鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
pītāruṇaḥ pītāruṇaḥ [Mvyt: 9298] 【中文】大亮,未發白

pīyūṣam pīyūṣam [Mvyt: 5692] 【中文】甘露,初乳,精乳

pīḍayati pīḍayati [Mvyt: 5354] 【中文】害,擠

pīṭhasarpiḥ pīṭhasarpiḥ [Mvyt: 8791] 【中文】躄

pīṭhaḥ pīṭhaḥ [Mvyt: 9383] 【中文】繩床,坐具

pīṭhikā pīṭhikā [Mvyt: 9043] 【中文】机子,腳踏

pīṭhikā pīṭhikā [Mvyt: 5898] 【中文】椅子

pūgaphalam pūgaphalam [Mvyt: 5805] 【中文】木腰子

pūgaḥ (yūgaḥ) pūgaḥ (yūgaḥ) [Mvyt: 5078] 【中文】多

pūjanā pūjanā [Mvyt: 904] 【中文】供養

pūjanā pūjanā [Mvyt: 1755] 【中文】供養

pūjyapūjitam pūjyapūjitam [Mvyt: 6135] 【中文】堪供養

pūjāpariṣkārāḥ pūjāpariṣkārāḥ [Mvyt: 6107] 【中文】供養嚴具

pūlā pūlā [Mvyt: 8967] 【中文】有帶靴

pūraṇaḥ kāśyapaḥ pūraṇaḥ kāśyapaḥ [Mvyt: 3545] 【中文】富蘭那迦葉波,護光究竟

pūrvabhadrapadā pūrvabhadrapadā [Mvyt: 3210] 【中文】室

pūrvacaramaḥ pūrvacaramaḥ [Mvyt: 9271] 【中文】始終布施

pūrvadakṣiṇā pūrvadakṣiṇā [Mvyt: 8332] 【中文】東南

pūrvajinādhyuṣitam pūrvajinādhyuṣitam [Mvyt: 5497] 【中文】昔諸佛住所,昔主位所

pūrvakoṭiḥ pūrvakoṭiḥ [Mvyt: 8306] 【中文】前際

pūrvakālabhavaḥ pūrvakālabhavaḥ [Mvyt: 7682] 【中文】本有

pūrvakālaḥ pūrvakālaḥ [Mvyt: 8308] 【中文】古時,昔者,昔時

pūrvanivāsānusmṛtijñānabalam pūrvanivāsānusmṛtijñānabalam [Mvyt: 127] 【中文】宿住隨念智力

pūrvanivāsānusmṛtijñānam pūrvanivāsānusmṛtijñānam [Mvyt: 207] 【中文】宿命通

pūrvapakṣaḥ pūrvapakṣaḥ [Mvyt: 4444] 【中文】前指

pūrvaphalgunī pūrvaphalgunī [Mvyt: 3195] 【中文】張

pūrvapādakaḥ pūrvapādakaḥ [Mvyt: 7616] 【中文】順前句

pūrvarātraḥ pūrvarātraḥ [Mvyt: 8229] 【中文】上半夜

pūrvaupadhyāyanāmāni pūrvaupadhyāyanāmāni [Mvyt: 3473] 【中文】古師名目

pūrvavat pūrvavat [Mvyt: 5436] 【中文】如上,如前,如上所言

pūrvavidehaḥ pūrvavidehaḥ [Mvyt: 3047] 【中文】東神洲,東勝身洲

pūrvaśailāḥ pūrvaśailāḥ [Mvyt: 9090] 【中文】東山部

pūrvaṃgamaḥ pūrvaṃgamaḥ [Mvyt: 6270] 【中文】前行

pūrvikāḥ pūrvikāḥ [Mvyt: 6549] 【中文】前,昔作過

pūrvā pūrvā [Mvyt: 8328] 【中文】東

pūrvābhilāpī (pūrvābhilāpin) pūrvābhilāpī (pūrvābhilāpin) [Mvyt: 1787] 【中文】先言問訊,先發善言

pūrvādig avanamati pūrvādig avanamati [Mvyt: 3019] 【中文】東方沒,東方低

pūrvāhṇaḥ pūrvāhṇaḥ [Mvyt: 8247] 【中文】早

pūrvāntaḥ pūrvāntaḥ [Mvyt: 8305] 【中文】過去,前邊

pūrvāṣāḍhā pūrvāṣāḍhā [Mvyt: 3204] 【中文】箕

pūrṇamaitrāyaṇīputraḥ pūrṇamaitrāyaṇīputraḥ [Mvyt: 1036] 【中文】富樓那彌多羅尼子,滿慈子

pūrṇatvam pūrṇatvam [Mvyt: 7439] 【中文】滿,盈

pūrṇāhutiḥ pūrṇāhutiḥ [Mvyt: 4347] 【中文】火供杓子,杓子

pūtanaḥ pūtanaḥ [Mvyt: 4758] 【中文】臭者

pūtibījam pūtibījam [Mvyt: 6936] 【中文】種子爛壞

pūtikaḥ kāmāḥ pūtikaḥ kāmāḥ [Mvyt: 5385] 【中文】欲者如爛

pūtimuktabhaiṣajyam pūtimuktabhaiṣajyam [Mvyt: 8673] 【中文】棄醫藥

pūyam pūyam [Mvyt: 4041] 【中文】膿

pṛthagjanaḥ pṛthagjanaḥ [Mvyt: 7152] 【中文】凡人,異生

pṛthaktvam pṛthaktvam [Mvyt: 4611] 【中文】別體

pṛthivyām apatanāya pṛthivyām apatanāya [Mvyt: 6996] 【中文】為不墮地

pṛthivyām unmajjananimajjanaṃ pṛthivyām unmajjananimajjanaṃ karoti, tadyathāpi nāmodake [Mvyt: 222] 【中文】入地如水

pṛthivīdhātuḥ pṛthivīdhātuḥ [Mvyt: 1838] 【中文】地界,地大

pṛthivīkṛtsnām ityeke saṃjānat pṛthivīkṛtsnām ityeke saṃjānate ityūrdhvam adhas tiryag advayam apramāṇam [Mvyt: 1539] 【中文】地遍滿一類想上下傍布無二無量

pṛthivīkṛtsnāyatanam pṛthivīkṛtsnāyatanam [Mvyt: 1533] 【中文】地遍處定

pṛthivīmaṇḍaḥ pṛthivīmaṇḍaḥ [Mvyt: 5289] 【中文】地之醍醐

pṛthivīojaḥ pṛthivīojaḥ [Mvyt: 5290] 【中文】濕地

pṛthivīparvaṭakaḥ (pṛthivīparv pṛthivīparvaṭakaḥ (pṛthivīparvaprapaparya) [Mvyt: 5287] 【中文】地膏

pṛthivīrasaḥ pṛthivīrasaḥ [Mvyt: 5286] 【中文】鹹地精,鹹地

pṛthucārumaṇḍalagātraḥ pṛthucārumaṇḍalagātraḥ [Mvyt: 293] 【中文】身潤澤,妙廣狹相稱,身肢奇妙

分页:首页 93 94 95 96 97 98 99 100 101 102 上一页 下一页 尾页