鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
tīvraḥ tīvraḥ [Mvyt: 2957] 【中文】猛烈

tīvreṇa cchandaka(cchandena) tīvreṇa cchandaka(cchandena) [Mvyt: 2225] 【中文】最所願,相緊

tūlapaṭikā tūlapaṭikā [Mvyt: 5874] 【中文】綿布

tūlapicuḥ tūlapicuḥ [Mvyt: 2838] 【中文】綿花葉

tūlasadriśasukumārapāṇiḥ tūlasadriśasukumārapāṇiḥ [Mvyt: 310] 【中文】手軟如綿

tūlikā tūlikā [Mvyt: 8990] 【中文】厚褥子,鋪陳

tūryam tūryam [Mvyt: 5021] 【中文】鐃

tūṣṇīṃ viprakramaṇam (tuṣṇīvak tūṣṇīṃ viprakramaṇam (tuṣṇīvakramaṇam) [Mvyt: 8503] 【中文】不語起去,行走

tṛptaḥ tṛptaḥ [Mvyt: 7079] 【中文】足

tṛptiḥ tṛptiḥ [Mvyt: 7579] 【中文】成熟,滿足

tṛtīyabhāgaḥ tṛtīyabhāgaḥ [Mvyt: 8173] 【中文】三分之一

tṛtīyam tṛtīyam [Mvyt: 8181] 【中文】第三

tṛtīyapraharaḥ tṛtīyapraharaḥ [Mvyt: 8242] 【中文】三更

tṛtīyā karmavācanā tṛtīyā karmavācanā [Mvyt: 8666] 【中文】第三羯磨說

tṛtīyāṃśaḥ tṛtīyāṃśaḥ [Mvyt: 8174] 【中文】三分之一

tṛṇakuñcakam tṛṇakuñcakam [Mvyt: 5972] 【中文】琥珀,火

tṛṇakuṭī (triṣakuṭī) tṛṇakuṭī (triṣakuṭī) [Mvyt: 5545] 【中文】草亭,草房

tṛṇaprastārakaḥ (stṛṇāprastāra tṛṇaprastārakaḥ (stṛṇāprastārakaḥ) [Mvyt: 8636] 【中文】草掩毘奈耶

tṛṣitā vigatapipāsā bhavanti s tṛṣitā vigatapipāsā bhavanti sma [Mvyt: 6307] 【中文】渴者得足飲

tṛṣṇā tṛṣṇā [Mvyt: 2249] 【中文】愛

tṛṣṇā paunarbhavikī tṛṣṇā paunarbhavikī [Mvyt: 6383] 【中文】後有愛

ubhayato bhagavimuktaḥ ubhayato bhagavimuktaḥ [Mvyt: 1028] 【中文】俱解脫

ubhayato lohitakṛtopadhānam (u ubhayato lohitakṛtopadhānam (ubhayato hi gṛtopadhvanam) [Mvyt: 7661] 【中文】兩處丹色枕

ubhayavyañjanaḥ ubhayavyañjanaḥ [Mvyt: 8775] 【中文】二根者

ubhayāsiddhaḥ ubhayāsiddhaḥ [Mvyt: 4497] 【中文】兩俱不成

uccagghanam (uccharagamanam. u uccagghanam (uccharagamanam. uccharaghanam) [Mvyt: 5226] 【中文】笑

uccakulam (ucchakulam) uccakulam (ucchakulam) [Mvyt: 3865] 【中文】高種

uccalitaḥ uccalitaḥ [Mvyt: 7230] 【中文】動,增,增勝

uccaśayanamahāśayanaviratiḥ (u uccaśayanamahāśayanaviratiḥ (ucchaśayanamahāśayanaviratiḥ) [Mvyt: 8699] 【中文】離高床大床,不座高床大床

ucchakaraḥ ucchakaraḥ [Mvyt: 9339] 【中文】牆根

ucchargaraḥ (ucarkaraḥ) ucchargaraḥ (ucarkaraḥ) [Mvyt: 9338] 【中文】牆根

ucchetsyati ucchetsyati [Mvyt: 2592] 【中文】當斷

ucchiṣṭaḥ ucchiṣṭaḥ [Mvyt: 7110] 【中文】餘剩

ucchuṣmaḥ ucchuṣmaḥ [Mvyt: 4332] 【中文】除穢忿怒尊

ucchuṣyate ucchuṣyate [Mvyt: 6763] 【中文】成乾

uccāṭanam uccāṭanam [Mvyt: 4262] 【中文】分

ucitam (upacitam) ucitam (upacitam) [Mvyt: 7583] 【中文】長或熟,長熟

udagraḥ udagraḥ [Mvyt: 2930] 【中文】喜

udakabhramaḥ udakabhramaḥ [Mvyt: 9290] 【中文】陰溝

udakabhāṇḍaḥ udakabhāṇḍaḥ [Mvyt: 9053] 【中文】水器座,水器

udakacandraḥ udakacandraḥ [Mvyt: 2814] 【中文】水中月,如水中月

udakadattā (udakadattaḥ) udakadattā (udakadattaḥ) [Mvyt: 9448] 【中文】以濾給

udakadhārāḥ udakadhārāḥ [Mvyt: 4187] 【中文】長流,長水

udakaharṣaṇam udakaharṣaṇam [Mvyt: 8489] 【中文】水中喜

udake 'py abhidyamāno gacchati udake 'py abhidyamāno gacchati tad yathāpi nāma mahāpṛthivyām [Mvyt: 223] 【中文】履水如地

udapānakalpaḥ (udapānākalpaḥ) udapānakalpaḥ (udapānākalpaḥ) [Mvyt: 9122] 【中文】井可

udapānam udapānam [Mvyt: 4181] 【中文】井

udaram udaram [Mvyt: 3996] 【中文】腹

udayanavatsarājā udayanavatsarājā [Mvyt: 3650] 【中文】出愛王,東王子

udayanaḥ udayanaḥ [Mvyt: 3324] 【中文】顯現

udayī udayī [Mvyt: 1056] 【中文】優陀夷

udbhidaḥ (utsidaḥ) udbhidaḥ (utsidaḥ) [Mvyt: 4176] 【中文】水

uddhataḥ uddhataḥ [Mvyt: 2451] 【中文】生野

uddhuraḥ uddhuraḥ [Mvyt: 7357] 【中文】回壞,精勤,反作,明作

uddhānanam uddhānanam [Mvyt: 5193] 【中文】令野,作笑

uddhṛtakaṭhinam uddhṛtakaṭhinam [Mvyt: 9406] 【中文】已選羯耻那

uddhṛtam uddhṛtam [Mvyt: 7141] 【中文】出,杳,選

uddiśati uddiśati [Mvyt: 2777] 【中文】敕

uddiśati sma uddiśati sma [Mvyt: 6657] 【中文】授記

uddiṣṭam uddiṣṭam [Mvyt: 2782] 【中文】誦,說

分页:首页 119 120 121 122 123 124 125 126 127 128 上一页 下一页 尾页