鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
praśaṃsā. prasaṃsā praśaṃsā. prasaṃsā [Mvyt: 2347] 【中文】譽

praśaṭhatā praśaṭhatā [Mvyt: 2101] 【中文】降諸相

praśiṣyaḥ praśiṣyaḥ [Mvyt: 8738] 【中文】徒孫,再學

praśnanirṇayaḥ praśnanirṇayaḥ [Mvyt: 6888] 【中文】評定,問

praśākhā praśākhā [Mvyt: 4071] 【中文】鉢羅賒佉,缽羅奢佉

praśāntarātriḥ praśāntarātriḥ [Mvyt: 8228] 【中文】未映之時

praśāntaviniścayaprātihāryanir praśāntaviniścayaprātihāryanirdeśaḥ [Mvyt: 1377] 【中文】寂靜決定神變說經

praśānteryāpathasaṃpannaḥ praśānteryāpathasaṃpannaḥ [Mvyt: 1114] 【中文】行用具足柔善,具足行道極柔善

praśāstā praśāstā [Mvyt: 3716] 【中文】報事者

praṇamaḥ praṇamaḥ [Mvyt: 1769] 【中文】最敬

praṇatapratyekasatyaḥ praṇatapratyekasatyaḥ [Mvyt: 426] 【中文】尋覺真諦,各尋真諦

praṇayaḥ praṇayaḥ [Mvyt: 2721] 【中文】契友,相投

praṇayaḥ praṇayaḥ [Mvyt: 9392] 【中文】親愛

praṇetā praṇetā [Mvyt: 2760] 【中文】指示,作

praṇidhijñānaḥ praṇidhijñānaḥ [Mvyt: 1126] 【中文】善知願境,願知文

praṇidhānabalaṃ praṇidhānabalaṃ [Mvyt: 764] 【中文】願力

praṇidhānapāramitā praṇidhānapāramitā [Mvyt: 921] 【中文】誓願到彼岸,願到彼岸

praṇidhānavaśitā praṇidhānavaśitā [Mvyt: 778] 【中文】願自在

praṇipatya praṇipatya [Mvyt: 1785] 【中文】敬,拜

praṇādaḥ praṇādaḥ [Mvyt: 3576] 【中文】極哮吼

praṇītadhātukam praṇītadhātukam [Mvyt: 7670] 【中文】界妙

praṇītavijñāpanam praṇītavijñāpanam [Mvyt: 8462] 【中文】乞美食,飲殺食

praṇītaḥ praṇītaḥ [Mvyt: 2527] 【中文】妙

praṇītaḥ praṇītaḥ [Mvyt: 1200] 【中文】妙

praṣṭhaḥ praṣṭhaḥ [Mvyt: 2534] 【中文】尊,勝

prekṣante sma prekṣante sma [Mvyt: 6588] 【中文】看見

prekṣate prekṣate [Mvyt: 7470] 【中文】觀,解,見解

prema (preman. premaḥ) prema (preman. premaḥ) [Mvyt: 2715] 【中文】相合,親近,慈

premaṇīyā premaṇīyā [Mvyt: 469] 【中文】善愛,作意

pretaviṣayaḥ (pitṛviṣayaḥ) pretaviṣayaḥ (pitṛviṣayaḥ) [Mvyt: 4751] 【中文】餓鬼,惡境

pretaḥ pretaḥ [Mvyt: 4754] 【中文】餓鬼

pretāḥ pretāḥ [Mvyt: 2301] 【中文】餓鬼

preṣakaḥ preṣakaḥ [Mvyt: 9068] 【中文】差使者

preṣakaḥ preṣakaḥ [Mvyt: 4378] 【中文】放咒

preṣaṇam preṣaṇam [Mvyt: 8394] 【中文】遣使

preṣitaḥ preṣitaḥ [Mvyt: 6529] 【中文】遣

priyaviprayogaduḥkham priyaviprayogaduḥkham [Mvyt: 2237] 【中文】愛別離苦

priyavāditā priyavāditā [Mvyt: 926] 【中文】愛言,愛語

priyaḥ priyaḥ [Mvyt: 2720] 【中文】愛者,惜者

priyaṅguḥ priyaṅguḥ [Mvyt: 5661] 【中文】穀

priyaṅguḥ (priyagu) priyaṅguḥ (priyagu) [Mvyt: 6172] 【中文】扈子

prokṣaṇam prokṣaṇam [Mvyt: 4357] 【中文】彈灑

protkhātam (protavātam. protkh protkhātam (protavātam. protkhatam) [Mvyt: 5338] 【中文】現,甚出

prādeśikayānam prādeśikayānam [Mvyt: 1254] 【中文】獨一乘

prādāt prādāt [Mvyt: 2865] 【中文】與

prāgabhāvaḥ prāgabhāvaḥ [Mvyt: 4588] 【中文】未生無

prāgbharaḥ prāgbharaḥ [Mvyt: 5259] 【中文】山崖,山澗

prāgbhāraḥ (prāmbhāraḥ) prāgbhāraḥ (prāmbhāraḥ) [Mvyt: 5164] 【中文】尊敬,臨入

prāgbhāreṇa kāyena daṇḍāvaṣṭam prāgbhāreṇa kāyena daṇḍāvaṣṭambhaḥ [Mvyt: 4093] 【中文】體衰扶杖

prāhavanīyaḥ prāhavanīyaḥ [Mvyt: 1773] 【中文】極應布施

prājñaḥ prājñaḥ [Mvyt: 2902] 【中文】具慧

prākāmyam prākāmyam [Mvyt: 4563] 【中文】樂欲自在

prākāraḥ (krākāra) prākāraḥ (krākāra) [Mvyt: 5540] 【中文】園

prākṛtahastibalam prākṛtahastibalam [Mvyt: 8208] 【中文】大象力

prākṛtam prākṛtam [Mvyt: 4718] 【中文】俗語

prākṛtaḥ prākṛtaḥ [Mvyt: 6630] 【中文】平常人

prāmodyam prāmodyam [Mvyt: 2936] 【中文】勝喜

prāmāṇikā sahāyakāḥ prāmāṇikā sahāyakāḥ [Mvyt: 7607] 【中文】可信的朋友,言實量

prāntakoṭikaṃ dhyānam prāntakoṭikaṃ dhyānam [Mvyt: 1482] 【中文】邊際靜慮

prāntavanaprasthā prāntavanaprasthā [Mvyt: 2989] 【中文】邊際山巖林藪

分页:首页 89 90 91 92 93 94 95 96 97 98 上一页 下一页 尾页