt: 1997] 【中文】文身,字會

vyañjanam vyañjanam [Mvyt: 2013] 【中文】令明,明

vyañjanam vyañjanam [Mvyt: 5704] 【中文】菜

vyañjanaṃ parivartate vyañjanaṃ parivartate [Mvyt: 8931] 【中文】轉相,月花轉

vyomakam vyomakam [Mvyt: 6052] 【中文】依杖,依空

vyupaśamaḥ (vyūpaśamaḥ) vyupaśamaḥ (vyūpaśamaḥ) [Mvyt: 7668] 【中文】寂靜

vyutpannam vyutpannam [Mvyt: 7495] 【中文】淨,用力,解

vyutpattiḥ vyutpattiḥ [Mvyt: 7496] 【中文】分析,解

vyādhiduḥkham vyādhiduḥkham [Mvyt: 2235] 【中文】病苦

vyādhināmāni vyādhināmāni [Mvyt: 9482] 【中文】病名目

vyādhiḥ vyādhiḥ [Mvyt: 9483] 【中文】疾病

vyādhmātakasaṃjñā vyādhmātakasaṃjñā [Mvyt: 1159] 【中文】膨脹想

vyāghraḥ vyāghraḥ [Mvyt: 4778] 【中文】豹

vyāhatam vyāhatam [Mvyt: 7642] 【中文】違,相衰

vyākaraṇam vyākaraṇam [Mvyt: 1269] 【中文】記別

vyākhyānam vyākhyānam [Mvyt: 1453] 【中文】演說,眾說

vyāmaḥ vyāmaḥ [Mvyt: 9398] 【中文】尋

vyāpādasyāvyāpādo niḥsaraṇaṃ m vyāpādasyāvyāpādo niḥsaraṇaṃ maitrī [Mvyt: 1597] 【中文】起大慈心無損害心,除害心起慈心

vyāpādāt prativiratiḥ vyāpādāt prativiratiḥ [Mvyt: 1697] 【中文】無瞋,離瞋

vyāpṛtaḥ (vyāprittaḥ. vyāvṛtta vyāpṛtaḥ (vyāprittaḥ. vyāvṛttaḥ) [Mvyt: 7494] 【中文】入者

vyāroṣaḥ vyāroṣaḥ [Mvyt: 2110] 【中文】憤懣

vyāsaparipṛcchā vyāsaparipṛcchā [Mvyt: 1392] 【中文】神仙廣大請問經

vyāsaḥ vyāsaḥ [Mvyt: 3467] 【中文】廣博,廣大

vyāsekaḥ vyāsekaḥ [Mvyt: 7540] 【中文】掛

vyātipātaḥ vyātipātaḥ [Mvyt: 4398] 【中文】令墜相

vyāvṛttiḥ vyāvṛttiḥ [Mvyt: 4505] 【中文】遮,除

vyāyacchate vyāyacchate [Mvyt: 962] 【中文】勤

vyāḍaḥ vyāḍaḥ [Mvyt: 4841] 【中文】龍,蛇,水獸

vyāḍaḥ vyāḍaḥ [Mvyt: 6962] 【中文】惡,蛇,暴

vyūhaḥ vyūhaḥ [Mvyt: 6002] 【中文】莊嚴

vā vā [Mvyt: 5404] 【中文】然,中麼

vācakaḥ vācakaḥ [Mvyt: 4478] 【中文】能說

vācanam vācanam [Mvyt: 907] 【中文】披讀,誦念

分页:首页 134 135 136 137 138 139 140 141 142 143 上一页 下一页 尾页