鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
prāntaśayyāsanaṃ (prāntaṃśayyā prāntaśayyāsanaṃ (prāntaṃśayyāsanaṃ) [Mvyt: 2988] 【中文】邊際臥具

prāntaḥ prāntaḥ [Mvyt: 2990] 【中文】邊

prāptaḥ prāptaḥ [Mvyt: 7427] 【中文】得

prāptiḥ prāptiḥ [Mvyt: 4562] 【中文】無處不到,到何處

prāptiḥ prāptiḥ [Mvyt: 1985] 【中文】得

prāptyanuṣaṅgaḥ prāptyanuṣaṅgaḥ [Mvyt: 7257] 【中文】得與相連

prāsaḥ prāsaḥ [Mvyt: 6080] 【中文】標鎗,牌槍

prāsikaḥ prāsikaḥ [Mvyt: 3731] 【中文】執槍者

prāsādaḥ prāsādaḥ [Mvyt: 5512] 【中文】美屋,房

prāsādikaḥ prāsādikaḥ [Mvyt: 5216] 【中文】顏容殊妙

prāsādikaḥ (prasādikaḥ) prāsādikaḥ (prasādikaḥ) [Mvyt: 2404] 【中文】顏容殊妙

prātibham (pratibham) prātibham (pratibham) [Mvyt: 4638] 【中文】暗覺,晴明

prātikṣepikam prātikṣepikam [Mvyt: 7604] 【中文】棄絕

prātimokṣaḥ prātimokṣaḥ [Mvyt: 9217] 【中文】別別解脫

prāvāraḥ prāvāraḥ [Mvyt: 9171] 【中文】犢毛布

prāyaścittikaḥ prāyaścittikaḥ [Mvyt: 9307] 【中文】墜

prāyogikaḥ prāyogikaḥ [Mvyt: 7412] 【中文】加行生

prāyogikī prāyogikī [Mvyt: 9246] 【中文】加行

prāṇakajātaḥ prāṇakajātaḥ [Mvyt: 4908] 【中文】有微者

prāṇakaḥ prāṇakaḥ [Mvyt: 4827] 【中文】有命,微命

prāṇibhūtaḥ prāṇibhūtaḥ [Mvyt: 4917] 【中文】活物,有命者

prāṇātighātād viratiḥ prāṇātighātād viratiḥ [Mvyt: 1687] 【中文】離斷生命,不殺

prāṇātipātaviratiḥ. prāṇātighā prāṇātipātaviratiḥ. prāṇātighātaviratiḥ [Mvyt: 8693] 【中文】離殺生,遠離殺生,不殺生

prītimanasaḥ kāyaḥ prasrabhyat prītimanasaḥ kāyaḥ prasrabhyate [Mvyt: 1587] 【中文】由心喜故身得輕安

prītipratisaṃvedya praśvasan p prītipratisaṃvedya praśvasan prītipratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1182] 【中文】我已覺喜出息了知我已覺喜出息

prītipratisaṃvedyāśvasan prīti prītipratisaṃvedyāśvasan prītipratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1181] 【中文】我已覺喜入息了知我已覺喜入息

prītisaumanasyajātaḥ prītisaumanasyajātaḥ [Mvyt: 2933] 【中文】最喜心中樂生

prītisaṃbodhyaṅgam prītisaṃbodhyaṅgam [Mvyt: 992] 【中文】喜覺支,喜覺枝

prītisukhajananī prītisukhajananī [Mvyt: 464] 【中文】悅樂,發喜樂

pudgalakalpaḥ pudgalakalpaḥ [Mvyt: 9119] 【中文】人可

pudgalaḥ pudgalaḥ [Mvyt: 4674] 【中文】數取趣,補特伽羅

pudgale vā mā pramāṇam udgṛhṇā pudgale vā mā pramāṇam udgṛhṇātu [Mvyt: 7029] 【中文】於人亦莫持量

pudgalāntarābhiprāyaḥ pudgalāntarābhiprāyaḥ [Mvyt: 1670] 【中文】補特伽羅意樂意趣,眾生意樂意趣

pukkasaḥ pukkasaḥ [Mvyt: 3872] 【中文】屠家

pulinam pulinam [Mvyt: 7109] 【中文】島

pulinam pulinam [Mvyt: 4190] 【中文】洲,水洲

pulindaḥ pulindaḥ [Mvyt: 3871] 【中文】屠家

pumān pumān [Mvyt: 3923] 【中文】丈夫

punar apyāgatya punar apyāgatya [Mvyt: 6300] 【中文】復迴

punar aṣṭau duḥkhatāḥ punar aṣṭau duḥkhatāḥ [Mvyt: 2232] 【中文】八苦惱

punar eva smitam akarot punar eva smitam akarot [Mvyt: 6292] 【中文】復現微笑

punaruktadoṣajahā punaruktadoṣajahā [Mvyt: 475] 【中文】離重複過失,言無過

punarvasuḥ punarvasuḥ [Mvyt: 3191] 【中文】井

punarvasuḥ punarvasuḥ [Mvyt: 9473] 【中文】滿宿,相合

punnāgaḥ (punnagaḥ) punnāgaḥ (punnagaḥ) [Mvyt: 6173] 【中文】奔那伽花

puram puram [Mvyt: 5511] 【中文】宮室,城邑

puraskṛtaḥ puraskṛtaḥ [Mvyt: 6274] 【中文】立行面前

puraḥsaraḥ puraḥsaraḥ [Mvyt: 7501] 【中文】先行

puraṃdaraḥ puraṃdaraḥ [Mvyt: 3144] 【中文】壞邑,帝釋

purohitaḥ purohitaḥ [Mvyt: 3682] 【中文】近臣,輔臣

puruṣadamyasārathiḥ puruṣadamyasārathiḥ [Mvyt: 10] 【中文】調御丈夫

puruṣakāraphalam puruṣakāraphalam [Mvyt: 2274] 【中文】士用果

puruṣamedhayajñaḥ puruṣamedhayajñaḥ [Mvyt: 5062] 【中文】人祠

puruṣapuṅgavaḥ puruṣapuṅgavaḥ [Mvyt: 7360] 【中文】勝男子

puruṣaḥ puruṣaḥ [Mvyt: 8766] 【中文】男子

puruṣaḥ puruṣaḥ [Mvyt: 4673] 【中文】士夫

puruṣendriyam puruṣendriyam [Mvyt: 2066] 【中文】男根,陽根

puruṣānukṛtistrī puruṣānukṛtistrī [Mvyt: 8891] 【中文】男子相婦人

purvādig unnamati purvādig unnamati [Mvyt: 3022] 【中文】東方高

purākalpaḥ purākalpaḥ [Mvyt: 9281] 【中文】古儀軌,古法事

分页:首页 90 91 92 93 94 95 96 97 98 99 上一页 下一页 尾页