鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
pṛthulalāṭaḥ pṛthulalāṭaḥ [Mvyt: 340] 【中文】額寬平正

pṛthuprajñaḥ pṛthuprajñaḥ [Mvyt: 1108] 【中文】廣慧

pṛthuḥ pṛthuḥ [Mvyt: 2692] 【中文】大,寬

pṛṅgaḥ (briṅgaḥ) pṛṅgaḥ (briṅgaḥ) [Mvyt: 5866] 【中文】綵絹

pṛṣthībhavati pṛṣthībhavati [Mvyt: 2590] 【中文】轉背後

pṛṣṭhalabdhaḥ pṛṣṭhalabdhaḥ [Mvyt: 6572] 【中文】隨得入

pṛṣṭham pṛṣṭham [Mvyt: 2319] 【中文】後起

pṛṣṭhavaṃśaḥ pṛṣṭhavaṃśaḥ [Mvyt: 4004] 【中文】脊骨

pṛṣṭhaṃ pṛṣṭhaṃ [Mvyt: 3968] 【中文】背

rabhasaḥ rabhasaḥ [Mvyt: 2966] 【中文】狡,爭,商量

racitam racitam [Mvyt: 6057] 【中文】嵌擺,扮

rahasi niṣadyā rahasi niṣadyā [Mvyt: 8449] 【中文】屏處坐

rahasi sthānam rahasi sthānam [Mvyt: 8450] 【中文】屏處立

rahasyam rahasyam [Mvyt: 6791] 【中文】大密

raho 'nuśāsakaḥ (rahotuśāsakaḥ raho 'nuśāsakaḥ (rahotuśāsakaḥ) [Mvyt: 8730] 【中文】屏教師

raityam raityam [Mvyt: 5987] 【中文】黃銅

rajakaḥ rajakaḥ [Mvyt: 3769] 【中文】染絲者

rajanī rajanī [Mvyt: 8227] 【中文】夜

rajatam rajatam [Mvyt: 9540] 【中文】呆子

rajatam rajatam [Mvyt: 5980] 【中文】銀

rajaḥ rajaḥ [Mvyt: 1871] 【中文】塵

rajaḥ rajaḥ [Mvyt: 4551] 【中文】塵

raktajihvaḥ raktajihvaḥ [Mvyt: 318] 【中文】舌色赤,舌鮮紅

raktaḥ (-/rañj+ta) raktaḥ (-/rañj+ta) [Mvyt: 2191] 【中文】貪

rakṣāvaraṇaguptiṃ saṃvidhāsyām rakṣāvaraṇaguptiṃ saṃvidhāsyāmahe [Mvyt: 6367] 【中文】我當護及救并藏

ramati ramati [Mvyt: 7348] 【中文】喜

rasadhātuḥ rasadhātuḥ [Mvyt: 2051] 【中文】味界

rasakarma rasakarma [Mvyt: 5931] 【中文】水金

rasarasāgratā rasarasāgratā [Mvyt: 245] 【中文】味中得上味相

rasaḥ rasaḥ [Mvyt: 1862] 【中文】味

rasikaḥ rasikaḥ [Mvyt: 7687] 【中文】親,喜

rasāyanam (rasa+ayana) rasāyanam (rasa+ayana) [Mvyt: 5776] 【中文】金丹,取味

rasāyatanam rasāyatanam [Mvyt: 2035] 【中文】味處,味入

rathakāraḥ rathakāraḥ [Mvyt: 3797] 【中文】造車匠

rathakāyaḥ rathakāyaḥ [Mvyt: 3640] 【中文】車軍

rathaḥ rathaḥ [Mvyt: 5630] 【中文】車

rathaḥ rathaḥ [Mvyt: 5004] 【中文】御法,能使車

rathyā rathyā [Mvyt: 5617] 【中文】大道

raticaraṇasamantasvaraḥ raticaraṇasamantasvaraḥ [Mvyt: 3385] 【中文】喜行普音

ratijaho nāma samādhiḥ ratijaho nāma samādhiḥ [Mvyt: 567] 【中文】斷喜三昧,捨愛樂三摩地

ratikaro nama samādhiḥ ratikaro nama samādhiḥ [Mvyt: 545] 【中文】發妙樂三摩地,歡喜三昧

ratirāgā ratirāgā [Mvyt: 4290] 【中文】喜欲母

ratnacūḍaparipṛcchā ratnacūḍaparipṛcchā [Mvyt: 1363] 【中文】寶髻菩薩所問經

ratnacūḍaḥ ratnacūḍaḥ [Mvyt: 658] 【中文】寶髻頂

ratnadhvajaḥ ratnadhvajaḥ [Mvyt: 662] 【中文】寶幢

ratnagarbhaḥ ratnagarbhaḥ [Mvyt: 665] 【中文】寶藏

ratnakaraṇḍakam ratnakaraṇḍakam [Mvyt: 1408] 【中文】大方廣寶篋經

ratnaketuḥ ratnaketuḥ [Mvyt: 654] 【中文】寶頂

ratnaketuḥ ratnaketuḥ [Mvyt: 1349] 【中文】寶髻經

ratnakoṭir nāma samādhiḥ ratnakoṭir nāma samādhiḥ [Mvyt: 564] 【中文】寶聚三昧,寶積三摩地

ratnakūṭaḥ ratnakūṭaḥ [Mvyt: 659] 【中文】寶積

ratnakūṭaḥ ratnakūṭaḥ [Mvyt: 1364] 【中文】寶積經,大寶積經

ratnam ratnam [Mvyt: 6476] 【中文】寶

ratnamayaviṣāṇam ratnamayaviṣāṇam [Mvyt: 6053] 【中文】嵌寶鈕,嵌寶珊瑚

ratnamayaḥ ratnamayaḥ [Mvyt: 6477] 【中文】寶性

ratnamayaḥ saṃsthito 'bhūt ratnamayaḥ saṃsthito 'bhūt [Mvyt: 5606] 【中文】地台成寶

ratnameghaḥ ratnameghaḥ [Mvyt: 1337] 【中文】寶雲經

ratnamudrāhastaḥ ratnamudrāhastaḥ [Mvyt: 656] 【中文】寶印手

ratnamudrā nāma samādhiḥ ratnamudrā nāma samādhiḥ [Mvyt: 507] 【中文】寶印三昧,寶印三摩地

ratnamukuṭaḥ ratnamukuṭaḥ [Mvyt: 657] 【中文】寶鬘

分页:首页 94 95 96 97 98 99 100 101 102 103 上一页 下一页 尾页