鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
tajjātīyaḥ tajjātīyaḥ [Mvyt: 6553] 【中文】彼類

takṣakaḥ takṣakaḥ [Mvyt: 3771] 【中文】木匠

takṣako nāgarājā takṣako nāgarājā [Mvyt: 3234] 【中文】安止龍王

talakopari talakopari [Mvyt: 9351] 【中文】房上,上房

talavargaḥ talavargaḥ [Mvyt: 3724] 【中文】護駕者,守身者

tamastamaḥparāyaṇaḥ tamastamaḥparāyaṇaḥ [Mvyt: 2969] 【中文】從闇趣闇

tamaḥ tamaḥ [Mvyt: 4552] 【中文】暗

tamojyotiṣparāyaṇaḥ tamojyotiṣparāyaṇaḥ [Mvyt: 2970] 【中文】從闇趣明

tamrāruṇaḥ (tāmāruṇaḥ) tamrāruṇaḥ (tāmāruṇaḥ) [Mvyt: 9299] 【中文】將旭,大發白

tamālapattram tamālapattram [Mvyt: 6180] 【中文】多摩羅樹葉

tamālapattram tamālapattram [Mvyt: 6254] 【中文】藿葉香

tanayaḥ tanayaḥ [Mvyt: 3917] 【中文】子

tandrī tandrī [Mvyt: 6651] 【中文】倦,紊亂

tantrajālajātaḥ / tantrajālajā tantrajālajātaḥ / tantrajālajātāḥ [Mvyt: 5390] 【中文】如亂髮,如爭鬥

tantram tantram [Mvyt: 4235] 【中文】秘密本續,密咒本續

tantuvāyaḥ tantuvāyaḥ [Mvyt: 3784] 【中文】織所

tanubhūmiḥ (tanūbhūmiḥ) tanubhūmiḥ (tanūbhūmiḥ) [Mvyt: 1145] 【中文】薄地

tanujihvaḥ tanujihvaḥ [Mvyt: 317] 【中文】舌薄廣,舌軟

tapasvī (tapasvin) tapasvī (tapasvin) [Mvyt: 1617] 【中文】具苦行

tapasvī (tapasvin) tapasvī (tapasvin) [Mvyt: 6805] 【中文】煩惱,苦行

tapati tapati [Mvyt: 6290] 【中文】蕩蕩然

tarakṣuḥ tarakṣuḥ [Mvyt: 4782] 【中文】熊

tarapuṭaḥ tarapuṭaḥ [Mvyt: 9371] 【中文】浮囊

tarasā tarasā [Mvyt: 6852] 【中文】為速,以力

taraṇam taraṇam [Mvyt: 5001] 【中文】騙

taraṇiḥ taraṇiḥ [Mvyt: 6207] 【中文】多羅尼

tarjanī tarjanī [Mvyt: 3978] 【中文】食指,中指

tarjanīyam tarjanīyam [Mvyt: 8642] 【中文】應訶

tarkaḥ tarkaḥ [Mvyt: 4417] 【中文】乾慧

tarkaḥ tarkaḥ [Mvyt: 4533] 【中文】論破

tarpaṇam tarpaṇam [Mvyt: 5753] 【中文】飯

taruṇavraṇaḥ taruṇavraṇaḥ [Mvyt: 6715] 【中文】新痕

taruṇaḥ taruṇaḥ [Mvyt: 4078] 【中文】幼

tasmin parṣat saṃnipāte saṃnis tasmin parṣat saṃnipāte saṃnisaṇṇaḥ [Mvyt: 6279] 【中文】於彼集會中坐

tasya tasya [Mvyt: 5486] 【中文】他,他們的

tasyaivaṃ bhavati tasyaivaṃ bhavati [Mvyt: 6397] 【中文】彼如是想

tasyā eva rātryā atyayena tasyā eva rātryā atyayena [Mvyt: 8235] 【中文】過彼夜分

tasyāyam īdṛśo 'nubhāvaḥ tasyāyam īdṛśo 'nubhāvaḥ [Mvyt: 6380] 【中文】其力如是

tat tat [Mvyt: 5409] 【中文】彼,是誰

tathatāsthitaniścitto(tathatās tathatāsthitaniścitto(tathatāsthitaniś-cito) nāma samādhiḥ [Mvyt: 620] 【中文】決定安住真如三摩地

tathā tathā [Mvyt: 5402] 【中文】如

tathā dvitīyaṃ tathā tritīyaṃ tathā dvitīyaṃ tathā tritīyaṃ tatha caturtham ity ūrdhvam adhas tiryak sarvaśaḥ sarvāvantam imaṃ lokam [Mvyt: 1509] 【中文】如是二如是三如是四上下徑直此世間具諸種種

tathāgatagarbhaḥ tathāgatagarbhaḥ [Mvyt: 669] 【中文】如來藏

tathāgatajñānamudrāsamādhiḥ tathāgatajñānamudrāsamādhiḥ [Mvyt: 1387] 【中文】如來智印三昧經

tathāgatamahākaruṇānirdeśaḥ tathāgatamahākaruṇānirdeśaḥ [Mvyt: 1351] 【中文】大悲經

tathāgatasyāntike duṣṭacittaru tathāgatasyāntike duṣṭacittarudhirotpādakaḥ [Mvyt: 8764] 【中文】惡心出佛身血

tathāgatasyāntike duṣṭacittaru tathāgatasyāntike duṣṭacittarudhirotpādanam [Mvyt: 2328] 【中文】於佛所惡心出血

tathāgatayānābhisamayagotraḥ tathāgatayānābhisamayagotraḥ [Mvyt: 1263] 【中文】如來乘性

tathāgataḥ tathāgataḥ [Mvyt: 3] 【中文】如來

tathāgatotpattisambhavanirdeśa tathāgatotpattisambhavanirdeśaḥ [Mvyt: 1378] 【中文】指示如來出生經

tathāgatācintyaguhyanirdeśaḥ tathāgatācintyaguhyanirdeśaḥ [Mvyt: 1355] 【中文】如來不可思議秘密大乘經,如來密意不可思議經

tathāgatājñāsupratipannaḥ tathāgatājñāsupratipannaḥ [Mvyt: 1116] 【中文】深入如來敕旨,最入如來敕旨

tathāgatānām anutpādaḥ tathāgatānām anutpādaḥ [Mvyt: 2306] 【中文】生在佛前佛後

tathā hi tathā hi [Mvyt: 5431] 【中文】如是,如何

tathāpi tathāpi [Mvyt: 5453] 【中文】雖然,或是

tathātā tathātā [Mvyt: 1709] 【中文】真如,真性

tat kiṃ manyase tat kiṃ manyase [Mvyt: 6326] 【中文】於汝意云何

tatkṣaṇikā tatkṣaṇikā [Mvyt: 9454] 【中文】幾會見者,多相見

tatkṣaṇikā tatkṣaṇikā [Mvyt: 9464] 【中文】即時者

tato 'pi tato 'pi [Mvyt: 5430] 【中文】雖然

分页:首页 115 116 117 118 119 120 121 122 123 124 上一页 下一页 尾页