鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
pārisamantaḥ (parisamantaḥ) pārisamantaḥ (parisamantaḥ) [Mvyt: 6493] 【中文】近繞,圍

pāriyātraḥ (pārijātaḥ) pāriyātraḥ (pārijātaḥ) [Mvyt: 4198] 【中文】波理夜呾羅國

pāriṇāmikaḥ pāriṇāmikaḥ [Mvyt: 7572] 【中文】變異,迴向

pārthivaparamāṇuḥ pārthivaparamāṇuḥ [Mvyt: 4626] 【中文】地徵塵,地極微

pārthivaḥ pārthivaḥ [Mvyt: 3671] 【中文】帝,國王

pāruṣakam pāruṣakam [Mvyt: 6162] 【中文】紫礦花,三色花

pāruṣakāvanam pāruṣakāvanam [Mvyt: 4196] 【中文】麁惡苑,粗惡苑

pāruṣyāt prativiratiḥ pāruṣyāt prativiratiḥ [Mvyt: 1692] 【中文】離麤惡語,不惡罵

pārāyaṇam pārāyaṇam [Mvyt: 5107] 【中文】往彼

pārśvadāhaḥ pārśvadāhaḥ [Mvyt: 9524] 【中文】腋煩熱

pārśvasūtrakam pārśvasūtrakam [Mvyt: 6030] 【中文】陰陽鬘

pārśvaḥ pārśvaḥ [Mvyt: 4006] 【中文】脇肩

pārśvikaḥ pārśvikaḥ [Mvyt: 4005] 【中文】脇

pārṇavāsī (varṇavāśī. vārṇavāś pārṇavāsī (varṇavāśī. vārṇavāśī) [Mvyt: 7134] 【中文】足備

pārṣṇī pārṣṇī [Mvyt: 4016] 【中文】腳跟

pātakī (pātakin) pātakī (pātakin) [Mvyt: 6801] 【中文】違法者

pātañjaliḥ pātañjaliḥ [Mvyt: 3498] 【中文】墮水

pātradhāraṇam pātradhāraṇam [Mvyt: 8407] 【中文】畜盂,持盂

pātrakāṭakaṃ pātrakāṭakaṃ [Mvyt: 8952] 【中文】缽盂座兒,缽盂架

pātram pātram [Mvyt: 8947] 【中文】缽

pātranikubjanam pātranikubjanam [Mvyt: 9252] 【中文】合缽盂在地上

pātraparīṣṭiḥ pātraparīṣṭiḥ [Mvyt: 8408] 【中文】乞缽

pātrapoṇikaḥ pātrapoṇikaḥ [Mvyt: 8950] 【中文】缽盂器

pātrasaṃjñinaḥ pātrasaṃjñinaḥ [Mvyt: 8568] 【中文】看缽

pātrasthapikaḥ pātrasthapikaḥ [Mvyt: 8951] 【中文】缽盂器

pātravaśyāpakam pātravaśyāpakam [Mvyt: 8959] 【中文】蓋缽盂

pātrī pātrī [Mvyt: 4349] 【中文】大漏杓

pāyasam pāyasam [Mvyt: 5756] 【中文】酥粥

pāyattikāḥ (pāyantika. pāpatti pāyattikāḥ (pāyantika. pāpattikā. pāpantikā. pācittiyākā. pātayantikā. prāyaścittikā) [Mvyt: 8360] 【中文】波逸底迦

pāyuḥ pāyuḥ [Mvyt: 4573] 【中文】胯後,胯

pāñcadaśikam pāñcadaśikam [Mvyt: 5760] 【中文】望筵

pāñcamikam pāñcamikam [Mvyt: 5757] 【中文】五筵,五分筵

pāñcikaḥ pāñcikaḥ [Mvyt: 3379] 【中文】玩五,五層

pāśagrahaḥ pāśagrahaḥ [Mvyt: 4983] 【中文】執索

pāśupataḥ pāśupataḥ [Mvyt: 3526] 【中文】畜主

pāṃsukūlam (pāṃsukkulam) pāṃsukūlam (pāṃsukkulam) [Mvyt: 8672] 【中文】糞掃衣

pāṃśukūlikaḥ pāṃśukūlikaḥ [Mvyt: 1128] 【中文】弊納衣

pāṇini pāṇini [Mvyt: 3497] 【中文】波膩尼

pāṇiḥ pāṇiḥ [Mvyt: 4571] 【中文】手,手足

pāṇḍarabhikṣuḥ pāṇḍarabhikṣuḥ [Mvyt: 3538] 【中文】白色乞者

pāṇḍaram pāṇḍaram [Mvyt: 2087] 【中文】淡白

pāṇḍaravāsinī pāṇḍaravāsinī [Mvyt: 4279] 【中文】白衣母,具白衣

pāṇḍavāḥ pāṇḍavāḥ [Mvyt: 3657] 【中文】班陀波,獅子男

pāṇḍukambalaśilātalam pāṇḍukambalaśilātalam [Mvyt: 7127] 【中文】如清涼匾石

pāṇḍupalāśaḥ pāṇḍupalāśaḥ [Mvyt: 4228] 【中文】黃葉

pāṇḍurako nāgarājā pāṇḍurako nāgarājā [Mvyt: 3250] 【中文】潔白,白淨龍王,明白龍王

pāṇḍur nāgarājā pāṇḍur nāgarājā [Mvyt: 3246] 【中文】青明龍王

pāṇḍurogaḥ pāṇḍurogaḥ [Mvyt: 9512] 【中文】蠱症,嗉影

pāṣaṇḍikaḥ pāṣaṇḍikaḥ [Mvyt: 3524] 【中文】邪教徒

pāṣāṇam pāṣāṇam [Mvyt: 5302] 【中文】石

pāṣī pāṣī [Mvyt: 5309] 【中文】糞

pāṭalam pāṭalam [Mvyt: 6198] 【中文】灰色

pāṭanam pāṭanam [Mvyt: 6944] 【中文】破,散亂

pāṭapāṭikaḥ (pāṭāpaṭikā) pāṭapāṭikaḥ (pāṭāpaṭikā) [Mvyt: 9397] 【中文】過一二次

pāṭhācāryaḥ pāṭhācāryaḥ [Mvyt: 8732] 【中文】教讀阿遮利耶,誦念師

pīlupatiḥ. gajapatiḥ pīlupatiḥ. gajapatiḥ [Mvyt: 3700] 【中文】司象,牧象者

pīnāyatakarṇaḥ pīnāyatakarṇaḥ [Mvyt: 336] 【中文】耳厚修長

pītacchavivarṇaḥ pītacchavivarṇaḥ [Mvyt: 8815] 【中文】肉色黃

pītakṛtsnāyatanam pītakṛtsnāyatanam [Mvyt: 1530] 【中文】黃遍處定

pītam pītam [Mvyt: 1866] 【中文】黃

分页:首页 92 93 94 95 96 97 98 99 100 101 上一页 下一页 尾页