鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
ratnapeṭakam ratnapeṭakam [Mvyt: 5896] 【中文】寶匣

ratnapāṇiḥ ratnapāṇiḥ [Mvyt: 655] 【中文】寶掌

ratnasamudgataḥ ratnasamudgataḥ [Mvyt: 737] 【中文】寶遍聖,寶大勝

ratnasaṃbhavaḥ ratnasaṃbhavaḥ [Mvyt: 84] 【中文】寶生

ratnasaṃmatam ratnasaṃmatam [Mvyt: 5989] 【中文】珍寶類,大寶

ratnasaṃsparśaḥ ratnasaṃsparśaḥ [Mvyt: 8483] 【中文】捉持寶物,執持寶物

ratnavat supariśuddhacittaḥ ratnavat supariśuddhacittaḥ [Mvyt: 828] 【中文】心清如美玉,心如無瑕大寶

ratnaśikharaḥ ratnaśikharaḥ [Mvyt: 661] 【中文】寶髻

ratnaśikhī ratnaśikhī [Mvyt: 98] 【中文】寶髻

ratnolkā ratnolkā [Mvyt: 4287] 【中文】寶炬母

ratnolkā ratnolkā [Mvyt: 1375] 【中文】寶炬經,三寶答剌經

ratnottamā ratnottamā [Mvyt: 4293] 【中文】勝寶母

ratnāharaṇam (katnāharaṇam) ratnāharaṇam (katnāharaṇam) [Mvyt: 7628] 【中文】奪寶

ratnākaraḥ ratnākaraḥ [Mvyt: 660] 【中文】寶生

ratnākaraḥ ratnākaraḥ [Mvyt: 741] 【中文】寶生

raudracittaḥ raudracittaḥ [Mvyt: 2952] 【中文】具害心

raudraḥ raudraḥ [Mvyt: 2947] 【中文】暴惡,黑心

raudraḥ raudraḥ [Mvyt: 5039] 【中文】勇猛

rauhiṇī (rohiṇī) rauhiṇī (rohiṇī) [Mvyt: 5831] 【中文】胡蓮,麝香

rauravaḥ rauravaḥ [Mvyt: 4923] 【中文】號叫

ravaṇakam ravaṇakam [Mvyt: 9024] 【中文】瓶瀘有舌者,有足水瀘

raviguptaḥ raviguptaḥ [Mvyt: 3510] 【中文】日藏

rañjanīyaḥ rañjanīyaḥ [Mvyt: 2207] 【中文】將來貪,轉貪

rañjayet rañjayet [Mvyt: 9259] 【中文】令染

raśanā raśanā [Mvyt: 6034] 【中文】金帶,金光

raśmipramukto nāma samādhiḥ raśmipramukto nāma samādhiḥ [Mvyt: 519] 【中文】放光三昧,放光三摩地

raśmiḥ raśmiḥ [Mvyt: 3034] 【中文】光明

raśmiḥ raśmiḥ [Mvyt: 5638] 【中文】絡繩,扯絡繩

raṅganāmāni raṅganāmāni [Mvyt: 5914] 【中文】顏色名目

raṅgastambhanam raṅgastambhanam [Mvyt: 5928] 【中文】礬

raṅgaśālā raṅgaśālā [Mvyt: 5547] 【中文】看戲所,看會所

raṅgaḥ raṅgaḥ [Mvyt: 5915] 【中文】顏料

raṇadharaḥ raṇadharaḥ [Mvyt: 3854] 【中文】執漿者

raṇajaho nāma samādhiḥ raṇajaho nāma samādhiḥ [Mvyt: 535] 【中文】離煩熱三摩地

raṇaśaunṇḍaḥ raṇaśaunṇḍaḥ [Mvyt: 6989] 【中文】耽樂

raṇaḥ raṇaḥ [Mvyt: 7528] 【中文】爭,陣,煩惱

raṇitaḥ raṇitaḥ [Mvyt: 3013] 【中文】吼,動舞聲

re re [Mvyt: 6742] 【中文】唯

revatī revatī [Mvyt: 3212] 【中文】奎

revatīgrahaḥ revatīgrahaḥ [Mvyt: 4765] 【中文】女魅,腹行魅

rigiti rigiti [Mvyt: 8222] 【中文】隨則,一時

riktamuṣṭiḥ riktamuṣṭiḥ [Mvyt: 2831] 【中文】空拳,持空

riktaḥ riktaḥ [Mvyt: 7316] 【中文】內空

riñcati riñcati [Mvyt: 2552] 【中文】捨,棄

rocate rocate [Mvyt: 2222] 【中文】望,喜,欲

rocaḥ rocaḥ [Mvyt: 3553] 【中文】妙光

rocaḥ rocaḥ [Mvyt: 6183] 【中文】色妙花

rodhaḥ rodhaḥ [Mvyt: 5187] 【中文】尋,坦滅,斷,逐,按

roga spṛṣṭā vigata rogā bhavan roga spṛṣṭā vigata rogā bhavanti sma [Mvyt: 6308] 【中文】病者得除病

rogaḥ rogaḥ [Mvyt: 9484] 【中文】病

rogāntarakalpaḥ rogāntarakalpaḥ [Mvyt: 8283] 【中文】疾疫劫,疾病劫

rohiṇī rohiṇī [Mvyt: 3188] 【中文】畢

romaharṣaḥ romaharṣaḥ [Mvyt: 6690] 【中文】毛髮豎然

romakūpaḥ romakūpaḥ [Mvyt: 4052] 【中文】毛孔

romakūpaḥ romakūpaḥ [Mvyt: 6836] 【中文】毛孔

romapātaḥ romapātaḥ [Mvyt: 9199] 【中文】如毛墮地

roma (roman) roma (roman) [Mvyt: 4051] 【中文】毛

roṣitena na pratiroṣitavyam roṣitena na pratiroṣitavyam [Mvyt: 8710] 【中文】他瞋不應返瞋

ruciraprabhāsasaṃbhavaḥ ruciraprabhāsasaṃbhavaḥ [Mvyt: 3435] 【中文】出好明

ruciraḥ ruciraḥ [Mvyt: 7061] 【中文】妙光

分页:首页 95 96 97 98 99 100 101 102 103 104 上一页 下一页 尾页