鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
trayastriṃśat trayastriṃśat [Mvyt: 8101] 【中文】三十三

trayaścatvāriṃśat trayaścatvāriṃśat [Mvyt: 8111] 【中文】四十三

trayaḥpañcāśat. tripañcāśat trayaḥpañcāśat. tripañcāśat [Mvyt: 8121] 【中文】五十三

trayodaśa trayodaśa [Mvyt: 8081] 【中文】十三

trayodaśa saṃghāvaśeṣāḥ trayodaśa saṃghāvaśeṣāḥ [Mvyt: 8359] 【中文】十三僧伽伐尸沙

trayoviṃśati trayoviṃśati [Mvyt: 8091] 【中文】二十三

tretāyugam tretāyugam [Mvyt: 8294] 【中文】三分時,三時

tridaṇḍī tridaṇḍī [Mvyt: 3539] 【中文】三棍,三木

tridoṣopahaḥ tridoṣopahaḥ [Mvyt: 71] 【中文】滅三毒,壞三業

trikam trikam [Mvyt: 4003] 【中文】尾骨,尾

trikarmākārā trikarmākārā [Mvyt: 2307] 【中文】業異熟

trikālajñaḥ trikālajñaḥ [Mvyt: 69] 【中文】了知三世

trikāyāḥ trikāyāḥ [Mvyt: 115] 【中文】三身

trikāṇḍakaḥ trikāṇḍakaḥ [Mvyt: 6716] 【中文】三段

trimaṇḍalapariśuddham trimaṇḍalapariśuddham [Mvyt: 2537] 【中文】三輪清淨

trinavatiḥ trinavatiḥ [Mvyt: 8161] 【中文】九十三

triparivartadvādaśākāradharmac triparivartadvādaśākāradharmacakrapravartanam [Mvyt: 1309] 【中文】三轉十二行相法輪

tripiṭakam tripiṭakam [Mvyt: 1411] 【中文】三寶

tripradakṣiṇīkṛṭya (triḥpradak tripradakṣiṇīkṛṭya (triḥpradakṣiṇīkṛṭya) [Mvyt: 6275] 【中文】右繞三匝

triprātihāryasaṃpannaḥ triprātihāryasaṃpannaḥ [Mvyt: 72] 【中文】具三通

tripuravidhvaṃsakaḥ tripuravidhvaṃsakaḥ [Mvyt: 3122] 【中文】壞三層城,壞三層樓閣

tripuṇḍrakacihnitam tripuṇḍrakacihnitam [Mvyt: 4341] 【中文】具炭灰三畫相

tripuṭasaṃghāṭī tripuṭasaṃghāṭī [Mvyt: 9188] 【中文】三重重複衣

trirūpaliṅgam trirūpaliṅgam [Mvyt: 4441] 【中文】三種相

trisandhiḥ trisandhiḥ [Mvyt: 8324] 【中文】三時之節

trisaptatiḥ trisaptatiḥ [Mvyt: 8141] 【中文】七十三

triskandhakaṃ triskandhakaṃ [Mvyt: 1384] 【中文】三聚經

triskandhapathadeśikaḥ triskandhapathadeśikaḥ [Mvyt: 74] 【中文】宣說三蘊道

trisāhasramahāsāhasro lokadhāt trisāhasramahāsāhasro lokadhātuḥ [Mvyt: 3044] 【中文】三千大千世界

trividhāḥ prajñāḥ trividhāḥ prajñāḥ [Mvyt: 1550] 【中文】三慧

triśaraṇagamanam triśaraṇagamanam [Mvyt: 8688] 【中文】三歸依

triśatikāprajñāpāramitā triśatikāprajñāpāramitā [Mvyt: 1374] 【中文】般若三百頌,智慧到彼岸三百頌

triśaṅkuḥ triśaṅkuḥ [Mvyt: 3666] 【中文】三杵,三決

triśūlam triśūlam [Mvyt: 6086] 【中文】三股叉

triṃśat triṃśat [Mvyt: 8098] 【中文】三十

triṣaṣṭiḥ triṣaṣṭiḥ [Mvyt: 8131] 【中文】六十三

triṣkālaḥ triṣkālaḥ [Mvyt: 8322] 【中文】三世

tryadhvasamatāniryātaḥ tryadhvasamatāniryātaḥ [Mvyt: 360] 【中文】遊於三世平等法性

tryadhva (tryadhvan) tryadhva (tryadhvan) [Mvyt: 8321] 【中文】三世

tryambakaḥ tryambakaḥ [Mvyt: 3124] 【中文】三妻主

tryambukaḥ tryambukaḥ [Mvyt: 4862] 【中文】土蜂

tryaśītiḥ tryaśītiḥ [Mvyt: 8151] 【中文】八十三

trāyāstriṃśāḥ trāyāstriṃśāḥ [Mvyt: 3079] 【中文】忉利天,三十三天

trāyī (tāyī) trāyī (tāyī) [Mvyt: 15] 【中文】救度者

trāṇam trāṇam [Mvyt: 1744] 【中文】護

trīṇi kāyaduścaritāni trīṇi kāyaduścaritāni [Mvyt: 1682] 【中文】身惡行三

trīṇi kāyasucaritāni trīṇi kāyasucaritāni [Mvyt: 1686] 【中文】身三善行,身三妙行

trīṇi lakṣaṇāni trīṇi lakṣaṇāni [Mvyt: 1662] 【中文】三相

trīṇi manaḥsucaritāni trīṇi manaḥsucaritāni [Mvyt: 1695] 【中文】意三妙行

trīṇi manoduścaritāni trīṇi manoduścaritāni [Mvyt: 1684] 【中文】意惡行三

trīṇi prātihāryāṇi trīṇi prātihāryāṇi [Mvyt: 231] 【中文】三輪,三神變

trīṇi (tri) trīṇi (tri) [Mvyt: 8071] 【中文】三

trīṇi vimokṣamukhāni trīṇi vimokṣamukhāni [Mvyt: 1541] 【中文】三解脫門

trīṇyāvenikāni smṛtyupasthānān trīṇyāvenikāni smṛtyupasthānāni nāmāni [Mvyt: 187] 【中文】不共三念住

tsarau (tsārau. śirau aserau. tsarau (tsārau. śirau aserau. sārau) [Mvyt: 4982] 【中文】劍法,能弄劍

tucchaḥ tucchaḥ [Mvyt: 7317] 【中文】空

tulanam tulanam [Mvyt: 7725] 【中文】稱量

tulanam tulanam [Mvyt: 7851] 【中文】都邏那

tulanā tulanā [Mvyt: 6472] 【中文】量

tundilaḥ tundilaḥ [Mvyt: 8885] 【中文】臍鼓者

分页:首页 117 118 119 120 121 122 123 124 125 126 上一页 下一页 尾页