鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
samavadhānam samavadhānam [Mvyt: 6940] 【中文】俱會

samavahanti samavahanti [Mvyt: 2421] 【中文】實除壞

samavarṇaḥ samavarṇaḥ [Mvyt: 9177] 【中文】等色

samavasaraṇam samavasaraṇam [Mvyt: 5165] 【中文】真實相聚,真實降伏

samavasargaḥ samavasargaḥ [Mvyt: 7603] 【中文】實斷絕流,常斷絕

samayavimuktaḥ samayavimuktaḥ [Mvyt: 1025] 【中文】待時解脫,時解脫

samayaḥ samayaḥ [Mvyt: 8218] 【中文】時

samayaḥ samayaḥ [Mvyt: 1438] 【中文】宗,本例,本文

samayo 'sya niveśanadharmaṃ ka samayo 'sya niveśanadharmaṃ kartum [Mvyt: 6792] 【中文】彼作居家法之時

samayā pācanyā samayā pācanyā [Mvyt: 7039] 【中文】腹暖易消

sambahulāḥ sambahulāḥ [Mvyt: 6267] 【中文】最多

sambalam sambalam [Mvyt: 7902] 【中文】娑母羅

sambhavati sambhavati [Mvyt: 6911] 【中文】出,有,出有

sambhavatpramāṇam sambhavatpramāṇam [Mvyt: 4452] 【中文】公理

sambhinnaḥ sambhinnaḥ [Mvyt: 6875] 【中文】分離

sambhogakāyaḥ sambhogakāyaḥ [Mvyt: 117] 【中文】報身

sambhāvanā sambhāvanā [Mvyt: 7290] 【中文】有

sambhūtaḥ sambhūtaḥ [Mvyt: 7794] 【中文】出生

samcārayati sma samcārayati sma [Mvyt: 6600] 【中文】已轉

samgrāmaḥ samgrāmaḥ [Mvyt: 6758] 【中文】眾陣

samidhaḥ samidhaḥ [Mvyt: 4344] 【中文】燒木

sammārjanam sammārjanam [Mvyt: 6785] 【中文】拭

samnihitavarjanam samnihitavarjanam [Mvyt: 8460] 【中文】食殘宿食,棄積饡

samodahanaḥ samodahanaḥ [Mvyt: 7473] 【中文】妙甚解

samparāyaḥ samparāyaḥ [Mvyt: 2982] 【中文】後世

sampradhāryam sampradhāryam [Mvyt: 6563] 【中文】妙觀察行

samprakāśayati samprakāśayati [Mvyt: 2780] 【中文】真實開示

sampratipattiḥ sampratipattiḥ [Mvyt: 2099] 【中文】真實解悟

samstutakaḥ samstutakaḥ [Mvyt: 2713] 【中文】引說

samsvedajāḥ samsvedajāḥ [Mvyt: 2281] 【中文】濕生

samucchrayaḥ samucchrayaḥ [Mvyt: 7220] 【中文】高,身

samucchritacchattradhvajapatāk samucchritacchattradhvajapatākā [Mvyt: 6120] 【中文】立幢傘及旛,立傘及旛

samucchritam samucchritam [Mvyt: 6064] 【中文】插,立

samucchritaḥ samucchritaḥ [Mvyt: 7221] 【中文】立

samudayajñānam samudayajñānam [Mvyt: 1239] 【中文】集智

samudayaḥ samudayaḥ [Mvyt: 1194] 【中文】集諦,集

samudayaḥ prahīṇaḥ samudayaḥ prahīṇaḥ [Mvyt: 1322] 【中文】已斷集,此苦集聖諦我通慧已永斷

samudaye dharmajñānakṣāntiḥ samudaye dharmajñānakṣāntiḥ [Mvyt: 1221] 【中文】集法智忍

samudaye dharmajñānam samudaye dharmajñānam [Mvyt: 1222] 【中文】集法智

samudaye 'nvayajñānakṣāntiḥ samudaye 'nvayajñānakṣāntiḥ [Mvyt: 1223] 【中文】集類智忍

samudaye 'nvayajñānam samudaye 'nvayajñānam [Mvyt: 1224] 【中文】集類智

samuddhānanam samuddhānanam [Mvyt: 5194] 【中文】永令笑,皆笑

samudgataḥ samudgataḥ [Mvyt: 6389] 【中文】真實勝

samudgato nāma samādhiḥ samudgato nāma samādhiḥ [Mvyt: 521] 【中文】等涌三摩地,高出三昧

samudgaḥ samudgaḥ [Mvyt: 5892] 【中文】器篋

samuditaḥ samuditaḥ [Mvyt: 6902] 【中文】總,現,聚,明

samudralakṣaṇam samudralakṣaṇam [Mvyt: 5060] 【中文】相海

samudram samudram [Mvyt: 8065] 【中文】十載

samudratīrīyakāṇām samudratīrīyakāṇām [Mvyt: 7149] 【中文】住海岸津邊,住海岸

samudraḥ samudraḥ [Mvyt: 4161] 【中文】大海

samudācāraḥ samudācāraḥ [Mvyt: 7431] 【中文】普出,因,行,集

samudāgamaḥ samudāgamaḥ [Mvyt: 6843] 【中文】得果,成辦

samudāgataḥ samudāgataḥ [Mvyt: 6844] 【中文】得果,成辦

samudānayanam samudānayanam [Mvyt: 7211] 【中文】合,修

samudānayanāya (samudānāyam. s samudānayanāya (samudānāyam. samudānanāya. samudānayam) [Mvyt: 7421] 【中文】修證

samudāyārthaḥ samudāyārthaḥ [Mvyt: 6886] 【中文】總義

samulaḥ samulaḥ [Mvyt: 7773] 【中文】婆母羅

samullokitamukhaḥ samullokitamukhaḥ [Mvyt: 6452] 【中文】觀面

samutkarṣikaḥ samutkarṣikaḥ [Mvyt: 7059] 【中文】實出

samutsṛṣṭaiṣaṇaḥ samutsṛṣṭaiṣaṇaḥ [Mvyt: 427] 【中文】棄尋覔

分页:首页 99 100 101 102 103 104 105 106 107 108 上一页 下一页 尾页