鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
rudhiram rudhiram [Mvyt: 9529] 【中文】血病

rudhiram rudhiram [Mvyt: 4033] 【中文】血

rudraḥ rudraḥ [Mvyt: 3128] 【中文】緊惡

ruṇṇanayanaḥ ruṇṇanayanaḥ [Mvyt: 6663] 【中文】落眼淚

rāganisūdanam rāganisūdanam [Mvyt: 2585] 【中文】消貪欲

rāgaḥ rāgaḥ [Mvyt: 1944] 【中文】貪怒慾,貪

rāghavo nāgarājā rāghavo nāgarājā [Mvyt: 3269] 【中文】悟子龍王

rāgāḥ rāgāḥ [Mvyt: 2190] 【中文】貪欲名目

rāhulaḥ rāhulaḥ [Mvyt: 3611] 【中文】羅怙羅

rāhulaḥ rāhulaḥ [Mvyt: 1039] 【中文】羅睺羅

rāhuḥ rāhuḥ [Mvyt: 3392] 【中文】羅睺,羅侯

rāhuḥ rāhuḥ [Mvyt: 3184] 【中文】羅睺

rājabhaṭaḥ rājabhaṭaḥ [Mvyt: 8798] 【中文】王所揀別用者

rājadhānī (rājādhānī. rājadhan rājadhānī (rājādhānī. rājadhaniṛājādhani) [Mvyt: 5510] 【中文】王宮周圍

rājadvārikaḥ rājadvārikaḥ [Mvyt: 3719] 【中文】守宮殿

rājagṛham rājagṛham [Mvyt: 4107] 【中文】王舍城

rājahaṃṣaḥ rājahaṃṣaḥ [Mvyt: 4881] 【中文】鵝王

rājakulam rājakulam [Mvyt: 7611] 【中文】王宮

rājakulamadhyagato vā rājakulamadhyagato vā [Mvyt: 6434] 【中文】在王族中亦可

rājakularātricaryā rājakularātricaryā [Mvyt: 8509] 【中文】宮殿中夜行

rājamāṣaḥ rājamāṣaḥ [Mvyt: 5647] 【中文】白豆

rājapaṭṭam rājapaṭṭam [Mvyt: 5921] 【中文】青

rājavṛkṣaḥ rājavṛkṣaḥ [Mvyt: 5828] 【中文】牙皂

rājayakṣma (rājayakṣman. rājay rājayakṣma (rājayakṣman. rājayakṣya) [Mvyt: 9501] 【中文】癆病

rājikā rājikā [Mvyt: 5735] 【中文】芥子

rājikā rājikā [Mvyt: 5664] 【中文】芥子

rājyaiśvaryādhipatyaṃ rājyaiśvaryādhipatyaṃ [Mvyt: 6539] 【中文】權皇圖自在

rājyam rājyam [Mvyt: 6538] 【中文】皇圖

rājā rājā [Mvyt: 3670] 【中文】皇帝,人皇

rājā anantanemiḥ rājā anantanemiḥ [Mvyt: 3646] 【中文】無邊輞王

rājā bimbisāraḥ rājā bimbisāraḥ [Mvyt: 3647] 【中文】瓶沙王,顏色端正

rājā brahmadattaḥ rājā brahmadattaḥ [Mvyt: 3645] 【中文】梵授王

rājā kṣatriyo mūrdhābhiṣiktaḥ rājā kṣatriyo mūrdhābhiṣiktaḥ [Mvyt: 3672] 【中文】灌頂統治王

rājāmātyaḥ rājāmātyaḥ [Mvyt: 3676] 【中文】大臣

rājānakaḥ rājānakaḥ [Mvyt: 3683] 【中文】舅臣

rājā pradyotaḥ rājā pradyotaḥ [Mvyt: 3648] 【中文】極現王

rājā prasenajit rājā prasenajit [Mvyt: 3649] 【中文】勝軍王,波斯匿王

rājāryapudgalānām rājāryapudgalānām [Mvyt: 386] 【中文】諸聖人王

rājā sahasrānīkaḥ rājā sahasrānīkaḥ [Mvyt: 3643] 【中文】千軍王

rājāvavādakam rājāvavādakam [Mvyt: 1429] 【中文】諫王

rājā śatānīkaḥ rājā śatānīkaḥ [Mvyt: 3644] 【中文】百軍王

rājīkarṇaḥ rājīkarṇaḥ [Mvyt: 8919] 【中文】耳裡捲者,鼻孔太者

rākṣasaḥ rākṣasaḥ [Mvyt: 4764] 【中文】惡鬼,羅叉

rāmavratī rāmavratī [Mvyt: 3533] 【中文】令喜子行者,具勇樂

rāvaṇaḥ rāvaṇaḥ [Mvyt: 3378] 【中文】哮吼子

rāvaṇo nāgarājā rāvaṇo nāgarājā [Mvyt: 3245] 【中文】音吼龍王

rāṣṭram rāṣṭram [Mvyt: 5509] 【中文】境界

rāṣṭrapālaparipṛcchā rāṣṭrapālaparipṛcchā [Mvyt: 1361] 【中文】護國所問經

rūkṣam (rukṣam) rūkṣam (rukṣam) [Mvyt: 7493] 【中文】麤

rūpadhātuḥ rūpadhātuḥ [Mvyt: 3073] 【中文】色界

rūpadhātuḥ rūpadhātuḥ [Mvyt: 2042] 【中文】色界

rūpam rūpam [Mvyt: 1859] 【中文】色

rūpam ātmā svāmivat rūpam ātmā svāmivat [Mvyt: 4685] 【中文】色是我如主

rūpaprasādaḥ rūpaprasādaḥ [Mvyt: 1858] 【中文】淨色

rūpapratisaṃyuktam rūpapratisaṃyuktam [Mvyt: 2148] 【中文】色所繫

rūpaskandhaḥ rūpaskandhaḥ [Mvyt: 1832] 【中文】色蘊

rūpavān ātmā alaṅkāravat rūpavān ātmā alaṅkāravat [Mvyt: 4686] 【中文】我有色如瓔珞

rūpaṇāt rūpaṇāt [Mvyt: 7561] 【中文】變壞故

rūpe ātmā bhājanavat rūpe ātmā bhājanavat [Mvyt: 4688] 【中文】我在色中如器

rūpikavyavahāraḥ rūpikavyavahāraḥ [Mvyt: 8404] 【中文】出納求利

分页:首页 96 97 98 99 100 101 102 103 104 105 上一页 下一页 尾页