鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
sakhā sakhā [Mvyt: 3915] 【中文】朋友

saktaḥ (-/sañj+ta) saktaḥ (-/sañj+ta) [Mvyt: 2192] 【中文】淫,愛

saktuḥ saktuḥ [Mvyt: 5697] 【中文】麵

sakṛdāgāmipratipannaḥ (sakṛdāg sakṛdāgāmipratipannaḥ (sakṛdāgamīpratipannaḥ) [Mvyt: 5133] 【中文】一來向

sakṛdāgāmī sakṛdāgāmī [Mvyt: 5134] 【中文】一還

sakṛdāgāmī (sakṛdāgāmin) sakṛdāgāmī (sakṛdāgāmin) [Mvyt: 1012] 【中文】一來,斯陀含

salīlagajagāmī salīlagajagāmī [Mvyt: 100] 【中文】象儀緩步

samabhidrutaḥ (samābhidrutaḥ) samabhidrutaḥ (samābhidrutaḥ) [Mvyt: 5359] 【中文】遍害,普傷

samadantaḥ samadantaḥ [Mvyt: 242] 【中文】齒齊相

samadaṃṣṭraḥ samadaṃṣṭraḥ [Mvyt: 324] 【中文】牙平正,牙方

samagandhaḥ samagandhaḥ [Mvyt: 1896] 【中文】等香

samagrasāmagrī samagrasāmagrī [Mvyt: 2170] 【中文】聚會

samagraḥ samagraḥ [Mvyt: 5318] 【中文】順,聚

samagraḥ samagraḥ [Mvyt: 9269] 【中文】具足,合

sa maitrīsahagatena cittenāvai sa maitrīsahagatena cittenāvaireṇāsapatnenāvyābādhena vipulena mahadgatenāpramāṇenādvayena subhāvitenaikāṃ diśam adhimucya sphāritvopasaṃpadya viharati [Mvyt: 1508] 【中文】具慈心無冤無比營害廣大無量無二思惟周遍一方悉皆圓滿而住

samajīvikā samajīvikā [Mvyt: 9453] 【中文】同口

samakarṇaḥ samakarṇaḥ [Mvyt: 337] 【中文】耳齊平

samakramaḥ samakramaḥ [Mvyt: 294] 【中文】行步正直

samalalāṭaḥ samalalāṭaḥ [Mvyt: 238] 【中文】額廣平齊

samanantaram samanantaram [Mvyt: 8225] 【中文】等無間,彈指

samanantarapratyayaḥ samanantarapratyayaḥ [Mvyt: 2268] 【中文】次第緣,初緣

(sa-)manojñārutasiṃhadhvajaḥ (sa-)manojñārutasiṃhadhvajaḥ [Mvyt: 3387] 【中文】如意獅子聲幢

samantabhadraḥ samantabhadraḥ [Mvyt: 648] 【中文】普賢

samantabhadrā samantabhadrā [Mvyt: 4289] 【中文】普賢,普賢母

samantacāritramatiḥ samantacāritramatiḥ [Mvyt: 681] 【中文】普行慧,諸行慧

samantagandhaḥ samantagandhaḥ [Mvyt: 6192] 【中文】普香

samantanetraḥ samantanetraḥ [Mvyt: 675] 【中文】普眼遍目,普遍目

samantaprabhaḥ samantaprabhaḥ [Mvyt: 707] 【中文】普遍光,諸光

samantaprabhaḥ samantaprabhaḥ [Mvyt: 6191] 【中文】普光

samantaprabhābuddhabhūmiḥ samantaprabhābuddhabhūmiḥ [Mvyt: 102] 【中文】善光佛地

samantaprāsādikaḥ samantaprāsādikaḥ [Mvyt: 307] 【中文】觀無厭足

samantaprāsādikaḥ samantaprāsādikaḥ [Mvyt: 680] 【中文】最微妙

samantaratnakiraṇamuktaprabhaḥ samantaratnakiraṇamuktaprabhaḥ [Mvyt: 3388] 【中文】普放寶光

samantaspharaṇamukhadarśanaḥ samantaspharaṇamukhadarśanaḥ [Mvyt: 3411] 【中文】面普遍指示

samantasthūlāvalokananayanābhi samantasthūlāvalokananayanābhirāmaḥ (samantasthūlāvalokananayābhirāmaḥ) [Mvyt: 6193] 【中文】普現可愛

samantatalam samantatalam [Mvyt: 6883] 【中文】眾中,圍繞

samantataḥ samantataḥ [Mvyt: 6494] 【中文】圍繞,普遍

samantavyūhasāgaracaryāvyavalo samantavyūhasāgaracaryāvyavalokanaḥ [Mvyt: 3412] 【中文】普嚴海行觀諸法

samanteryapathaḥ samanteryapathaḥ [Mvyt: 679] 【中文】遍界,諸行道

samantāloko nāma samādhiḥ samantāloko nāma samādhiḥ [Mvyt: 562] 【中文】普明三昧,普明三摩地

samantāt parikṣiptam samantāt parikṣiptam [Mvyt: 6068] 【中文】周匝散亂

samantāvabhāsaḥ samantāvabhāsaḥ [Mvyt: 6305] 【中文】普現

samanubandhaḥ samanubandhaḥ [Mvyt: 2167] 【中文】或隨或趁或管

samanujñā samanujñā [Mvyt: 6620] 【中文】順賜,隨

samanupaśyati samanupaśyati [Mvyt: 2676] 【中文】等隨觀見

samanvaṅgībhūtaḥ samanvaṅgībhūtaḥ [Mvyt: 7374] 【中文】五妙欲豐足全備

samanveṣaṇā samanveṣaṇā [Mvyt: 7278] 【中文】普隨尋

samanvāgataḥ samanvāgataḥ [Mvyt: 7378] 【中文】具足,成就

samanvāhāra ācārya samanvāhāra ācārya [Mvyt: 8701] 【中文】阿遮利耶存念

samapadoddeśadānam samapadoddeśadānam [Mvyt: 8427] 【中文】與同句誦

samapāṇitalajātaḥ samapāṇitalajātaḥ [Mvyt: 5605] 【中文】平如手掌

samaromabhrūḥ samaromabhrūḥ [Mvyt: 334] 【中文】眉毛平齊

samarpitaḥ samarpitaḥ [Mvyt: 7376] 【中文】獻,交付,豐足

samaryam samaryam [Mvyt: 7857] 【中文】娑麻羅嚴

samaryaḥ samaryaḥ [Mvyt: 7729] 【中文】三末耶

samastam samastam [Mvyt: 2653] 【中文】廣收

samastaḥ samastaḥ [Mvyt: 4714] 【中文】集言

samatā samatā [Mvyt: 7877] 【中文】薩麻丹

samatābhiprāyaḥ samatābhiprāyaḥ [Mvyt: 1667] 【中文】平等意趣

samatājñānam samatājñānam [Mvyt: 112] 【中文】平等性智

分页:首页 98 99 100 101 102 103 104 105 106 107 上一页 下一页 尾页