鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
susaṃvṛtaskandhaḥ susaṃvṛtaskandhaḥ [Mvyt: 249] 【中文】肩圓好相

susaṃvṛtaḥ susaṃvṛtaḥ [Mvyt: 8535] 【中文】最要謹慎

susiktam susiktam [Mvyt: 5598] 【中文】善灑

susādhyam susādhyam [Mvyt: 2660] 【中文】易修

susārthavāhaḥ susārthavāhaḥ [Mvyt: 697] 【中文】賢美商主,美商主

susīmadevaputraḥ susīmadevaputraḥ [Mvyt: 3136] 【中文】妙善天子,妙梵天子

suvacāḥ suvacāḥ [Mvyt: 2366] 【中文】語妙

suvartitoruḥ suvartitoruḥ [Mvyt: 259] 【中文】足跟廣平相

suvarṇadravaḥ suvarṇadravaḥ [Mvyt: 5930] 【中文】泥金

suvarṇadāma (suvarṇadāman) suvarṇadāma (suvarṇadāman) [Mvyt: 6038] 【中文】金繩

suvarṇagarbhaḥ suvarṇagarbhaḥ [Mvyt: 664] 【中文】金藏

suvarṇakeśaḥ suvarṇakeśaḥ [Mvyt: 3322] 【中文】金色髮,金色明

suvarṇakāraḥ suvarṇakāraḥ [Mvyt: 3785] 【中文】槌金匠

suvarṇam suvarṇam [Mvyt: 5975] 【中文】金

suvarṇaprabhāsottamam suvarṇaprabhāsottamam [Mvyt: 1339] 【中文】金光明經

suvarṇasūtram suvarṇasūtram [Mvyt: 6036] 【中文】金線

suvarṇavat suparyavadātacittaḥ suvarṇavat suparyavadātacittaḥ [Mvyt: 829] 【中文】心淨如真金,心如淨金

suvarṇaḥ suvarṇaḥ [Mvyt: 2085] 【中文】妙色

suvibhaktam suvibhaktam [Mvyt: 6067] 【中文】善調

suvibhaktāṅgapratyaṅgah suvibhaktāṅgapratyaṅgah [Mvyt: 299] 【中文】骨節如鉤鎖,支節均平

suvikrāntavikrāmī suvikrāntavikrāmī [Mvyt: 1347] 【中文】勇猛降伏經

suvimuktacittaḥ suvimuktacittaḥ [Mvyt: 1078] 【中文】心得解脫

suvimuktaprajñaḥ suvimuktaprajñaḥ [Mvyt: 1079] 【中文】正智解脫,慧得解脫

suvinītaḥ suvinītaḥ [Mvyt: 1616] 【中文】極柔善

suvinītā suvinītā [Mvyt: 459] 【中文】柔善,極柔善

suviśuddhabuddhiḥ suviśuddhabuddhiḥ [Mvyt: 351] 【中文】最清淨覺

suviśuddhāgamopadeśalakṣaṇam suviśuddhāgamopadeśalakṣaṇam [Mvyt: 4409] 【中文】善淨教論相

suvratasvaraḥ suvratasvaraḥ [Mvyt: 3402] 【中文】懃息音

suvyañjanam suvyañjanam [Mvyt: 1285] 【中文】語善

suvyākhyātam suvyākhyātam [Mvyt: 2774] 【中文】妙演說

suvṛṣṭiḥ suvṛṣṭiḥ [Mvyt: 5311] 【中文】善禱雨者

suyaṣṭā suyaṣṭā [Mvyt: 2852] 【中文】妙作供施

suyāmadevaputraḥ suyāmadevaputraḥ [Mvyt: 3138] 【中文】焰魔天子,妙善,忉利天子

suśobhitam suśobhitam [Mvyt: 5600] 【中文】善嚴

suśodhitam suśodhitam [Mvyt: 5599] 【中文】善淨

suśrutaḥ suśrutaḥ [Mvyt: 2386] 【中文】用意聽

suśrutaḥ suśrutaḥ [Mvyt: 3448] 【中文】妙聞

suśukladantaḥ suśukladantaḥ [Mvyt: 244] 【中文】牙白相

suṣṭhuḥ suṣṭhuḥ [Mvyt: 2531] 【中文】極善

svabhāvahetuḥ svabhāvahetuḥ [Mvyt: 4458] 【中文】自性因

svabhāvaśūnyatā svabhāvaśūnyatā [Mvyt: 950] 【中文】有法空,自性空

svabhāvaḥ svabhāvaḥ [Mvyt: 7498] 【中文】自性

svabāhubalopārjitam svabāhubalopārjitam [Mvyt: 7054] 【中文】以我手力所成,自修手力

svacchaḥ svacchaḥ [Mvyt: 7294] 【中文】最喜

svadhā svadhā [Mvyt: 2755] 【中文】守地界

svajanaḥ (sujanaḥ) svajanaḥ (sujanaḥ) [Mvyt: 3913] 【中文】親戚

svajātīyadṛṣṭāntopasaṃhāralakṣ svajātīyadṛṣṭāntopasaṃhāralakṣaṇam [Mvyt: 4407] 【中文】同類引喻相

svakārthayogam anuyuktaḥ svakārthayogam anuyuktaḥ [Mvyt: 2438] 【中文】自利軛所繫

svakāyād api mahāvāridhārā uts svakāyād api mahāvāridhārā utsṛjati tad yathāpi nāma mahāmeghaḥ [Mvyt: 225] 【中文】身中出水猶如大雲

svalakṣaṇam svalakṣaṇam [Mvyt: 4442] 【中文】自相

svalakṣaṇaśūnyatā svalakṣaṇaśūnyatā [Mvyt: 947] 【中文】自相空

svapakṣaḥ svapakṣaḥ [Mvyt: 4437] 【中文】我黨

svapnaḥ svapnaḥ [Mvyt: 2822] 【中文】夢

svapnādhyāyaḥ svapnādhyāyaḥ [Mvyt: 4395] 【中文】占夢

svapnāntargatam svapnāntargatam [Mvyt: 6640] 【中文】夢中現

svapnāntikarūpam svapnāntikarūpam [Mvyt: 4512] 【中文】夢中物

svarasanirodhaḥ (svarasanaradd svarasanirodhaḥ (svarasanaraddhaḥ) [Mvyt: 7413] 【中文】自然滅

svareṇa abhiviñāpayati svareṇa abhiviñāpayati [Mvyt: 2785] 【中文】以聲令解,其音現前解

svargakāmādīnām nāmāni svargakāmādīnām nāmāni [Mvyt: 5369] 【中文】天與欲等名

svargaḥ svargaḥ [Mvyt: 5371] 【中文】天

分页:首页 111 112 113 114 115 116 117 118 119 120 上一页 下一页 尾页