鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
sālavṛkṣaḥ sālavṛkṣaḥ [Mvyt: 4223] 【中文】娑羅樹

sālohitaḥ sālohitaḥ [Mvyt: 3910] 【中文】尊長,親戚

sāmagrī sāmagrī [Mvyt: 2009] 【中文】和合,遇會

sāmantakam sāmantakam [Mvyt: 1485] 【中文】近分

sāmantarājā sāmantarājā [Mvyt: 3675] 【中文】諸侯

sāmavedaḥ sāmavedaḥ [Mvyt: 5049] 【中文】禮儀美言智論,作明美言

sāmavāyaḥ sāmavāyaḥ [Mvyt: 4606] 【中文】和合

sāmdhivigrahikaḥ sāmdhivigrahikaḥ [Mvyt: 3691] 【中文】奏事臣,掌法度臣

sāmiṣaḥ sāmiṣaḥ [Mvyt: 6751] 【中文】有財

sāmparāyikaḥ sāmparāyikaḥ [Mvyt: 2981] 【中文】後世者,變易世

sāmrājyam (sammājyam) sāmrājyam (sammājyam) [Mvyt: 6540] 【中文】皇大廣大

sāmudrakalekhakaḥ (samudraḥ va sāmudrakalekhakaḥ (samudraḥ valekhaḥ. samudrakalekhaḥ) [Mvyt: 8898] 【中文】手軟曲者

sāmudrikanāvaḥ sāmudrikanāvaḥ [Mvyt: 5317] 【中文】大海舡

sāmānyam sāmānyam [Mvyt: 4605] 【中文】同

sāmāṇyam sāmāṇyam [Mvyt: 4443] 【中文】共性

sāmīcī sāmīcī [Mvyt: 1768] 【中文】和敬

sāmīcīkaraṇīyaḥ sāmīcīkaraṇīyaḥ [Mvyt: 1771] 【中文】應敬禮

sāmīcīpratipannaḥ sāmīcīpratipannaḥ [Mvyt: 1122] 【中文】順入,入順境

sāntarottaram sāntarottaram [Mvyt: 8391] 【中文】過受

sānucaraḥ sānucaraḥ [Mvyt: 2177] 【中文】并隨行

sānuḥ sānuḥ [Mvyt: 5270] 【中文】山頂,山尖

sārasaḥ sārasaḥ [Mvyt: 4886] 【中文】鴻

sāravatī nāma samādhiḥ sāravatī nāma samādhiḥ [Mvyt: 610] 【中文】具堅固三摩地,堅固三昧

sāraḥ sāraḥ [Mvyt: 5160] 【中文】堅,心堅

sārdham sārdham [Mvyt: 6271] 【中文】俱

sārdham (sādham) sārdham (sādham) [Mvyt: 5450] 【中文】俱

sārdhaṃvihārī (sārdhaṃvihārin) sārdhaṃvihārī (sārdhaṃvihārin) [Mvyt: 9273] 【中文】同住

sārdram sārdram [Mvyt: 7483] 【中文】和合

sārthavāha ādikarmikāṇām sārthavāha ādikarmikāṇām [Mvyt: 387] 【中文】初學商主,諸業商主

sārthavāhaḥ sārthavāhaḥ [Mvyt: 635] 【中文】商主

sārthavāhaḥ sārthavāhaḥ [Mvyt: 7362] 【中文】商主

sārvabhaumaḥ sārvabhaumaḥ [Mvyt: 6541] 【中文】宰諸地王

sārūpyam sārūpyam [Mvyt: 7073] 【中文】隨順

sāsnā sāsnā [Mvyt: 5327] 【中文】牛胡

sāsravajñānam sāsravajñānam [Mvyt: 7387] 【中文】有漏智

sātantyakārī (sātantyakārin) sātantyakārī (sātantyakārin) [Mvyt: 1794] 【中文】常作

sātirekaputrasahasrāṇāṃ guṇapa sātirekaputrasahasrāṇāṃ guṇapaddhatiḥ [Mvyt: 3629] 【中文】餘千子名目

sātisāro bhavati sātisāro bhavati [Mvyt: 9336] 【中文】有違越

sāvadyam sāvadyam [Mvyt: 7237] 【中文】有呵責

sāvadānam sāvadānam [Mvyt: 8567] 【中文】次第

sāvartam sāvartam [Mvyt: 7037] 【中文】具電閃,電閃

sāvaśeṣā sāvaśeṣā [Mvyt: 9249] 【中文】有餘

sāyāhnaḥ sāyāhnaḥ [Mvyt: 8250] 【中文】夕,半夜

sāśaṅkam (sāśaṅga) sāśaṅkam (sāśaṅga) [Mvyt: 9253] 【中文】具可疑,故全緣

sāśravaḥ (sāsravaḥ) sāśravaḥ (sāsravaḥ) [Mvyt: 2188] 【中文】有漏

sāṃdṛṣṭikaḥ sāṃdṛṣṭikaḥ [Mvyt: 1292] 【中文】見真正

sāṃketikaḥ sāṃketikaḥ [Mvyt: 6547] 【中文】施設

sāṃkhyaḥ sāṃkhyaḥ [Mvyt: 3519] 【中文】數論

sāṃkhyā sāṃkhyā [Mvyt: 4957] 【中文】數目

sāṃparāyikāṇāṃ setusamudghātāy sāṃparāyikāṇāṃ setusamudghātāya (saṃparāyikāṇāṃ setusamudgatāya) [Mvyt: 8355] 【中文】未生諸漏令不生故

sāṃpratam sāṃpratam [Mvyt: 8298] 【中文】如是,今,今時

sāṃvyavahārikam sāṃvyavahārikam [Mvyt: 7481] 【中文】名言安立,世施設

sāṃyamanikaḥ sāṃyamanikaḥ [Mvyt: 9419] 【中文】真禁戒

sāṃyogikaḥ sāṃyogikaḥ [Mvyt: 7573] 【中文】相合中出,相合出

sīmam sīmam [Mvyt: 7836] 【中文】阿枲摩

sīmā sīmā [Mvyt: 7710] 【中文】界分

sīmābandhaḥ sīmābandhaḥ [Mvyt: 6825] 【中文】結界

sīsam sīsam [Mvyt: 5986] 【中文】鉛

sītā nāgarājā sītā nāgarājā [Mvyt: 3306] 【中文】徒多龍王,細大龍王

sūcakaḥ sūcakaḥ [Mvyt: 3740] 【中文】考察者,禁邪術者

分页:首页 113 114 115 116 117 118 119 120 121 122 上一页 下一页 尾页