鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
samuttejanam samuttejanam [Mvyt: 6834] 【中文】讚勵

samutthānam samutthānam [Mvyt: 6523] 【中文】等起

samutthāpakaḥ samutthāpakaḥ [Mvyt: 4683] 【中文】使等起者

samvegaḥ samvegaḥ [Mvyt: 6809] 【中文】永倦怠,諸倦怠

samyagavabodhiḥ samyagavabodhiḥ [Mvyt: 2885] 【中文】通曉,實解

samyagjñānam samyagjñānam [Mvyt: 4469] 【中文】正智

samyagvyāyāmaḥ samyagvyāyāmaḥ [Mvyt: 1002] 【中文】正方便,正精進

samyagvāk samyagvāk [Mvyt: 999] 【中文】正語

samyagājñāsuvimuktacittaḥ samyagājñāsuvimuktacittaḥ [Mvyt: 1087] 【中文】正智得解

samyagājīvaḥ samyagājīvaḥ [Mvyt: 1001] 【中文】正命

samyakdṛṣṭiḥ samyakdṛṣṭiḥ [Mvyt: 997] 【中文】正見

samyakkarmāntaḥ samyakkarmāntaḥ [Mvyt: 1000] 【中文】正業

samyak pradadhāti samyak pradadhāti [Mvyt: 965] 【中文】用真實工夫,真實坐

samyak pratyātmaṃ jñānadarśana samyak pratyātmaṃ jñānadarśanaṃ pravartate [Mvyt: 6453] 【中文】正智見各別轉

samyaksamādhiḥ samyaksamādhiḥ [Mvyt: 1004] 【中文】正定

samyaksaṃbuddhaḥ samyaksaṃbuddhaḥ [Mvyt: 5] 【中文】正等覺

samyaksaṃkalpaḥ samyaksaṃkalpaḥ [Mvyt: 998] 【中文】正思惟

samyaksmṛtiḥ samyaksmṛtiḥ [Mvyt: 1003] 【中文】正念

samyaktvamithyātvasarvasaṃgras samyaktvamithyātvasarvasaṃgrasano nāma samādhiḥ [Mvyt: 605] 【中文】攝諸邪正相三昧,攝伏一切正性邪性三摩地

samyaktvaniyatarāśiḥ samyaktvaniyatarāśiḥ [Mvyt: 1737] 【中文】正性定聚

samādhibalam samādhibalam [Mvyt: 986] 【中文】定力

samādhigarbhaḥ samādhigarbhaḥ [Mvyt: 672] 【中文】三昧藏

samādhimaṇḍalam samādhimaṇḍalam [Mvyt: 6877] 【中文】等持圍

samādhirājasupratiṣṭhito nāma samādhirājasupratiṣṭhito nāma samādhiḥ [Mvyt: 518] 【中文】三摩地王三摩地,三昧王安立三昧

samādhirājaḥ samādhirājaḥ [Mvyt: 1332] 【中文】月燈三昧經,三昧王經

samādhisamatā nāma samādhiḥ samādhisamatā nāma samādhiḥ [Mvyt: 615] 【中文】定平等性三摩地,三昧等三昧

samādhisaṃbodhyaṅgam samādhisaṃbodhyaṅgam [Mvyt: 994] 【中文】定覺支,定覺枝

samādhiskandhaḥ samādhiskandhaḥ [Mvyt: 105] 【中文】定身,定蘊

samādhivikrīḍitaśatasahasranir samādhivikrīḍitaśatasahasranirhārakuśalaḥ [Mvyt: 863] 【中文】善能以禪力成百千遊戲,善能禪定成遊於百千

samādhiḥ samādhiḥ [Mvyt: 1932] 【中文】等持,精進

samādhānam samādhānam [Mvyt: 4448] 【中文】回答

samādhīndriyam samādhīndriyam [Mvyt: 980] 【中文】定根

samādhīndriyam samādhīndriyam [Mvyt: 2076] 【中文】定根

samādānam samādānam [Mvyt: 6482] 【中文】攝受,正受

samādānikam samādānikam [Mvyt: 7478] 【中文】受所引色

samādāpayati samādāpayati [Mvyt: 6833] 【中文】勸導

samādāya vartate samādāya vartate [Mvyt: 1633] 【中文】守誠實

samāhartā samāhartā [Mvyt: 3715] 【中文】收稅收貢者,市井

samāhitaḥ samāhitaḥ [Mvyt: 1489] 【中文】三摩呬多,勝定,等引

samājadarśanam samājadarśanam [Mvyt: 2509] 【中文】看會

samākṣarāvakaro(sama+akṣara+ a samākṣarāvakaro(sama+akṣara+ avakara) nāma samādhiḥ [Mvyt: 571] 【中文】字平等相三摩地,字等相三昧

samānādhikaraṇaḥ samānādhikaraṇaḥ [Mvyt: 4732] 【中文】相應關係

samānārthatā samānārthatā [Mvyt: 928] 【中文】同行,同事

samāpattināmāni samāpattināmāni [Mvyt: 1491] 【中文】等至

samāpattiskandhaḥ samāpattiskandhaḥ [Mvyt: 1499] 【中文】等至五蘊

samāptaḥ samāptaḥ [Mvyt: 8024] 【中文】三磨缽耽

samārakam samārakam [Mvyt: 6423] 【中文】具魔

samārūḍham samārūḍham [Mvyt: 7525] 【中文】乘,伏,入

samāsataḥ (sammsataḥ) samāsataḥ (sammsataḥ) [Mvyt: 7195] 【中文】略集

samāsaḥ samāsaḥ [Mvyt: 4713] 【中文】合

samāvarjanam samāvarjanam [Mvyt: 7094] 【中文】勸誘

sanatkumāraḥ sanatkumāraḥ [Mvyt: 3459] 【中文】普施童子

sandhiḥ sandhiḥ [Mvyt: 3988] 【中文】骨節,指

sandhyākālaḥ sandhyākālaḥ [Mvyt: 8323] 【中文】薄暮,黎明

sanidarśanam sanidarśanam [Mvyt: 1888] 【中文】有見

sanātanaḥ sanātanaḥ [Mvyt: 3458] 【中文】永中,不動

sapakṣe sattvam sapakṣe sattvam [Mvyt: 4450] 【中文】同品有性

sapatnī sapatnī [Mvyt: 3902] 【中文】妻妾

saphalaḥ saphalaḥ [Mvyt: 1655] 【中文】無果

sapratibhayabhairavasammatam sapratibhayabhairavasammatam [Mvyt: 9254] 【中文】有稱具懼怕者,全懼怕

分页:首页 100 101 102 103 104 105 106 107 108 109 上一页 下一页 尾页