鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
svargopagaḥ svargopagaḥ [Mvyt: 5093] 【中文】生於人天

svartham svartham [Mvyt: 1284] 【中文】義善

svarūpam svarūpam [Mvyt: 7499] 【中文】本面,自性,自性

svasatprakāśābhrānto 'rthaḥ svasatprakāśābhrānto 'rthaḥ [Mvyt: 7621] 【中文】自性示現無差義

svasaṃvedanam svasaṃvedanam [Mvyt: 4514] 【中文】自覺

svasti svasti [Mvyt: 2747] 【中文】吉慶,福,妙樂善

svastikaḥ svastikaḥ [Mvyt: 3348] 【中文】吉祥,具吉祥

svastyayanam svastyayanam [Mvyt: 2748] 【中文】成妙善樂

svasvāmilakṣaṇasambandhaḥ svasvāmilakṣaṇasambandhaḥ [Mvyt: 4581] 【中文】所主能主相相屬

svatantraḥ svatantraḥ [Mvyt: 7503] 【中文】自在

svataḥ pramāṇam svataḥ pramāṇam [Mvyt: 4480] 【中文】自量

svato 'siddhaḥ svato 'siddhaḥ [Mvyt: 4495] 【中文】不成於自,自不成

svayaṃvādyasiddhaḥ svayaṃvādyasiddhaḥ [Mvyt: 4499] 【中文】立論者不成

svayaṃyānam svayaṃyānam [Mvyt: 3613] 【中文】自伏,望風順化,自化伏

svedamalāvakṣiptaḥ svedamalāvakṣiptaḥ [Mvyt: 7055] 【中文】汗染諸垢,流汗染垢費力以成者

svedaḥ svedaḥ [Mvyt: 4055] 【中文】汗

svelaḥ (svailaḥ) svelaḥ (svailaḥ) [Mvyt: 7763] 【中文】窣薛羅

svādhyāyanam svādhyāyanam [Mvyt: 910] 【中文】諷誦,讀誦

svādukāmatā svādukāmatā [Mvyt: 2214] 【中文】愛嘗,欲美味,嘗欲美

svāgataḥ svāgataḥ [Mvyt: 1067] 【中文】莎伽陀,善來

svāhā svāhā [Mvyt: 2758] 【中文】安定,侵地界

svākhyāto bhagavato dharmavina svākhyāto bhagavato dharmavinayaḥ supraveditaḥ [Mvyt: 1298] 【中文】世尊所說法律者善示

svākhyāto bhagavato dharmaḥ svākhyāto bhagavato dharmaḥ [Mvyt: 1291] 【中文】世尊之法善言

svākhyāto me bhikṣavo dharmaḥ svākhyāto me bhikṣavo dharmaḥ [Mvyt: 1303] 【中文】與比丘等演說妙法

svāpateyam svāpateyam [Mvyt: 6522] 【中文】自作主宰,主宰

svātī svātī [Mvyt: 3199] 【中文】亢

syandarakaḥ (syandarakam) syandarakaḥ (syandarakam) [Mvyt: 9182] 【中文】緞褥,綿褥

syanditam syanditam [Mvyt: 7219] 【中文】動

syāt syāt [Mvyt: 6467] 【中文】有,轉

sābhisaṃskāraparinirvāyī sābhisaṃskāraparinirvāyī [Mvyt: 1017] 【中文】有行般涅槃,有行般

sādhakaḥ sādhakaḥ [Mvyt: 4273] 【中文】修習士

sādhanam sādhanam [Mvyt: 4434] 【中文】令成,修習

sādharmyavataḥ sādharmyavataḥ [Mvyt: 4430] 【中文】有同法

sādhu damaḥ sādhu damaḥ [Mvyt: 1634] 【中文】柔善好

sādhukāram adāt sādhukāram adāt [Mvyt: 6313] 【中文】善哉,授於善哉

sādhumatī sādhumatī [Mvyt: 4295] 【中文】妙慧母

sādhumatī sādhumatī [Mvyt: 894] 【中文】善慧地

sādhu saṃyamaḥ sādhu saṃyamaḥ [Mvyt: 1636] 【中文】實禁戒好

sādhu sādhu sādhu sādhu [Mvyt: 6314] 【中文】善哉善哉

sādhu śamaḥ sādhu śamaḥ [Mvyt: 1635] 【中文】柔善好,妙善

sādhyam sādhyam [Mvyt: 4272] 【中文】所修習

sādhyaḥ sādhyaḥ [Mvyt: 4435] 【中文】所作,所立

sādyam sādyam [Mvyt: 7484] 【中文】降伏

sāgaramudrā sāgaramudrā [Mvyt: 752] 【中文】海手印

sāgaranāgarājaparipṛcchā sāgaranāgarājaparipṛcchā [Mvyt: 1357] 【中文】佛為海龍王說法印經

sāgaravad gambhīracittaḥ sāgaravad gambhīracittaḥ [Mvyt: 825] 【中文】心深如海,心如深海

sāgaraḥ sāgaraḥ [Mvyt: 4162] 【中文】大海

sāgaro nāgarājā sāgaro nāgarājā [Mvyt: 3238] 【中文】娑伽羅,海龍王

sāgaro nāgarājā sāgaro nāgarājā [Mvyt: 3264] 【中文】具毒龍王

sāhacaryam sāhacaryam [Mvyt: 6717] 【中文】同行

sāhasikaḥ sāhasikaḥ [Mvyt: 2967] 【中文】不怯

sāhasracūḍiko loka dhātuḥ sāhasracūḍiko loka dhātuḥ [Mvyt: 3042] 【中文】小千世界

sākam sākam [Mvyt: 5449] 【中文】同,共

sāketaṃ sāketaṃ [Mvyt: 4133] 【中文】娑枳多城

sākhilyam sākhilyam [Mvyt: 6984] 【中文】朋言,親言

sākāram sākāram [Mvyt: 4473] 【中文】有相

sākāram soddeśaṃ sanidānaṃ pūr sākāram soddeśaṃ sanidānaṃ pūrvanivāsam anusmarati sma [Mvyt: 229] 【中文】具形相具方所具境地念宿命宿命念處

sākṣipṛṣṭamānam (sākṣipṛṣṭasmā sākṣipṛṣṭamānam (sākṣipṛṣṭasmān) [Mvyt: 6993] 【中文】合根

sākṣivyapadiṣṭā sākṣivyapadiṣṭā [Mvyt: 6992] 【中文】與根

sālambhaḥ sālambhaḥ [Mvyt: 4998] 【中文】力士相,殊勝持護

分页:首页 112 113 114 115 116 117 118 119 120 121 上一页 下一页 尾页