鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
sūcakaḥ sūcakaḥ [Mvyt: 5587] 【中文】釘子

sūcigṛhakasaṃpādanam sūcigṛhakasaṃpādanam [Mvyt: 8511] 【中文】作針筒

sūcikaḥ sūcikaḥ [Mvyt: 3791] 【中文】裁縫匠

sūcikā sūcikā [Mvyt: 5590] 【中文】抹

sūcī sūcī [Mvyt: 8971] 【中文】針

sūcīgṛhakam sūcīgṛhakam [Mvyt: 8972] 【中文】針帶

sūcīkarma (sūcīkarman) sūcīkarma (sūcīkarman) [Mvyt: 7103] 【中文】風繩,長線,攬長線

sūkaradantaḥ sūkaradantaḥ [Mvyt: 8863] 【中文】齒如豬

sūkarajoḍaḥ sūkarajoḍaḥ [Mvyt: 8854] 【中文】頦如豬

sūkarakarṇaḥ sūkarakarṇaḥ [Mvyt: 8829] 【中文】耳如豬者

sūkaranāsaḥ sūkaranāsaḥ [Mvyt: 8846] 【中文】鼻如豬

sūkaraśīrṣaḥ sūkaraśīrṣaḥ [Mvyt: 8820] 【中文】頭如豬者,如豬頭者

sūkaraḥ sūkaraḥ [Mvyt: 4822] 【中文】豬

sūktam sūktam [Mvyt: 2772] 【中文】妙說

sūkṣmailā (sūkṣma+elā) sūkṣmailā (sūkṣma+elā) [Mvyt: 5777] 【中文】宿砂

sūkṣmam sūkṣmam [Mvyt: 2704] 【中文】微細

sūkṣmasuvarṇacchaviḥ sūkṣmasuvarṇacchaviḥ [Mvyt: 252] 【中文】細薄皮相

sūkṣmaṃ nipuṇapaṇḍitavijñaveda sūkṣmaṃ nipuṇapaṇḍitavijñavedanīyaḥ [Mvyt: 2918] 【中文】有細察智謀高

sūpakāraḥ sūpakāraḥ [Mvyt: 3768] 【中文】作肉汁者

sūpasampannaḥ sūpasampannaḥ [Mvyt: 1093] 【中文】威儀圓滿

sūpaḥ sūpaḥ [Mvyt: 5705] 【中文】豆菜

sūrataḥ sūrataḥ [Mvyt: 2360] 【中文】柔和

sūryagarbha(vaipulyasūtraṃ) sūryagarbha(vaipulyasūtraṃ) [Mvyt: 1353] 【中文】日藏經

sūryagarbhaḥ sūryagarbhaḥ [Mvyt: 671] 【中文】日藏

sūryakāntaḥ sūryakāntaḥ [Mvyt: 8979] 【中文】水晶

sūryapariveśaḥ sūryapariveśaḥ [Mvyt: 4392] 【中文】日暈

sūryaprabhatejaḥ sūryaprabhatejaḥ [Mvyt: 742] 【中文】日威光

sūryaprabhaḥ sūryaprabhaḥ [Mvyt: 690] 【中文】日光

sūryaprabhaḥ sūryaprabhaḥ [Mvyt: 3323] 【中文】日光

sūryapradīpo nāma samādhih sūryapradīpo nāma samādhih [Mvyt: 552] 【中文】日燈三昧,日燈三摩地

sūryavaṃśaḥ sūryavaṃśaḥ [Mvyt: 76] 【中文】日種

sūryodayaḥ sūryodayaḥ [Mvyt: 8245] 【中文】早晨,昇

sūtradharaḥ (sūtradhāraḥ) sūtradharaḥ (sūtradhāraḥ) [Mvyt: 5141] 【中文】持經

sūtradhāraḥ sūtradhāraḥ [Mvyt: 3774] 【中文】彈線匠

sūtram sūtram [Mvyt: 1267] 【中文】修多羅,契經

sūtram sūtram [Mvyt: 1412] 【中文】契經

sūtram sūtram [Mvyt: 1436] 【中文】經

sūtram sūtram [Mvyt: 1446] 【中文】集畧

sūtram sūtram [Mvyt: 4706] 【中文】總

sūtram sūtram [Mvyt: 5877] 【中文】線

sūtram sūtram [Mvyt: 5901] 【中文】界線

sūtrāntauddhṛtāni tathāgatamāh sūtrāntauddhṛtāni tathāgatamāhātmyanāmāni [Mvyt: 350] 【中文】如来大威徳

sūtrāntaḥ sūtrāntaḥ [Mvyt: 1435] 【中文】經部

sṛgālaḥ sṛgālaḥ [Mvyt: 4788] 【中文】狐

sṛgālaḥ. śṛgālaḥ sṛgālaḥ. śṛgālaḥ [Mvyt: 4784] 【中文】野干

sṛkvan sṛkvan [Mvyt: 3947] 【中文】下嗑子,喉

taccittena taccittena [Mvyt: 9234] 【中文】想復如此

tadanuvartakaḥ tadanuvartakaḥ [Mvyt: 8379] 【中文】助破僧違諫

tadanyasārūpyopalabdhilakṣaṇam tadanyasārūpyopalabdhilakṣaṇam [Mvyt: 4410] 【中文】彼餘同性得相

tadanyavairūpyopalabdhilakṣaṇa tadanyavairūpyopalabdhilakṣaṇam [Mvyt: 4411] 【中文】彼餘異性得相

tadutpattilakṣaṇasambandhaḥ tadutpattilakṣaṇasambandhaḥ [Mvyt: 4483] 【中文】從彼生相所由

tadvidheyatvāt tadvidheyatvāt [Mvyt: 6554] 【中文】尊命,在於彼

tad yathā tad yathā [Mvyt: 5417] 【中文】如此,比喻,這等

tadyathā tālo mastakacchinnaḥ tadyathā tālo mastakacchinnaḥ [Mvyt: 9134] 【中文】譬如斬去多羅樹尖

tadā tadā [Mvyt: 5424] 【中文】彼時

tadāśritya pratyakṣopalabdhila tadāśritya pratyakṣopalabdhilakṣaṇam (āśritapratyakṣopalabdhilakṣaṇam) [Mvyt: 4406] 【中文】依彼現前得相

tagaram tagaram [Mvyt: 5791] 【中文】條香,格香

tagaram tagaram [Mvyt: 6178] 【中文】多劫羅

tagaram tagaram [Mvyt: 6249] 【中文】多伽羅香

tailam tailam [Mvyt: 5785] 【中文】油

分页:首页 114 115 116 117 118 119 120 121 122 123 上一页 下一页 尾页