鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
vardhanikā (varttanikā) vardhanikā (varttanikā) [Mvyt: 8963] 【中文】淨瓶

vardhate vardhate [Mvyt: 7207] 【中文】增長

vargacārī vargacārī [Mvyt: 1007] 【中文】部行

vargaḥ vargaḥ [Mvyt: 6789] 【中文】種,類,名號

vargaḥ (vargam) vargaḥ (vargam) [Mvyt: 5074] 【中文】頻,多

varhī varhī [Mvyt: 4874] 【中文】孔雀

varmakānakam. dharmakaṇakam (p varmakānakam. dharmakaṇakam (parmakanakam. marmakānakam) [Mvyt: 9023] 【中文】有足水瓶,有足水瀘

varmasaṃnāhaḥ varmasaṃnāhaḥ [Mvyt: 6073] 【中文】鎧

varmitaḥ varmitaḥ [Mvyt: 5204] 【中文】穿甲

vartamānaḥ vartamānaḥ [Mvyt: 8313] 【中文】現在,今

vartanī vartanī [Mvyt: 5336] 【中文】跋,道路

vartate vartate [Mvyt: 5341] 【中文】入,取,成

vartate vartate [Mvyt: 7424] 【中文】在,用,轉

vartuliḥ vartuliḥ [Mvyt: 5653] 【中文】豆

varuṇamatiḥ kumārabhūtaḥ varuṇamatiḥ kumārabhūtaḥ [Mvyt: 694] 【中文】水神志孺童,水神慧孺童

varuṇaḥ varuṇaḥ [Mvyt: 3157] 【中文】水天,水神

varuṇo nāgarājā varuṇo nāgarājā [Mvyt: 3235] 【中文】水神龍王

varāhaḥ varāhaḥ [Mvyt: 4794] 【中文】家豬,野豬

varārhaḥ varārhaḥ [Mvyt: 51] 【中文】堪供,堪勝義

varāṅgabalam (varāṅgavati) varāṅgabalam (varāṅgavati) [Mvyt: 8211] 【中文】伐浪伽力

varāṅgarūpī varāṅgarūpī [Mvyt: 3632] 【中文】具勝色友

varṇanibham varṇanibham [Mvyt: 7567] 【中文】如顏色

varṇarūpam varṇarūpam [Mvyt: 1864] 【中文】顯色,顏色形

varṇavādī varṇavādī [Mvyt: 2741] 【中文】說稱願

varṇaḥ varṇaḥ [Mvyt: 2015] 【中文】誦

varṇaḥ varṇaḥ [Mvyt: 2619] 【中文】稱名,讚

varṇitaḥ varṇitaḥ [Mvyt: 2616] 【中文】讚,呪

varṣadhāraḥ varṣadhāraḥ [Mvyt: 3349] 【中文】大散,常雨

varṣakaḥ varṣakaḥ [Mvyt: 9154] 【中文】夏房

varṣam varṣam [Mvyt: 8277] 【中文】年

varṣopanāyikā (varṣāpanāyikā) varṣopanāyikā (varṣāpanāyikā) [Mvyt: 8681] 【中文】安居

varṣā varṣā [Mvyt: 8254] 【中文】夏

varṣāvastu varṣāvastu [Mvyt: 9102] 【中文】安居事

varṣāśātīgatam varṣāśātīgatam [Mvyt: 8515] 【中文】於雨浴衣

varṣāśāṭīcīvaram (varṣāśāṭīcāv varṣāśāṭīcīvaram (varṣāśāṭīcāvaram) [Mvyt: 8944] 【中文】雨衣,夏布

varṣāśāṭīgopakaḥ (śaṭīgopakaḥ) varṣāśāṭīgopakaḥ (śaṭīgopakaḥ) [Mvyt: 9064] 【中文】藏雨衣人

vasanaḥ vasanaḥ [Mvyt: 7534] 【中文】貪欲,貪劣

vasantaḥ vasantaḥ [Mvyt: 8252] 【中文】春

vasiṣṭhaḥ vasiṣṭhaḥ [Mvyt: 3469] 【中文】安主

vastiḥ vastiḥ [Mvyt: 3999] 【中文】密處,密相

vastram vastram [Mvyt: 5846] 【中文】衣,布

vastranāmāni vastranāmāni [Mvyt: 5840] 【中文】衣服名目

vastukṛtaḥ (vāstukṛta) vastukṛtaḥ (vāstukṛta) [Mvyt: 2419] 【中文】當倚,作物

vasu vasu [Mvyt: 7002] 【中文】財物

vasubandhuḥ vasubandhuḥ [Mvyt: 3478] 【中文】世親,天親

vasumitraḥ vasumitraḥ [Mvyt: 3487] 【中文】世友

vasā (pāsā) vasā (pāsā) [Mvyt: 4039] 【中文】膏

vata vata [Mvyt: 5441] 【中文】怎麼能,嘆息,怎能,嗟嘆

vata vata [Mvyt: 6392] 【中文】鳴呼

vata mārṣāḥ vata mārṣāḥ [Mvyt: 6391] 【中文】鳴呼諸友

vatsadantakaḥ vatsadantakaḥ [Mvyt: 6098] 【中文】箭頭如犢齒,朴頭如犢齒

vatsalaḥ vatsalaḥ [Mvyt: 6793] 【中文】心甚喜,甚喜,慈愛

vatsaśrīsambhavaḥ vatsaśrīsambhavaḥ [Mvyt: 3401] 【中文】吉祥童子

vatsaśālā vatsaśālā [Mvyt: 5618] 【中文】犢圈

vattuśirāḥ (vandu śiras. caluś vattuśirāḥ (vandu śiras. caluśiras) [Mvyt: 8808] 【中文】腦大者

vayanam vayanam [Mvyt: 6248] 【中文】草河車

vayasyaḥ vayasyaḥ [Mvyt: 7694] 【中文】倚靠

vayaḥ vayaḥ [Mvyt: 4073] 【中文】盛壯,小壯

vañcanā vañcanā [Mvyt: 2112] 【中文】哄誘

vaśikaḥ vaśikaḥ [Mvyt: 7318] 【中文】虛

分页:首页 126 127 128 129 130 131 132 133 134 135 上一页 下一页 尾页