鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
turaṃgaḥ turaṃgaḥ [Mvyt: 4807] 【中文】馬

turiḥ turiḥ [Mvyt: 7523] 【中文】梭

turuṣkaḥ turuṣkaḥ [Mvyt: 6252] 【中文】蘇合香

tutthakam tutthakam [Mvyt: 5925] 【中文】銅綠

tuṅganakhaḥ tuṅganakhaḥ [Mvyt: 271] 【中文】手足各等無差

tuṅganāsaḥ tuṅganāsaḥ [Mvyt: 326] 【中文】鼻孔不現,鼻高

tuṇavaḥ tuṇavaḥ [Mvyt: 5015] 【中文】一弦琵琶

tuṇḍicelam tuṇḍicelam [Mvyt: 5884] 【中文】美服

tuṣaḥ tuṣaḥ [Mvyt: 5741] 【中文】麩子

tuṣitāḥ tuṣitāḥ [Mvyt: 3081] 【中文】喜足天,兜率天

tuṣāraḥ tuṣāraḥ [Mvyt: 4490] 【中文】霜,牸牛

tuṣṇīṃbhāvenādhivāsayati tuṣṇīṃbhāvenādhivāsayati [Mvyt: 6451] 【中文】默然許之,不許默

tuṣṭaḥ tuṣṭaḥ [Mvyt: 2929] 【中文】歡,滿足喜

tvak tvak [Mvyt: 4031] 【中文】皮

tvak. tvacaḥ tvak. tvacaḥ [Mvyt: 5806] 【中文】肉桂

tyāgadhanam tyāgadhanam [Mvyt: 1571] 【中文】捨財

tyāgādayaḥ tyāgādayaḥ [Mvyt: 2843] 【中文】捨供施等名目

tyāgādhiṣṭhānam tyāgādhiṣṭhānam [Mvyt: 1582] 【中文】施攝

tyāgānusmṛtiḥ tyāgānusmṛtiḥ [Mvyt: 1153] 【中文】念施

tādātmyalakṣaṇasambandhaḥ tādātmyalakṣaṇasambandhaḥ [Mvyt: 4482] 【中文】同性相相屬

tālakam tālakam [Mvyt: 5905] 【中文】鎖

tālakam tālakam [Mvyt: 6029] 【中文】多羅葉嚴

tālamuktah tālamuktah [Mvyt: 8796] 【中文】食漏齋

tālaḥ tālaḥ [Mvyt: 4231] 【中文】多羅樹,七多羅樹

tāluḥ tāluḥ [Mvyt: 3956] 【中文】顎,巧舌

tālīśaḥ tālīśaḥ [Mvyt: 4207] 【中文】達子香

tālīśaḥ tālīśaḥ [Mvyt: 5787] 【中文】達子香

tāmaliptakarājā tāmaliptakarājā [Mvyt: 3595] 【中文】荅麻哩大王

tāmram tāmram [Mvyt: 5984] 【中文】銅

tāmraśāṭīyāḥ tāmraśāṭīyāḥ [Mvyt: 9083] 【中文】銅鍱部

tāpanaḥ tāpanaḥ [Mvyt: 4925] 【中文】炎熱

tāpasaṃvāraparyāyāḥ tāpasaṃvāraparyāyāḥ [Mvyt: 1608] 【中文】苦行持戒等

tārakaḥ tārakaḥ [Mvyt: 416] 【中文】令解脫,解脫

tārakaḥ tārakaḥ [Mvyt: 1750] 【中文】令脫者,救度者

tārakaḥ tārakaḥ [Mvyt: 3945] 【中文】瞳人

tārapaṇyikaḥ tārapaṇyikaḥ [Mvyt: 3804] 【中文】教船稅吏,造船者

tārkikaḥ tārkikaḥ [Mvyt: 4418] 【中文】乾慧者

tārā tārā [Mvyt: 4280] 【中文】救度,救度母

tātaḥ tātaḥ [Mvyt: 3924] 【中文】爺,父

tāvat tāvat [Mvyt: 5463] 【中文】乃至

tāyī (tāyin) tāyī (tāyin) [Mvyt: 1746] 【中文】救度者,示護

tāḍitena na pratitāḍitavyam tāḍitena na pratitāḍitavyam [Mvyt: 8712] 【中文】他打不應返打

tāḍāvacaraḥ (tāṭāvacāraḥ) tāḍāvacaraḥ (tāṭāvacāraḥ) [Mvyt: 5023] 【中文】拍板

tāṇḍavaḥ tāṇḍavaḥ [Mvyt: 5045] 【中文】舞

tīkṣṇadaṃṣṭraḥ tīkṣṇadaṃṣṭraḥ [Mvyt: 322] 【中文】牙快利

tīkṣṇaprajñaḥ tīkṣṇaprajñaḥ [Mvyt: 1104] 【中文】利慧

tīkṣṇaḥ tīkṣṇaḥ [Mvyt: 3314] 【中文】鋒,快利,猛利

tīkṣṇendriyaḥ tīkṣṇendriyaḥ [Mvyt: 1259] 【中文】利根

tīram tīram [Mvyt: 4189] 【中文】津,堤岸

tīrthakātmaparyāyāḥ tīrthakātmaparyāyāḥ [Mvyt: 4667] 【中文】外道言我名目

tīrthikaḥ tīrthikaḥ [Mvyt: 3320] 【中文】外道,具外道

tīrthikaḥ tīrthikaḥ [Mvyt: 3514] 【中文】外道師

tīrthikāvakrāntakaḥ tīrthikāvakrāntakaḥ [Mvyt: 8759] 【中文】趣外道

tīrthikāvasathaḥ (tīrthikāḥ ap tīrthikāvasathaḥ (tīrthikāḥ apasthaḥ) [Mvyt: 9301] 【中文】有外道處

tīrthikāḥ tīrthikāḥ [Mvyt: 3512] 【中文】外道師

tīrthyakaraḥ tīrthyakaraḥ [Mvyt: 3513] 【中文】外道

tīrṇaḥ tīrṇaḥ [Mvyt: 415] 【中文】己度,能度

tīvradveṣaḥ tīvradveṣaḥ [Mvyt: 7265] 【中文】大瞋,瞋大,瞋重,瞋

tīvramohaḥ tīvramohaḥ [Mvyt: 7266] 【中文】大愚痴,愚深

tīvrarāgaḥ tīvrarāgaḥ [Mvyt: 7264] 【中文】溺欲,貪大

分页:首页 118 119 120 121 122 123 124 125 126 127 上一页 下一页 尾页