鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
vibhavaḥ vibhavaḥ [Mvyt: 6469] 【中文】遠離,壞

vibhugnaḥ vibhugnaḥ [Mvyt: 4100] 【中文】身蛇屈

vibhuḥ vibhuḥ [Mvyt: 31] 【中文】遍主

vibhāgaḥ vibhāgaḥ [Mvyt: 4610] 【中文】離

vibhāvanā vibhāvanā [Mvyt: 6360] 【中文】觀相,壞相

vibhāṣā vibhāṣā [Mvyt: 7568] 【中文】毘婆沙,分別說

vibhītakam vibhītakam [Mvyt: 5797] 【中文】川鍊

vibhīṣaṇo nāgarājā vibhīṣaṇo nāgarājā [Mvyt: 3303] 【中文】怖畏龍王

vibhūtam vibhūtam [Mvyt: 2570] 【中文】壞,離

vibhūtaḥ vibhūtaḥ [Mvyt: 8036] 【中文】毘步多

vibhūṣaṇam vibhūṣaṇam [Mvyt: 6003] 【中文】飄揚

vicakṣaṇaḥ vicakṣaṇaḥ [Mvyt: 2894] 【中文】能曉,賢

vicakṣuḥkaraṇāya vicakṣuḥkaraṇāya [Mvyt: 6528] 【中文】為令盲

vicaraṇam vicaraṇam [Mvyt: 6870] 【中文】遊行

vicarcikā vicarcikā [Mvyt: 9494] 【中文】連瘡

vicastaḥ vicastaḥ [Mvyt: 7733] 【中文】周廣

vicaṭanam vicaṭanam [Mvyt: 9256] 【中文】進,攝修,壞

vicchandayati vicchandayati [Mvyt: 6527] 【中文】令棄捨

vicikitsā vicikitsā [Mvyt: 1960] 【中文】疑

vicikitsāniḥsaraṇam asmimānasa vicikitsāniḥsaraṇam asmimānasamudghātaḥ [Mvyt: 1601] 【中文】除疑心消傲慢

vicinoti vicinoti [Mvyt: 5173] 【中文】甚分別

vicitaḥ vicitaḥ [Mvyt: 6838] 【中文】開,緊,察,收

vicitrabhūṣaṇaḥ vicitrabhūṣaṇaḥ [Mvyt: 3417] 【中文】具諸種莊嚴

vicitramauliśrīcūḍaḥ vicitramauliśrīcūḍaḥ [Mvyt: 3410] 【中文】諸種吉祥頂髻

vicitrāhāratā vicitrāhāratā [Mvyt: 2215] 【中文】擇食,思食

vicitrālaṅkārasvaraḥ vicitrālaṅkārasvaraḥ [Mvyt: 3433] 【中文】諸嚴音

vicāram vicāram [Mvyt: 7860] 【中文】維卓蘭

vicāraḥ vicāraḥ [Mvyt: 1984] 【中文】伺

vicāraḥ vicāraḥ [Mvyt: 7732] 【中文】伺察

vicāraṇam vicāraṇam [Mvyt: 7472] 【中文】觀察,分別

vidagdhakasaṃjñā vidagdhakasaṃjñā [Mvyt: 1163] 【中文】燒想

vidarbhaṇam vidarbhaṇam [Mvyt: 4351] 【中文】說

videhaḥ videhaḥ [Mvyt: 3049] 【中文】勝身,身洲

vidhamanam (vidhāmanam) vidhamanam (vidhāmanam) [Mvyt: 8986] 【中文】扇子

vidhamati vidhamati [Mvyt: 2583] 【中文】壞,除

vidhiḥ vidhiḥ [Mvyt: 4247] 【中文】法事

vidhuraḥ vidhuraḥ [Mvyt: 7085] 【中文】不全,違

vidhvaṃsanadharmā (vidhvaṃsana vidhvaṃsanadharmā (vidhvaṃsanadharman) [Mvyt: 7393] 【中文】壞法

vidhānam vidhānam [Mvyt: 4248] 【中文】法事

vidhānam vidhānam [Mvyt: 7487] 【中文】放,成

vidhūnam vidhūnam [Mvyt: 6983] 【中文】滅,斷

vidhūtapāpaḥ vidhūtapāpaḥ [Mvyt: 5343] 【中文】淨諸業

vidhūtikasaṃjñā (vipūyakasaṃjñ vidhūtikasaṃjñā (vipūyakasaṃjñā) [Mvyt: 1157] 【中文】膿爛想

vidrumaḥ vidrumaḥ [Mvyt: 5948] 【中文】珊瑚

vidveṣaḥ (vidviṣṭaḥ) vidveṣaḥ (vidviṣṭaḥ) [Mvyt: 5368] 【中文】最瞋,眾瞋

vidvān vidvān [Mvyt: 2905] 【中文】能覺

vidyotitaḥ vidyotitaḥ [Mvyt: 6909] 【中文】最顯明

vidyujjvālaḥ vidyujjvālaḥ [Mvyt: 3316] 【中文】電光

vidyutprabho nāma samādhiḥ vidyutprabho nāma samādhiḥ [Mvyt: 612] 【中文】電光禪定

vidyutpradīpo nāma samādhiḥ vidyutpradīpo nāma samādhiḥ [Mvyt: 546] 【中文】電光三昧,電燈三摩地

vidyā vidyā [Mvyt: 4238] 【中文】明咒

vidyācaraṇasaṃpannaḥ vidyācaraṇasaṃpannaḥ [Mvyt: 6] 【中文】明行足

vidyādharaḥ vidyādharaḥ [Mvyt: 4271] 【中文】持明咒者,持密咒者

vidūṣakaḥ vidūṣakaḥ [Mvyt: 3809] 【中文】笑說者

vigacchet vigacchet [Mvyt: 2571] 【中文】沒,離

vigamaḥ vigamaḥ [Mvyt: 7790] 【中文】毘伽摩

vigarhaḥ vigarhaḥ [Mvyt: 2634] 【中文】毀,念

vigatadveṣāḥ sarvadharmāḥ vigatadveṣāḥ sarvadharmāḥ [Mvyt: 169] 【中文】一切法離瞋

vigatamohāḥ sarvadharmāḥ vigatamohāḥ sarvadharmāḥ [Mvyt: 170] 【中文】一切法離癡

vigatarāgāḥ sarvadharmāḥ vigatarāgāḥ sarvadharmāḥ [Mvyt: 168] 【中文】一切法離貪

分页:首页 128 129 130 131 132 133 134 135 136 137 上一页 下一页 尾页