鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
sapratighaḥ sapratighaḥ [Mvyt: 1890] 【中文】有對

sapratiśaraṇaḥ sapratiśaraṇaḥ [Mvyt: 1301] 【中文】有所依者

sapratīśaḥ sapratīśaḥ [Mvyt: 1776] 【中文】具畏敬,具恭敬

sapremakaḥ sapremakaḥ [Mvyt: 2714] 【中文】朋親,親友

saprāṇijalopabhogaḥ saprāṇijalopabhogaḥ [Mvyt: 8464] 【中文】受用有蟲水

saprāṇikopabhogaḥ saprāṇikopabhogaḥ [Mvyt: 8439] 【中文】用有蟲水

sa prīter virāgād upekṣako vih sa prīter virāgād upekṣako viharati smṛtaḥ saṃprajānan sukhaṃ ca kāyena pratisaṃvedayati yattad āryā ācakṣate upekṣakaḥ smṛtimān sukhaṃ viharatīti niṣprītikaṃ tṛtīyaṃ dhyānam upasampadya viharati [Mvyt: 1480] 【中文】離喜住捨正念正知身受樂聖說能捨具念樂住入第三靜慮具足住

saptabodhyaṅgāni saptabodhyaṅgāni [Mvyt: 988] 【中文】七覺支,七菩提分

saptacatvāriṃśat saptacatvāriṃśat [Mvyt: 8115] 【中文】四十七

saptadaśa saptadaśa [Mvyt: 8085] 【中文】十七

saptadhanāni saptadhanāni [Mvyt: 1565] 【中文】七聖財

saptakṛdbhavaparamaḥ saptakṛdbhavaparamaḥ [Mvyt: 1010] 【中文】極七返生,極七返有

saptamam saptamam [Mvyt: 8185] 【中文】第七

saptanavatiḥ saptanavatiḥ [Mvyt: 8165] 【中文】九十七

saptapañcāśat saptapañcāśat [Mvyt: 8125] 【中文】五十七

saptaratnasamanvāgataḥ saptaratnasamanvāgataḥ [Mvyt: 3621] 【中文】具七寶

saptarātravipravāsaḥ saptarātravipravāsaḥ [Mvyt: 8413] 【中文】七日相離,七夜相離

sapta (saptan) sapta (saptan) [Mvyt: 8075] 【中文】七

saptasaptatiḥ saptasaptatiḥ [Mvyt: 8145] 【中文】七十七

saptatiḥ saptatiḥ [Mvyt: 8138] 【中文】七十

saptatriṃśat saptatriṃśat [Mvyt: 8105] 【中文】三十七

saptaviṃśati saptaviṃśati [Mvyt: 8095] 【中文】二十七

saptaśatikā prajñāpāramitā saptaśatikā prajñāpāramitā [Mvyt: 1391] 【中文】文殊所說般若經

saptaṣaṣṭiḥ saptaṣaṣṭiḥ [Mvyt: 8135] 【中文】六十七

saptosadaḥ saptosadaḥ [Mvyt: 250] 【中文】七處隆滿相

saptāhikam (saptahikam) saptāhikam (saptahikam) [Mvyt: 9438] 【中文】七日

saptāśītiḥ saptāśītiḥ [Mvyt: 8155] 【中文】八十七

saptāṅgasupratiṣṭhitaḥ saptāṅgasupratiṣṭhitaḥ [Mvyt: 6734] 【中文】七支全好

sarakam sarakam [Mvyt: 8956] 【中文】碗

sarakam sarakam [Mvyt: 9028] 【中文】碗

saralam saralam [Mvyt: 7898] 【中文】娑邏荼

sa raśmiṃ niścārya sa raśmiṃ niścārya [Mvyt: 6294] 【中文】彼放光

saraḥ saraḥ [Mvyt: 4170] 【中文】潮,海

saraṇam saraṇam [Mvyt: 2158] 【中文】有諍

saraṭaḥ (saravaḥ. sarataḥ) saraṭaḥ (saravaḥ. sarataḥ) [Mvyt: 7769] 【中文】婆羅荼

sargaḥ sargaḥ [Mvyt: 1470] 【中文】次第,分品類

saritā saritā [Mvyt: 496] 【中文】莊嚴,長貪

sarjarasaḥ sarjarasaḥ [Mvyt: 5936] 【中文】漆

sarjarasaḥ sarjarasaḥ [Mvyt: 6261] 【中文】白膠香

sarpaśīrṣopamaḥ sarpaśīrṣopamaḥ [Mvyt: 5387] 【中文】如蛇頭

sarpaḥ sarpaḥ [Mvyt: 4840] 【中文】蛇

sarpirmaṇḍaḥ sarpirmaṇḍaḥ [Mvyt: 5683] 【中文】醍醐

sarpiḥ sarpiḥ [Mvyt: 5835] 【中文】熟酥

sarvabodhisattvasampratīcchīta sarvabodhisattvasampratīcchītajñanaḥ [Mvyt: 366] 【中文】一切菩薩正所求智

sarvabuddhasamatāprāptiḥ sarvabuddhasamatāprāptiḥ [Mvyt: 355] 【中文】逮得一切佛平等性

sarvabuddhaviṣayakuśalaḥ sarvabuddhaviṣayakuśalaḥ [Mvyt: 822] 【中文】善知諸佛土,善行諸佛土

sarvabuddhaviṣayāvatārajñānālo sarvabuddhaviṣayāvatārajñānālokālaṃkāraḥ [Mvyt: 1390] 【中文】大乘入諸佛境界智光明莊嚴經

sarvacakrā sarvacakrā [Mvyt: 4292] 【中文】諸輪圇

sarvacaryāsamanvāgatabuddhiḥ sarvacaryāsamanvāgatabuddhiḥ [Mvyt: 363] 【中文】於一切行成就大覺

sarvacetasā samanvāhṛtya sarvacetasā samanvāhṛtya [Mvyt: 7260] 【中文】心遍思

sarvacetovaśiparamapāramiprāpt sarvacetovaśiparamapāramiprāptaḥ [Mvyt: 1088] 【中文】主意彼岸,妙到彼岸

sarvadharmamudrā nāma samādhiḥ sarvadharmamudrā nāma samādhiḥ [Mvyt: 512] 【中文】諸法印禪定

sarvadharmaniḥsaṃśayajñānaḥ sarvadharmaniḥsaṃśayajñānaḥ [Mvyt: 362] 【中文】於一切法智無疑滯

sarvadharmapadaprabhedano nāma sarvadharmapadaprabhedano nāma samādhiḥ [Mvyt: 570] 【中文】分別諸法句三昧,分別法句三摩地

sarvadharmapaṭṭavābaddhābhiṣek sarvadharmapaṭṭavābaddhābhiṣekaprāptibuddhadharmasaṃghaparyeṣṭisaṃdarśanānivṛttāḥ [Mvyt: 804] 【中文】若受一切法王位時以繒及水繫灌其頂能不捨離諸佛正法示現悕求

sarvadharmapraveśamudrā nāma s sarvadharmapraveśamudrā nāma samādhiḥ [Mvyt: 517] 【中文】入法印三昧,入法印三摩地

sarvadharmasamatājñānamudrā sarvadharmasamatājñānamudrā [Mvyt: 4301] 【中文】諸法平等智手印,諸法平等智印

sarvadharmasamatā nāma samādhi sarvadharmasamatā nāma samādhiḥ [Mvyt: 566] 【中文】法等三昧,一切法平等性三摩地

sarvadharmasamavasaraṇasāgaram sarvadharmasamavasaraṇasāgaramudrā nāma samādhiḥ [Mvyt: 527] 【中文】諸法等趣海印三摩地,攝諸法海三昧

sarvadharmaśūnyatā sarvadharmaśūnyatā [Mvyt: 946] 【中文】諸法空,一切法空

分页:首页 101 102 103 104 105 106 107 108 109 110 上一页 下一页 尾页