鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
uddānaṃ uddānaṃ [Mvyt: 1476] 【中文】攝頌,嗢柁南

uddāyādaḥ (uddayadaḥ) uddāyādaḥ (uddayadaḥ) [Mvyt: 6972] 【中文】絕基本,性基本

udghaṭitajñāḥ udghaṭitajñāḥ [Mvyt: 2384] 【中文】開智

udgrahaṇam udgrahaṇam [Mvyt: 908] 【中文】受持,執持

udguraṇam udguraṇam [Mvyt: 8472] 【中文】舉

udgāraḥ udgāraḥ [Mvyt: 4054] 【中文】噯氣

udrako rāmaputraḥ udrako rāmaputraḥ [Mvyt: 3516] 【中文】嗢達洛迦曷邏摩子

udraḥ udraḥ [Mvyt: 4838] 【中文】水獺

udrāyaṇaḥ udrāyaṇaḥ [Mvyt: 1060] 【中文】鬱頭羅衍拏

udvegaḥ udvegaḥ [Mvyt: 6811] 【中文】厭意

udvignamānasaḥ udvignamānasaḥ [Mvyt: 6808] 【中文】意倦

udyamaḥ udyamaḥ [Mvyt: 1817] 【中文】專心,掙,相合

udyataḥ udyataḥ [Mvyt: 1807] 【中文】入,精進

udyogaḥ udyogaḥ [Mvyt: 1799] 【中文】精勤

udyojitaḥ udyojitaḥ [Mvyt: 7174] 【中文】備

udyānam udyānam [Mvyt: 5614] 【中文】苑

udyānapālaḥ udyānapālaḥ [Mvyt: 3842] 【中文】守花園者,歡喜園

udyūthikāgamanam (udyūthikāgam udyūthikāgamanam (udyūthikāgama) [Mvyt: 8470] 【中文】擾辭軍兵

udāharaṇam udāharaṇam [Mvyt: 2839] 【中文】比喻

udāharaṇayogena udāharaṇayogena [Mvyt: 6420] 【中文】譬喻說樣

udānam (uddānam) udānam (uddānam) [Mvyt: 1271] 【中文】自說,優陀那

udāravipākaḥ udāravipākaḥ [Mvyt: 6586] 【中文】廣大異熟

udāraḥ udāraḥ [Mvyt: 2688] 【中文】廣大,大力量

udārādhimuktikaḥ udārādhimuktikaḥ [Mvyt: 2353] 【中文】欲廣大,思廣大

udāyī udāyī [Mvyt: 9476] 【中文】弗那跋

udīrayati udīrayati [Mvyt: 2779] 【中文】告,說

udīrṇaḥ udīrṇaḥ [Mvyt: 6653] 【中文】緊,浮

ugraparipṛcchā ugraparipṛcchā [Mvyt: 1396] 【中文】郁伽羅越問菩薩行經,郁伽長者經

ugraḥ ugraḥ [Mvyt: 2949] 【中文】具緊惡

ujjayanīnagarī ujjayanīnagarī [Mvyt: 4127] 【中文】鄔闍衍那

ulkā ulkā [Mvyt: 6899] 【中文】星,炬

ulkāmukham ulkāmukham [Mvyt: 6900] 【中文】星箭面,星

ulkāpātaḥ ulkāpātaḥ [Mvyt: 4390] 【中文】星墜

ullokitaḥ ullokitaḥ [Mvyt: 6635] 【中文】上觀

ullumpatu mām (ullumbatu mām) ullumpatu mām (ullumbatu mām) [Mvyt: 8704] 【中文】我求引導

ullāpanam ullāpanam [Mvyt: 5227] 【中文】小看

ulūkaḥ ulūkaḥ [Mvyt: 4896] 【中文】貓頭鷹,鴟梟

umā umā [Mvyt: 3172] 【中文】山天母,破戒母,難迥遮

unmadaḥ unmadaḥ [Mvyt: 4760] 【中文】作顛者

unmattakaḥ unmattakaḥ [Mvyt: 9243] 【中文】昏迷者

unmeṣaḥ unmeṣaḥ [Mvyt: 7201] 【中文】開

unmiñjitam unmiñjitam [Mvyt: 2670] 【中文】開

unmukhajātaḥ unmukhajātaḥ [Mvyt: 6952] 【中文】迷,昏過去

unmādaḥ unmādaḥ [Mvyt: 6953] 【中文】顛

unnatagātraḥ unnatagātraḥ [Mvyt: 297] 【中文】如意豐滿,身豐滿

unnatam unnatam [Mvyt: 1884] 【中文】高

unnatam unnatam [Mvyt: 5275] 【中文】高,山岡

unnataḥ unnataḥ [Mvyt: 2452] 【中文】氣粗,憍

upabhogaḥ upabhogaḥ [Mvyt: 7368] 【中文】皆用

upabṛṃhayati upabṛṃhayati [Mvyt: 7442] 【中文】令廣大,令增長

upabṛṃhaṇam (upavṛhaṇam) upabṛṃhaṇam (upavṛhaṇam) [Mvyt: 1852] 【中文】養

upacayaḥ upacayaḥ [Mvyt: 7437] 【中文】增,廣

upacitataram upacitataram [Mvyt: 7447] 【中文】最積,大積

upacāraḥ upacāraḥ [Mvyt: 4246] 【中文】儀軌

upacāruḥ upacāruḥ [Mvyt: 3560] 【中文】最妙,近妙

upadeśati upadeśati [Mvyt: 2778] 【中文】傳敕

upadeśaḥ upadeśaḥ [Mvyt: 1278] 【中文】優波提舍,論議

upadeśaḥ upadeśaḥ [Mvyt: 7569] 【中文】論議,優婆提舍

upadhivārikaḥ upadhivārikaḥ [Mvyt: 9067] 【中文】掌堂師

upadhiḥ upadhiḥ [Mvyt: 6499] 【中文】依

分页:首页 120 121 122 123 124 125 126 127 128 129 上一页 下一页 尾页