鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
vācoyuktiḥ vācoyuktiḥ [Mvyt: 2806] 【中文】所言理趣

vācyam vācyam [Mvyt: 4477] 【中文】所說

vādanigrahaḥ vādanigrahaḥ [Mvyt: 7593] 【中文】論墮負

vādaniḥsaraṇam (vādanisaraṇaḥ) vādaniḥsaraṇam (vādanisaraṇaḥ) [Mvyt: 7594] 【中文】論出離

vādavidhijñena bhavitavyam (vā vādavidhijñena bhavitavyam (vādavidhiñāna bhavitavyam. vādavidhijñonabhavitavyam) [Mvyt: 7608] 【中文】應知論軌

vādaḥ vādaḥ [Mvyt: 4535] 【中文】爭

vādaḥ vādaḥ [Mvyt: 7589] 【中文】論

vāde bahukarā dharmāḥ vāde bahukarā dharmāḥ [Mvyt: 7595] 【中文】論多所作法

vādisiṃhaḥ vādisiṃhaḥ [Mvyt: 39] 【中文】法師子,說師子

vādyam vādyam [Mvyt: 5024] 【中文】音樂

vādādhikaraṇam vādādhikaraṇam [Mvyt: 7590] 【中文】論所依

vādādhiṣṭhānam vādādhiṣṭhānam [Mvyt: 7591] 【中文】論處所

vādālaṅkāraḥ vādālaṅkāraḥ [Mvyt: 7592] 【中文】論莊嚴

vādī vādī [Mvyt: 70] 【中文】論師

vādī vādī [Mvyt: 4439] 【中文】論者

vāgbhaṭaḥ (vābhaṭaḥ) vāgbhaṭaḥ (vābhaṭaḥ) [Mvyt: 3511] 【中文】父使

vāgurikaḥ vāgurikaḥ [Mvyt: 3762] 【中文】拋網者

vāhanaprajñāptiḥ vāhanaprajñāptiḥ [Mvyt: 7981] 【中文】婆訶那婆若爾炎致

vāhanaḥ vāhanaḥ [Mvyt: 8014] 【中文】婆喝那

vāhitapāpadharmaḥ vāhitapāpadharmaḥ [Mvyt: 420] 【中文】具除惡法,具法除惡

vāhitapāpaḥ vāhitapāpaḥ [Mvyt: 2554] 【中文】消除諸罪業,棄

vāhyārthavādī (vādyārthavādī) vāhyārthavādī (vādyārthavādī) [Mvyt: 5146] 【中文】外境論者

vāk vāk [Mvyt: 4570] 【中文】言,語

vākkalividhvaṃsanagaganakalpo vākkalividhvaṃsanagaganakalpo nāma samādhiḥ [Mvyt: 622] 【中文】離語穢惡三摩地

vākyaśeṣaḥ vākyaśeṣaḥ [Mvyt: 7555] 【中文】言尾或餘,入言有餘

vākyopanyāsaḥ vākyopanyāsaḥ [Mvyt: 4711] 【中文】引文

vālapathaḥ (bālāpathaḥ) vālapathaḥ (bālāpathaḥ) [Mvyt: 6490] 【中文】毛道

vālāgrakoṭiḥ vālāgrakoṭiḥ [Mvyt: 6489] 【中文】毛尖端

vālāgraḥ vālāgraḥ [Mvyt: 6488] 【中文】毛端

vāmakaḥ vāmakaḥ [Mvyt: 3571] 【中文】除害

vāmanaḥ vāmanaḥ [Mvyt: 8787] 【中文】短者

vānam vānam [Mvyt: 5878] 【中文】織得

vānaprasthaḥ vānaprasthaḥ [Mvyt: 2998] 【中文】居山林

vānaraḥ vānaraḥ [Mvyt: 4828] 【中文】彌猴,猴

vāntadoṣaḥ vāntadoṣaḥ [Mvyt: 43] 【中文】離過,除過

vāntībhavaḥ vāntībhavaḥ [Mvyt: 2600] 【中文】逐,令作

vāntīkṛtam vāntīkṛtam [Mvyt: 2548] 【中文】純熟,消除

vāritrasaṃpannaḥ vāritrasaṃpannaḥ [Mvyt: 1631] 【中文】具廻遮

vārtikam vārtikam [Mvyt: 1454] 【中文】大疏,眾疏

vārttā vārttā [Mvyt: 4956] 【中文】生藝

vāruṇī vāruṇī [Mvyt: 8344] 【中文】西

vārṣikaḥ vārṣikaḥ [Mvyt: 9284] 【中文】夏時

vārṣikāvāsaḥ vārṣikāvāsaḥ [Mvyt: 5626] 【中文】夏間地

vārṣikī (vārṣikā) vārṣikī (vārṣikā) [Mvyt: 6153] 【中文】雨生,夏生

vārṣāśāṭyakālaparīṣṭidhāraṇam vārṣāśāṭyakālaparīṣṭidhāraṇam [Mvyt: 8414] 【中文】求或持非時雨浴衣,執持非夏大夏布

vāsanā vāsanā [Mvyt: 6594] 【中文】習氣,氣習

vāsaṃ kalpayati vāsaṃ kalpayati [Mvyt: 6873] 【中文】置處

vāstuvidyā (vastuvidyā) vāstuvidyā (vastuvidyā) [Mvyt: 5054] 【中文】相宅地

vāsudevaḥ vāsudevaḥ [Mvyt: 3132] 【中文】財天子

vāsukir nāgarājā vāsukir nāgarājā [Mvyt: 3232] 【中文】廣財龍王

vātapratodaḥ vātapratodaḥ [Mvyt: 9549] 【中文】扎著疼

vātsīputrīyāḥ vātsīputrīyāḥ [Mvyt: 9088] 【中文】犢子部

vātāgravedikā (vāṭāgrapetikā) vātāgravedikā (vāṭāgrapetikā) [Mvyt: 5550] 【中文】門樓上涼所,門樓上氣窗

vātāyanacchidrarajaḥ vātāyanacchidrarajaḥ [Mvyt: 8197] 【中文】隙遊塵

vātāyanam vātāyanam [Mvyt: 5526] 【中文】窗孔

vātāṇḍaḥ vātāṇḍaḥ [Mvyt: 8869] 【中文】腸陽相透,落陽物

vāyanam (dhāyanaḥ. vayanam) vāyanam (dhāyanaḥ. vayanam) [Mvyt: 8409] 【中文】使織

vāyasavidyā vāyasavidyā [Mvyt: 5057] 【中文】識鴉音

vāyasaḥ vāyasaḥ [Mvyt: 4899] 【中文】烏鴉,老鴨

vāyavī vāyavī [Mvyt: 8341] 【中文】西北

分页:首页 135 136 137 138 139 140 141 142 143 144 上一页 下一页 尾页