鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
viśeṣaḥ viśeṣaḥ [Mvyt: 4604] 【中文】異

viśiṣṭam viśiṣṭam [Mvyt: 7863] 【中文】維石娑大

viśiṣṭaḥ viśiṣṭaḥ [Mvyt: 2522] 【中文】殊勝

viśiṣṭaḥ viśiṣṭaḥ [Mvyt: 7735] 【中文】最妙

viśleṣaḥ viśleṣaḥ [Mvyt: 2569] 【中文】離,辨別,分

viśramaḥ (viśrāmaḥ) viśramaḥ (viśrāmaḥ) [Mvyt: 7577] 【中文】歇息

viśrutaḥ viśrutaḥ [Mvyt: 65] 【中文】美名稱

viśuddhagātraḥ viśuddhagātraḥ [Mvyt: 291] 【中文】身清淨

viśuddhanetraḥ viśuddhanetraḥ [Mvyt: 328] 【中文】目清淨

viśuddhapāpaḥ viśuddhapāpaḥ [Mvyt: 5342] 【中文】淨諸業

viśuddhasvaranirghoṣā viśuddhasvaranirghoṣā [Mvyt: 749] 【中文】清淨音

viśuddhā svareṇa viśuddhā svareṇa [Mvyt: 390] 【中文】言語清淨

viśvabhuk viśvabhuk [Mvyt: 89] 【中文】毘舍浮

viśvakarmā (viśvakarman) viśvakarmā (viśvakarman) [Mvyt: 6941] 【中文】妙業,毘首羯磨

viśvastamānasaḥ viśvastamānasaḥ [Mvyt: 2717] 【中文】意合,意堅

viśvaṃtaraḥ viśvaṃtaraḥ [Mvyt: 32] 【中文】普護

viśākhā viśākhā [Mvyt: 3200] 【中文】氐

viśālam viśālam [Mvyt: 2689] 【中文】寬

viśālanetraḥ viśālanetraḥ [Mvyt: 329] 【中文】目廣

viśāradaḥ viśāradaḥ [Mvyt: 1820] 【中文】無畏

viśātam viśātam [Mvyt: 1883] 【中文】不正,不平,不齊,細

viśīryate viśīryate [Mvyt: 4947] 【中文】粉碎

viḍambanā viḍambanā [Mvyt: 6961] 【中文】欺侮

viḍālaḥ viḍālaḥ [Mvyt: 4789] 【中文】貓,狐

viṃvaram viṃvaram [Mvyt: 7703] 【中文】頻婆羅

viṃvaraḥ viṃvaraḥ [Mvyt: 7829] 【中文】頻伽羅

viṃśati viṃśati [Mvyt: 8088] 【中文】二十

viṃśatiśikharasamudgataḥ satkā viṃśatiśikharasamudgataḥ satkāyadṛṣṭiśailaḥ [Mvyt: 4684] 【中文】二十句薩迦耶見

viṣam viṣam [Mvyt: 5819] 【中文】箭毒

viṣamadṛṣṭiḥ viṣamadṛṣṭiḥ [Mvyt: 4647] 【中文】不盡見,見不順

viṣamagandhaḥ viṣamagandhaḥ [Mvyt: 1897] 【中文】不等香

viṣamajvaraḥ viṣamajvaraḥ [Mvyt: 9536] 【中文】不盡疫

viṣamalobhaḥ viṣamalobhaḥ [Mvyt: 2442] 【中文】背理貪,無類貪

viṣamo 'yam upanyāsaḥ viṣamo 'yam upanyāsaḥ [Mvyt: 2794] 【中文】此言不順,定不順

viṣamājīvā vateme sattvā anyon viṣamājīvā vateme sattvā anyonyaparivañcanopasthitāḥ [Mvyt: 182] 【中文】世間有情所共集會慳貪增盛侵取他財而無厭足

viṣamāparihāraḥ viṣamāparihāraḥ [Mvyt: 6957] 【中文】未離恐懼

viṣavikrayaḥ viṣavikrayaḥ [Mvyt: 2500] 【中文】賣毒

viṣayapatiḥ viṣayapatiḥ [Mvyt: 3709] 【中文】土官

viṣayatīrṇo nāma samādhiḥ viṣayatīrṇo nāma samādhiḥ [Mvyt: 581] 【中文】度緣三昧,度境界三摩地

viṣaṇṇamānasaḥ viṣaṇṇamānasaḥ [Mvyt: 7272] 【中文】懶,畏縮

viṣkambhaṇam (yāntikṛtam) viṣkambhaṇam (yāntikṛtam) [Mvyt: 2551] 【中文】消除,鎮伏

viṣkambheṇa viṣkambheṇa [Mvyt: 2681] 【中文】粗,深裏向,闊

viṣādaḥ viṣādaḥ [Mvyt: 7270] 【中文】絕望

viṣāṇam viṣāṇam [Mvyt: 5331] 【中文】角

viṣṇuḥ viṣṇuḥ [Mvyt: 3130] 【中文】遍入

viṭapaḥ viṭapaḥ [Mvyt: 6225] 【中文】葉

viṭaḥ viṭaḥ [Mvyt: 2489] 【中文】詭譎

viṭhapanapratyupasthānalakṣaṇa viṭhapanapratyupasthānalakṣaṇam [Mvyt: 7233] 【中文】近修其性

viṭ (viṣ) viṭ (viṣ) [Mvyt: 4065] 【中文】大便

voṇṭaḥ (vaiṇḍaḥ) voṇṭaḥ (vaiṇḍaḥ) [Mvyt: 5995] 【中文】虫殼

vratī (vratin) vratī (vratin) [Mvyt: 1618] 【中文】具勇行

vraṇam vraṇam [Mvyt: 9486] 【中文】瘡

vraṇasāmantakaḥ vraṇasāmantakaḥ [Mvyt: 9330] 【中文】瘡邊,瘡疤

vrihatphalāḥ vrihatphalāḥ [Mvyt: 3100] 【中文】廣果天

vyagraḥ vyagraḥ [Mvyt: 5319] 【中文】破亂,破,不順,不包

vyagraḥ vyagraḥ [Mvyt: 9270] 【中文】不合,不順

vyaktaḥ vyaktaḥ [Mvyt: 2898] 【中文】明白

vyantībhavati vyantībhavati [Mvyt: 7042] 【中文】清淨,令邊際

vyantībhāvaḥ vyantībhāvaḥ [Mvyt: 7667] 【中文】成離

vyantīkṛtam (vyatīkṛtam) vyantīkṛtam (vyatīkṛtam) [Mvyt: 2550] 【中文】令無邊際,無邊際

分页:首页 133 134 135 136 137 138 139 140 141 142 上一页 下一页 尾页