鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
rūpyam rūpyam [Mvyt: 5979] 【中文】銀

rūpyate rūpyate [Mvyt: 7562] 【中文】變壞

rūpāvacaraḥ rūpāvacaraḥ [Mvyt: 6896] 【中文】色界

rūpāyatanam rūpāyatanam [Mvyt: 2029] 【中文】色處,色入

rūpī rūpāṇi paśyaty ayaṃ prath rūpī rūpāṇi paśyaty ayaṃ prathamo vimokṣaḥ [Mvyt: 1511] 【中文】有色觀諸色是第一解脫

sabhikṣuṇījalayānoḍhiḥ (sabhik sabhikṣuṇījalayānoḍhiḥ (sabhikṣuṇīkā jalayānoḍhiḥ) [Mvyt: 8448] 【中文】與苾芻尼同乘一船

sabhojanakulaniṣadyā sabhojanakulaniṣadyā [Mvyt: 8465] 【中文】有食家坐

sabhojanakulasthānam sabhojanakulasthānam [Mvyt: 8466] 【中文】有食家立

sabhyaḥ (sambhya) sabhyaḥ (sambhya) [Mvyt: 7193] 【中文】應於會

sabhā sabhā [Mvyt: 7613] 【中文】大眾

sabhāgahetuḥ (sambhāgahetuḥ) sabhāgahetuḥ (sambhāgahetuḥ) [Mvyt: 2265] 【中文】同類因

sabhāgaḥ sabhāgaḥ [Mvyt: 2126] 【中文】同分

sabhāmadhyagato vā sabhāmadhyagato vā [Mvyt: 6433] 【中文】會中住可

sabhāmaṇḍapaḥ sabhāmaṇḍapaḥ [Mvyt: 5560] 【中文】客舍,前房

sabrahmacārī sabrahmacārī [Mvyt: 9219] 【中文】同梵行伴侶

sabrahmakam sabrahmakam [Mvyt: 6424] 【中文】具梵

sa cet sa cet [Mvyt: 5433] 【中文】若是

sa cet pṛṣṭaḥ praśnāvyākaraṇāy sa cet pṛṣṭaḥ praśnāvyākaraṇāya avakāśaṃ kuryāt [Mvyt: 6310] 【中文】若為問為作記問時節

sadamaḥ sadamaḥ [Mvyt: 7748] 【中文】調伏

sadaṇḍaḥ sadaṇḍaḥ [Mvyt: 5244] 【中文】執罰者,罰

saddharmanāmāni saddharmanāmāni [Mvyt: 1325] 【中文】一切經名

saddharmaparigrāhakaḥ saddharmaparigrāhakaḥ [Mvyt: 6352] 【中文】持妙法

saddharmapuṇḍarīkam saddharmapuṇḍarīkam [Mvyt: 1335] 【中文】妙法蓮華經

saddharmavṛṣṭiḥ saddharmavṛṣṭiḥ [Mvyt: 6353] 【中文】妙法雨

saddharmaśca cirasthitiko bhav saddharmaśca cirasthitiko bhavati sma [Mvyt: 6354] 【中文】妙法亦永住,妙法中永住

sadgatiḥ (saṃgati) sadgatiḥ (saṃgati) [Mvyt: 5373] 【中文】正趣,善生

sadodgṛhītadharmāvismaraṇapraj sadodgṛhītadharmāvismaraṇaprajñopāyaniṣṭhāgatasattvanistāraṇaprasādasaṃ darśanaśubhānantarāyikavaiśāradyam [Mvyt: 784] 【中文】以般若而為方便善能通達所受持法常不忘失又能示現不為放逸令諸有情出離清淨無有障礙得無所畏

sadyaḥ sadyaḥ [Mvyt: 8301] 【中文】隨即,遂,現生

sadāmādaḥ sadāmādaḥ [Mvyt: 3152] 【中文】常醉,美地,常顛

sadānubaddho bhavati sadānubaddho bhavati [Mvyt: 2163] 【中文】恒所轉

sadāprasravaṇī (sadaprasravaṇī sadāprasravaṇī (sadaprasravaṇī) [Mvyt: 8928] 【中文】月水常漏,月花常滿

sagauravaḥ sagauravaḥ [Mvyt: 1777] 【中文】具敬,敬

sagrāham sagrāham [Mvyt: 7038] 【中文】具持纏

sahabhavyatā sahabhavyatā [Mvyt: 6750] 【中文】等分,有分

sahabhūhetuḥ sahabhūhetuḥ [Mvyt: 2261] 【中文】俱有因,共因,共生因

sahacarasambandhaḥ sahacarasambandhaḥ [Mvyt: 4579] 【中文】俱行相屬

sahadevaḥ sahadevaḥ [Mvyt: 3661] 【中文】具神,神具

sahagatam sahagatam [Mvyt: 6484] 【中文】俱行

sahajaḥ sahajaḥ [Mvyt: 2118] 【中文】俱生

sahakāripratyayaḥ sahakāripratyayaḥ [Mvyt: 4491] 【中文】同生,同作緣

sahakāripratyayaḥ sahakāripratyayaḥ [Mvyt: 7068] 【中文】同事緣

saha. sa (sahasā. sahāsa) saha. sa (sahasā. sahāsa) [Mvyt: 5448] 【中文】俱,同

sahasram sahasram [Mvyt: 7992] 【中文】千

sahasram sahasram [Mvyt: 7699] 【中文】千

sahasram sahasram [Mvyt: 7825] 【中文】千

sahasram sahasram [Mvyt: 8053] 【中文】千

sahasrapattram sahasrapattram [Mvyt: 6190] 【中文】千瓣

sahasrāvartā sahasrāvartā [Mvyt: 4294] 【中文】千繞母

sahasā sahasā [Mvyt: 6666] 【中文】遽,降下

sahitaiḥ sahitaiḥ [Mvyt: 7017] 【中文】助伴

sahitā sahitā [Mvyt: 474] 【中文】利益,相連

sahitāṅguliḥ sahitāṅguliḥ [Mvyt: 8905] 【中文】指連者

sahālokadhātuḥ sahālokadhātuḥ [Mvyt: 3066] 【中文】忍世界,娑婆世界

sahāyībhavaṃ gacchati (saṃhāyī sahāyībhavaṃ gacchati (saṃhāyībhavaṃ gacchati) [Mvyt: 2718] 【中文】成友

sa imām eva samudraparyantāṃ m sa imām eva samudraparyantāṃ mahāpṛthivīm akhilām akaṇṭakām anutpātām adaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyāvasati [Mvyt: 3636] 【中文】海邊無遺大地無害無間順法平等

sainikakathā (senikakathā. sen sainikakathā (senikakathā. senākathā) [Mvyt: 5091] 【中文】軍論,軍語

sainyam sainyam [Mvyt: 5076] 【中文】堆,蓋,多

sajātīyaḥ sajātīyaḥ [Mvyt: 4502] 【中文】同類

sa jīvas tac charīram sa jīvas tac charīram [Mvyt: 4665] 【中文】命者即身

sakhilā sakhilā [Mvyt: 495] 【中文】說眾生心行,入

分页:首页 97 98 99 100 101 102 103 104 105 106 上一页 下一页 尾页