鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
vikiraṇo nāma samādhiḥ vikiraṇo nāma samādhiḥ [Mvyt: 569] 【中文】飄散三摩地,能散三昧

vikramī vikramī [Mvyt: 2400] 【中文】大勇健

vikrāntaḥ vikrāntaḥ [Mvyt: 633] 【中文】勇健

vikrīḍitam vikrīḍitam [Mvyt: 6404] 【中文】遊戲相

vikurvaṇabalaṃ vikurvaṇabalaṃ [Mvyt: 767] 【中文】遊戲神通力,神變力

vikurvāṇarājaparipṛcchā vikurvāṇarājaparipṛcchā [Mvyt: 1409] 【中文】幻化王請問經

vikālabhojanaviratiḥ vikālabhojanaviratiḥ [Mvyt: 8700] 【中文】離非時食

vikālacaryā vikālacaryā [Mvyt: 2507] 【中文】夜行婬亂

vikṛtavadanaḥ vikṛtavadanaḥ [Mvyt: 4386] 【中文】形貌變相

vikṛtaḥ vikṛtaḥ [Mvyt: 6668] 【中文】惡衣,惡趣

vikṣepaḥ vikṣepaḥ [Mvyt: 1977] 【中文】散亂,心亂

vikṣepādhipatiḥ vikṣepādhipatiḥ [Mvyt: 3688] 【中文】總君

vikṣipanti (vikṣipati) vikṣipanti (vikṣipati) [Mvyt: 5195] 【中文】作亂,作散

vikṣiptacittaḥ vikṣiptacittaḥ [Mvyt: 5196] 【中文】心亂,心懈

vikṣiptacittaḥ vikṣiptacittaḥ [Mvyt: 9244] 【中文】心亂者

vikṣiptakasaṃjñā vikṣiptakasaṃjñā [Mvyt: 1162] 【中文】敗壞想

vikṣobham vikṣobham [Mvyt: 7866] 【中文】維郤班

vikṣobhaḥ vikṣobhaḥ [Mvyt: 7738] 【中文】一動

vikṣobhaṇavātamaṇḍali vikṣobhaṇavātamaṇḍali [Mvyt: 6457] 【中文】相亂風輪,相亂風輪

vilekhyaḥ vilekhyaḥ [Mvyt: 5235] 【中文】後悔,悔過

vilepanam vilepanam [Mvyt: 6114] 【中文】塗香

vilohitakasaṃjñā vilohitakasaṃjñā [Mvyt: 1160] 【中文】血塗想

vilokitamūrdho nāma samādhiḥ vilokitamūrdho nāma samādhiḥ [Mvyt: 513] 【中文】觀頂三昧,觀頂三摩地

vilokitaḥ vilokitaḥ [Mvyt: 6634] 【中文】左右觀,眾觀

viloma viloma [Mvyt: 9317] 【中文】不順

vilvam vilvam [Mvyt: 4172] 【中文】池塘

vimadam vimadam [Mvyt: 7878] 【中文】維麻丹

vimalagarbhaḥ vimalagarbhaḥ [Mvyt: 711] 【中文】離垢藏

vimalakīrttinirdeśaḥ vimalakīrttinirdeśaḥ [Mvyt: 1340] 【中文】維摩詰經,無垢稱經

vimalanetraḥ vimalanetraḥ [Mvyt: 677] 【中文】無垢眼,清淨目

vimalanā(vimālanā) vimalanā(vimālanā) [Mvyt: 7543] 【中文】演習

vimalaprabho nāma samādhiḥ vimalaprabho nāma samādhiḥ [Mvyt: 544] 【中文】無垢明三昧,無垢光明三摩地

vimalaprabho nāma samādhiḥ vimalaprabho nāma samādhiḥ [Mvyt: 609] 【中文】無垢明三摩地

vimalapradīpo nāma samādhiḥ vimalapradīpo nāma samādhiḥ [Mvyt: 540] 【中文】無垢明三昧,無垢燈三摩地

vimalavegaśrīḥ vimalavegaśrīḥ [Mvyt: 3406] 【中文】無垢力祥

vimalā vimalā [Mvyt: 450] 【中文】離於垢聲,無垢

vimalā vimalā [Mvyt: 887] 【中文】離垢地,無垢地

vimantram vimantram [Mvyt: 7885] 【中文】鞞麼怛羅

vimativikiraṇo nāma samādhiḥ vimativikiraṇo nāma samādhiḥ [Mvyt: 590] 【中文】散疑三昧,散疑網三摩地

vimatiḥ vimatiḥ [Mvyt: 2130] 【中文】疑

vimbam vimbam [Mvyt: 6701] 【中文】影,鏡

vimucyate vimucyate [Mvyt: 2540] 【中文】永解脫,眾皆解脫

vimudaḥ vimudaḥ [Mvyt: 7749] 【中文】離憍慢

vimuktasya vimukto 'smīti jñān vimuktasya vimukto 'smīti jñānadarśanaṃ bhavati [Mvyt: 1595] 【中文】得解脫故便自知見我已解脫

vimuktaḥ paridāghaiḥ vimuktaḥ paridāghaiḥ [Mvyt: 401] 【中文】解諸煩熱

vimukticandraḥ vimukticandraḥ [Mvyt: 674] 【中文】解脫月

vimuktijñānadarśanaskandhaḥ vimuktijñānadarśanaskandhaḥ [Mvyt: 108] 【中文】解脫知見身,解脫知見蘊

vimuktimārgaḥ vimuktimārgaḥ [Mvyt: 1207] 【中文】解脫道

vimuktiskandhaḥ vimuktiskandhaḥ [Mvyt: 107] 【中文】解脫身,解脫蘊

vimānanam (atimānanam) vimānanam (atimānanam) [Mvyt: 6959] 【中文】過慢

vimānayati vimānayati [Mvyt: 2638] 【中文】藐視

vinarditaḥ vinarditaḥ [Mvyt: 3340] 【中文】石殷聲,發諸音

vinatakaḥ vinatakaḥ [Mvyt: 4146] 【中文】毘摩恒迦,障礙神山

vinayadharaḥ vinayadharaḥ [Mvyt: 5142] 【中文】持律

vinayakṣudrakam vinayakṣudrakam [Mvyt: 1427] 【中文】毘奈耶雜事

vinayati vinayati [Mvyt: 6335] 【中文】調伏

vinayavastu vinayavastu [Mvyt: 1426] 【中文】毘奈耶事

vinayavibhaṅgaḥ vinayavibhaṅgaḥ [Mvyt: 1425] 【中文】毘奈耶分

vinayaḥ vinayaḥ [Mvyt: 1414] 【中文】律,調伏

vinayātisāriṇī vinayātisāriṇī [Mvyt: 8639] 【中文】違律

分页:首页 130 131 132 133 134 135 136 137 138 139 上一页 下一页 尾页