鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
visarjitam visarjitam [Mvyt: 6591] 【中文】施,應答

visarpaṇam visarpaṇam [Mvyt: 7446] 【中文】增

visaṃvādanam visaṃvādanam [Mvyt: 9432] 【中文】欺,誑,哄誘

visaṃyogaphalam visaṃyogaphalam [Mvyt: 2277] 【中文】離繫果

visaṃyogaḥ visaṃyogaḥ [Mvyt: 2568] 【中文】離繫

visaṃyukto dhātubhiḥ visaṃyukto dhātubhiḥ [Mvyt: 398] 【中文】不存諸界,不具諸界

visodam visodam [Mvyt: 7847] 【中文】毘噌陀

visotaḥ visotaḥ [Mvyt: 7721] 【中文】毘素陀

vispardhaḥ vispardhaḥ [Mvyt: 7340] 【中文】比賽

vispaṣṭā vispaṣṭā [Mvyt: 468] 【中文】分明,明諸事

visphoṭakaḥ visphoṭakaḥ [Mvyt: 3345] 【中文】摧壞

visphoṭaḥ visphoṭaḥ [Mvyt: 9490] 【中文】痘,癬瘡

visphūrjitaḥ visphūrjitaḥ [Mvyt: 3344] 【中文】力嚴

vistareṇa samprakāśayiṣyati vistareṇa samprakāśayiṣyati [Mvyt: 6376] 【中文】當廣開示

vistareṇa saṃprakāśitam vistareṇa saṃprakāśitam [Mvyt: 6375] 【中文】廣開示

vistāraḥ vistāraḥ [Mvyt: 2682] 【中文】深,寬

vistīrṇam vistīrṇam [Mvyt: 2687] 【中文】廣大

vistṛṇvanti (vistuṇvanti) vistṛṇvanti (vistuṇvanti) [Mvyt: 5177] 【中文】布,分擺,擺

visūcikā (visucikā) visūcikā (visucikā) [Mvyt: 9498] 【中文】打嗝

vitardiḥ vitardiḥ [Mvyt: 5593] 【中文】台座

vitarkaḥ vitarkaḥ [Mvyt: 1983] 【中文】尋

vitastiḥ vitastiḥ [Mvyt: 8400] 【中文】一磔手,一托

vitatavalikā vitatavalikā [Mvyt: 6946] 【中文】顰蹙

vitaṇḍanam vitaṇḍanam [Mvyt: 8429] 【中文】輕呵

vitaṇḍā vitaṇḍā [Mvyt: 4537] 【中文】妄批

vitimirakaraḥ vitimirakaraḥ [Mvyt: 2593] 【中文】無蒙,無明

vitimiraviśuddhālokaḥ vitimiraviśuddhālokaḥ [Mvyt: 300] 【中文】目清淨無不明

vittiḥ vittiḥ [Mvyt: 7646] 【中文】明

viturṇam viturṇam [Mvyt: 7730] 【中文】毘覩羅

viturṇam viturṇam [Mvyt: 7858] 【中文】維獨羅南

vitānam vitānam [Mvyt: 6118] 【中文】頂幔

vitānavitatam (vitānavitanam) vitānavitatam (vitānavitanam) [Mvyt: 6119] 【中文】掛頂幔,帷幔

vivakṣā vivakṣā [Mvyt: 7558] 【中文】欲說

vivaram vivaram [Mvyt: 7853] 【中文】維波羅

vivaram vivaram [Mvyt: 7911] 【中文】毘婆囉

vivaraḥ. vevaraḥ vivaraḥ. vevaraḥ [Mvyt: 7782] 【中文】毘婆羅

vivaraṇam vivaraṇam [Mvyt: 1450] 【中文】注解,眾疏

vivardhanam vivardhanam [Mvyt: 7443] 【中文】增添

vivartakalpaḥ vivartakalpaḥ [Mvyt: 8280] 【中文】成劫

vivartanam vivartanam [Mvyt: 2665] 【中文】退,鬆

vivartanā vivartanā [Mvyt: 1171] 【中文】轉

vivaryam vivaryam [Mvyt: 7856] 【中文】維波羅啞

vivekaniśritam vivekaniśritam [Mvyt: 972] 【中文】居處寂靜

vivekādayaḥ vivekādayaḥ [Mvyt: 2987] 【中文】諸寂靜等名目

vividhasammodanakathām upasaṃs vividhasammodanakathām upasaṃskṛtya (vividhasammodanakathām upasaṃhṛtya) [Mvyt: 6272] 【中文】說於普喜歡言,普喜所說言

viviktaṃ kāmair viviktaṃ pāpāk viviktaṃ kāmair viviktaṃ pāpākair akuśaladharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati [Mvyt: 1478] 【中文】離欲惡不善法有尋有伺離生喜樂初靜慮具足住

vivācayanti vivācayanti [Mvyt: 2643] 【中文】說惡

vivācayati vivācayati [Mvyt: 9360] 【中文】毀謗

vivādaḥ vivādaḥ [Mvyt: 7597] 【中文】諍論

vivāhaḥ vivāhaḥ [Mvyt: 5321] 【中文】娶婦

vivāhaḥ vivāhaḥ [Mvyt: 7722] 【中文】毘婆訶

vivāhaḥ vivāhaḥ [Mvyt: 7848] 【中文】微皤訶

vivāhaḥ vivāhaḥ [Mvyt: 8010] 【中文】毘婆訶

vivāhaḥ vivāhaḥ [Mvyt: 9466] 【中文】嫁

vivṛtam vivṛtam [Mvyt: 6465] 【中文】張,開

vivṛtaḥ vivṛtaḥ [Mvyt: 1305] 【中文】演開

viyogaḥ viyogaḥ [Mvyt: 2567] 【中文】離

viśalanetraḥ viśalanetraḥ [Mvyt: 678] 【中文】廣眼

viśati viśati [Mvyt: 6712] 【中文】入

viśeṣamitraḥ viśeṣamitraḥ [Mvyt: 3509] 【中文】殊勝親,殊勝善逝

分页:首页 132 133 134 135 136 137 138 139 140 141 上一页 下一页 尾页