鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
vaśitvam vaśitvam [Mvyt: 4561] 【中文】自在性

vaśībhūtaḥ vaśībhūtaḥ [Mvyt: 1077] 【中文】具自在,心得自在

vaśīkaraṇam vaśīkaraṇam [Mvyt: 4244] 【中文】敬愛法

vaḍavā vaḍavā [Mvyt: 4809] 【中文】騾馬,生騾馬

vaḍavāmukhaḥ vaḍavāmukhaḥ [Mvyt: 6796] 【中文】海門,騾馬口,海心

vaṃśarocanā vaṃśarocanā [Mvyt: 5790] 【中文】竹笋

vaṃśaveṇuḥ vaṃśaveṇuḥ [Mvyt: 4215] 【中文】竹

vaṃśaḥ (vaṃsaḥ) vaṃśaḥ (vaṃsaḥ) [Mvyt: 5026] 【中文】簫,笛

vaṅkaḥ vaṅkaḥ [Mvyt: 7322] 【中文】歪

vaṇik vaṇik [Mvyt: 3801] 【中文】商人

vaṣaṭ vaṣaṭ [Mvyt: 2756] 【中文】無遮地

vedakam vedakam [Mvyt: 7645] 【中文】覺者,明作

vedakaḥ vedakaḥ [Mvyt: 421] 【中文】明者

vedakaḥ vedakaḥ [Mvyt: 4679] 【中文】受者

vedam adhyāpayati vedam adhyāpayati [Mvyt: 7225] 【中文】念誦吠陀

vedanā vedanā [Mvyt: 1925] 【中文】受

vedanā vedanā [Mvyt: 2248] 【中文】受

vedanābhinnaḥ vedanābhinnaḥ [Mvyt: 9245] 【中文】苦痛所壞

vedanāskandhanāmāni vedanāskandhanāmāni [Mvyt: 1913] 【中文】各分析受蘊名

vedanāskandhaḥ vedanāskandhaḥ [Mvyt: 1833] 【中文】受蘊

vedanāsmṛtyupasthānam vedanāsmṛtyupasthānam [Mvyt: 954] 【中文】受念住,受念處

vedanātmā vedanātmā [Mvyt: 4689] 【中文】我是受

vedanāvān ātmā vedanāvān ātmā [Mvyt: 4690] 【中文】我有受

vedanāyām ātmā vedanāyām ātmā [Mvyt: 4692] 【中文】受在受中

vedayati vedayati [Mvyt: 7281] 【中文】受,嘗

vedhitaḥ vedhitaḥ [Mvyt: 3007] 【中文】涌,動

vedhyam (vetyam) vedhyam (vetyam) [Mvyt: 4990] 【中文】透,按

vedikā vedikā [Mvyt: 4358] 【中文】火供竈邊

vedikā vedikā [Mvyt: 5586] 【中文】欄楯,邊框,欄杆

vedikājālam vedikājālam [Mvyt: 5583] 【中文】欄楯網

vedyam vedyam [Mvyt: 7644] 【中文】所覺

vegasaraḥ vegasaraḥ [Mvyt: 4815] 【中文】騾

vegaḥ vegaḥ [Mvyt: 6851] 【中文】速,餘力

velaḥ velaḥ [Mvyt: 7760] 【中文】薛羅

veluvaḥ veluvaḥ [Mvyt: 7779] 【中文】薜魯婆

veluḥ veluḥ [Mvyt: 7889] 【中文】薛羅

velā velā [Mvyt: 8217] 【中文】分,時

velācakram velācakram [Mvyt: 9157] 【中文】一日商矩,影朝

velājñāḥ velājñāḥ [Mvyt: 2391] 【中文】知臨節

vemacitraḥ vemacitraḥ [Mvyt: 3393] 【中文】淨心,毘摩羅質多,妙織

vemaḥ vemaḥ [Mvyt: 7522] 【中文】織機

vemātraḥ, dhemātraḥ vemātraḥ, dhemātraḥ [Mvyt: 7756] 【中文】鞞麼怛羅

vesavāraḥ (veṣacāraḥ) vesavāraḥ (veṣacāraḥ) [Mvyt: 5707] 【中文】諸辛

vetasaḥ vetasaḥ [Mvyt: 4221] 【中文】齒木,楊枝

vetram vetram [Mvyt: 4217] 【中文】籐子

vetālaḥ vetālaḥ [Mvyt: 4376] 【中文】毘陀羅,起尸

veśma (veśman) veśma (veśman) [Mvyt: 5513] 【中文】房

veṇiḥ veṇiḥ [Mvyt: 8998] 【中文】縧

veṇukāraḥ veṇukāraḥ [Mvyt: 3798] 【中文】竹匠

veṇuvanam veṇuvanam [Mvyt: 4108] 【中文】竹林

veṣaḥ veṣaḥ [Mvyt: 6623] 【中文】相貌,相

veṣṭakam veṣṭakam [Mvyt: 5875] 【中文】葛布

vibandhaḥ vibandhaḥ [Mvyt: 6505] 【中文】要契

vibhajam vibhajam [Mvyt: 7845] 【中文】微婆奢

vibhajanam vibhajanam [Mvyt: 5174] 【中文】最分開,諸分開

vibhajate vibhajate [Mvyt: 2849] 【中文】散捨,捨

vibhajyavyākaraṇaṃ vibhajyavyākaraṇaṃ [Mvyt: 1659] 【中文】分別記

vibhajyavādinaḥ vibhajyavādinaḥ [Mvyt: 9084] 【中文】分別說部

vibhaktam vibhaktam [Mvyt: 7849] 【中文】微薄帝

vibhaktiḥ vibhaktiḥ [Mvyt: 7723] 【中文】毘薄底

分页:首页 127 128 129 130 131 132 133 134 135 136 上一页 下一页 尾页