鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
tatpratyakṣopalabdhilakṣaṇam tatpratyakṣopalabdhilakṣaṇam [Mvyt: 4405] 【中文】彼現前得相

tatpuruṣaḥ tatpuruṣaḥ [Mvyt: 4728] 【中文】依主

tatra tatra [Mvyt: 5399] 【中文】彼處

tatra tatra [Mvyt: 5462] 【中文】此中且

tatsabhāgaḥ tatsabhāgaḥ [Mvyt: 2127] 【中文】彼同分

tatsaṃjñayā tatsaṃjñayā [Mvyt: 9231] 【中文】從彼彼想

tatsaṃjñayā tatsaṃjñayā [Mvyt: 9238] 【中文】以如是想

tatsvabhāvaiṣīyaḥ tatsvabhāvaiṣīyaḥ [Mvyt: 8635] 【中文】求罪自性毘奈

tattvam tattvam [Mvyt: 1707] 【中文】真性

tattvārthaikadeśānupraveśaḥ tattvārthaikadeśānupraveśaḥ [Mvyt: 900] 【中文】隨入空性一方

tattvārthasaṃmohaḥ tattvārthasaṃmohaḥ [Mvyt: 7539] 【中文】迷於實義

tavaram tavaram [Mvyt: 7835] 【中文】多娑羅

tavaraḥ tavaraḥ [Mvyt: 7709] 【中文】多婆羅

tayā tayā [Mvyt: 5479] 【中文】以彼

taḍāgaḥ taḍāgaḥ [Mvyt: 4171] 【中文】池

taṇḍulaḥ taṇḍulaḥ [Mvyt: 5663] 【中文】粳米,水稻

te ca bodhisattvā mahāsattvā b te ca bodhisattvā mahāsattvā bhūyastena sarve kumārabhūtāḥ [Mvyt: 883] 【中文】諸大菩薩悉皆多是孺童

tejaskṛtsnāyatanam tejaskṛtsnāyatanam [Mvyt: 1535] 【中文】火遍處定

tejaḥ tejaḥ [Mvyt: 3038] 【中文】威光

tejaḥsaṃvartanī tejaḥsaṃvartanī [Mvyt: 8285] 【中文】以火壞,火怖

tejodhātuḥ tejodhātuḥ [Mvyt: 1840] 【中文】火界,火大

tejovatī nama samādhiḥ tejovatī nama samādhiḥ [Mvyt: 549] 【中文】威德三昧,具威光三摩地

telaḥ telaḥ [Mvyt: 7761] 【中文】諦羅

tena khalu punaḥ samayena tena khalu punaḥ samayena [Mvyt: 6281] 【中文】彼時

tena kālena tena kālena [Mvyt: 8311] 【中文】爾時,其會,如今時

tena raśmy avabhāsena spṛṣṭaḥ tena raśmy avabhāsena spṛṣṭaḥ [Mvyt: 6297] 【中文】彼光現所觸

tenasamayena (tenasamayenaḥ) tenasamayena (tenasamayenaḥ) [Mvyt: 8312] 【中文】其會,爾時,今時

teṣām teṣām [Mvyt: 5484] 【中文】他們的

thavanam thavanam [Mvyt: 7855] 【中文】他波那

tiktaḥ tiktaḥ [Mvyt: 1902] 【中文】苦

tilakam tilakam [Mvyt: 6021] 【中文】寶嵌圈嚴,孔雀翎,頂嚴

tilakaḥ tilakaḥ [Mvyt: 4062] 【中文】痣

tilakocavakam tilakocavakam [Mvyt: 6099] 【中文】四錂箭頭

tilaḥ tilaḥ [Mvyt: 5655] 【中文】芝麻

timirāpagato nāma samādhiḥ timirāpagato nāma samādhiḥ [Mvyt: 578] 【中文】離朦昧三昧,離翳闇三摩地

tindukaḥ tindukaḥ [Mvyt: 6210] 【中文】柿木,鎮頭迦木

tiraḥ kuḍyam tiraḥ prākāram tiraḥ kuḍyam tiraḥ prākāram [Mvyt: 219] 【中文】行遇墻壁無碍

tirobhāvaḥ tirobhāvaḥ [Mvyt: 4567] 【中文】非現者,不現

tiryagbadhaḥ tiryagbadhaḥ [Mvyt: 8486] 【中文】殺畜類

tiryaglokadhātuḥ tiryaglokadhātuḥ [Mvyt: 3070] 【中文】徑直世界

tiryagyonigataḥ tiryagyonigataḥ [Mvyt: 4752] 【中文】傍趣

tiryañcaḥ tiryañcaḥ [Mvyt: 2300] 【中文】傍生

tithiḥ tithiḥ [Mvyt: 7396] 【中文】日

tittiriḥ tittiriḥ [Mvyt: 4891] 【中文】沙雞

titīlaḥ titīlaḥ [Mvyt: 4913] 【中文】蝙輻

tiṣyaḥ tiṣyaḥ [Mvyt: 1046] 【中文】具光,提舍

tiṣyaḥ tiṣyaḥ [Mvyt: 3605] 【中文】勝

tiṣṭhati tiṣṭhati [Mvyt: 6319] 【中文】坐

tomaragrahaḥ tomaragrahaḥ [Mvyt: 4984] 【中文】執大箭

tomaraḥ tomaraḥ [Mvyt: 6088] 【中文】大箭

toraṇam toraṇam [Mvyt: 5528] 【中文】牌樓

traicīvarikaḥ traicīvarikaḥ [Mvyt: 1129] 【中文】三衣

traidhātukāsakṭaḥ traidhātukāsakṭaḥ [Mvyt: 865] 【中文】不貪三界

traikuntakam traikuntakam [Mvyt: 6045] 【中文】三尖嚴

trailāṭā trailāṭā [Mvyt: 4861] 【中文】馬蜂

traitīyakaḥ traitīyakaḥ [Mvyt: 9533] 【中文】每三日瘧

trapu trapu [Mvyt: 5985] 【中文】錫

trapumaṇḍalakam trapumaṇḍalakam [Mvyt: 8954] 【中文】鉛作座兒

trapuṣam trapuṣam [Mvyt: 5748] 【中文】胡瓜

trayaduḥkhatā trayaduḥkhatā [Mvyt: 2228] 【中文】三苦

分页:首页 116 117 118 119 120 121 122 123 124 125 上一页 下一页 尾页