鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
purāṇadvitīyā (pūrānadhitīyā) purāṇadvitīyā (pūrānadhitīyā) [Mvyt: 9262] 【中文】故二

purāṇam purāṇam [Mvyt: 4970] 【中文】先世

purāṇam purāṇam [Mvyt: 7129] 【中文】過去,前代

putraḥ putraḥ [Mvyt: 3884] 【中文】子

puttaliḥ puttaliḥ [Mvyt: 7092] 【中文】色相

puṇyakriyāvastūni puṇyakriyāvastūni [Mvyt: 1699] 【中文】福業事

puṇyaprasavāḥ puṇyaprasavāḥ [Mvyt: 3099] 【中文】福生天

puṇyopagaḥ puṇyopagaḥ [Mvyt: 6385] 【中文】近福行

puṇyābhiṣyandaḥ puṇyābhiṣyandaḥ [Mvyt: 7258] 【中文】福常滿

puṇḍarīkam puṇḍarīkam [Mvyt: 6147] 【中文】白蓮花

puṇḍravardhanam puṇḍravardhanam [Mvyt: 4113] 【中文】奔那伐彈那國

puṛuṣavṛṣabhaḥ puṛuṣavṛṣabhaḥ [Mvyt: 7359] 【中文】勝丈夫

puṣkalam puṣkalam [Mvyt: 6700] 【中文】廣大圓類

puṣkariṇī puṣkariṇī [Mvyt: 4178] 【中文】小池,池

puṣpadrumakusumitamukuṭaḥ puṣpadrumakusumitamukuṭaḥ [Mvyt: 3384] 【中文】花樹滿髻

puṣpaguṇanāmāni puṣpaguṇanāmāni [Mvyt: 6241] 【中文】花功德名目

puṣpakāsīsam puṣpakāsīsam [Mvyt: 5829] 【中文】黑礬

puṣpam puṣpam [Mvyt: 6235] 【中文】花

puṣpamūlādināmāni puṣpamūlādināmāni [Mvyt: 6218] 【中文】花根等名

puṣpanāmāni puṣpanāmāni [Mvyt: 6141] 【中文】諸種花名

puṣpapuṭam puṣpapuṭam [Mvyt: 6112] 【中文】花堆

puṣparāgaḥ puṣparāgaḥ [Mvyt: 5970] 【中文】赤琥珀

puṣpavṛkṣaḥ puṣpavṛkṣaḥ [Mvyt: 4200] 【中文】花樹

puṣpābhikīrṇaḥ puṣpābhikīrṇaḥ [Mvyt: 6059] 【中文】散花,鋪擺花相

puṣpābhyavakīrṇam puṣpābhyavakīrṇam [Mvyt: 6069] 【中文】散花

puṣyah puṣyah [Mvyt: 3192] 【中文】鬼

pādabandhaḥ pādabandhaḥ [Mvyt: 4980] 【中文】步法,行等

pādadhāvanikā pādadhāvanikā [Mvyt: 9348] 【中文】洗腳地

pādakasampādanaṃ pādakasampādanaṃ [Mvyt: 8512] 【中文】作床腳

pādatalam pādatalam [Mvyt: 4017] 【中文】腳掌

pādaveṣṭanikā pādaveṣṭanikā [Mvyt: 8970] 【中文】襪

pādaḥ pādaḥ [Mvyt: 4010] 【中文】腳

pādaḥ pādaḥ [Mvyt: 4572] 【中文】足

pādonakrośaḥ pādonakrośaḥ [Mvyt: 6732] 【中文】俱盧舍少四分之一

pādopagaḥ pādopagaḥ [Mvyt: 6051] 【中文】足嚴

pādukā pādukā [Mvyt: 5857] 【中文】鞋

pādābharaṇam pādābharaṇam [Mvyt: 6040] 【中文】足嚴

pādādhiṣṭhānam pādādhiṣṭhānam [Mvyt: 9054] 【中文】腳踏

pālevatavṛkṣaḥ pālevatavṛkṣaḥ [Mvyt: 4208] 【中文】梨樹

pālityam pālityam [Mvyt: 4088] 【中文】白頭,頭白

pālī pālī [Mvyt: 4366] 【中文】口邊

pāmā pāmā [Mvyt: 9496] 【中文】癩,疥

pānam pānam [Mvyt: 5690] 【中文】渴飲

pānaṃ pānārthibhyaḥ pānaṃ pānārthibhyaḥ [Mvyt: 2857] 【中文】渴者與之飲

pānīyasthālakam pānīyasthālakam [Mvyt: 9029] 【中文】罎子

pānīyavārikaḥ pānīyavārikaḥ [Mvyt: 9070] 【中文】管水者

pāpabhūmiḥ pāpabhūmiḥ [Mvyt: 5301] 【中文】罪業地

pāpadharmaḥ pāpadharmaḥ [Mvyt: 9137] 【中文】具罪法

pāpadharmaḥ pāpadharmaḥ [Mvyt: 2464] 【中文】具罪法

pāpalakṣaṇam pāpalakṣaṇam [Mvyt: 8893] 【中文】偷生鬼者,驚躍者

pāpamitratā pāpamitratā [Mvyt: 2508] 【中文】親友不善人,指示惡友

pāpattikā. pātāyantikā (pāyatt pāpattikā. pātāyantikā (pāyattikā. pātavantikā) [Mvyt: 9223] 【中文】作墮

pāradam pāradam [Mvyt: 5932] 【中文】水銀

pāragataḥ pāragataḥ [Mvyt: 413] 【中文】到彼岸

pārajanmikaḥ pārajanmikaḥ [Mvyt: 2979] 【中文】他生,別世

pāram pāram [Mvyt: 2663] 【中文】彼岸

pāraśvadhikaḥ pāraśvadhikaḥ [Mvyt: 3732] 【中文】執銊斧者

pāraṃ pāraṃ [Mvyt: 4184] 【中文】彼岸

pāraṃparyeṇa pāraṃparyeṇa [Mvyt: 6726] 【中文】一一相續

pāridhvajikaḥ pāridhvajikaḥ [Mvyt: 3725] 【中文】持幢

分页:首页 91 92 93 94 95 96 97 98 99 100 上一页 下一页 尾页