鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
pratyutpannabuddhasaṃmukhāvast pratyutpannabuddhasaṃmukhāvasthitaḥ [Mvyt: 745] 【中文】現在佛面

pratyutpannaduḥkham āyatyāṃ du pratyutpannaduḥkham āyatyāṃ duḥkhavipākam [Mvyt: 1563] 【中文】現苦後苦異熟

pratyutpannaduḥkham āyatyāṃ su pratyutpannaduḥkham āyatyāṃ sukhavipākam [Mvyt: 1562] 【中文】現苦後樂異熟

pratyutpannasukham āyatyāṃ duḥ pratyutpannasukham āyatyāṃ duḥkhavipākaṃ [Mvyt: 1561] 【中文】現樂後苦異熟

pratyutpannasuḥkham āyatyāṃ su pratyutpannasuḥkham āyatyāṃ sukhavipākam [Mvyt: 1564] 【中文】現樂後樂異熟

pratyutpannaḥ pratyutpannaḥ [Mvyt: 8314] 【中文】現在,現在時

pratyutpanne 'dhvany asaṅgam a pratyutpanne 'dhvany asaṅgam apratihatam jñānadarśanaṃ pravartate [Mvyt: 153] 【中文】智慧知現在世無礙

pratyutthānam pratyutthānam [Mvyt: 1767] 【中文】奉迎,現起,現

pratyāgamanam pratyāgamanam [Mvyt: 5115] 【中文】回來

pratyākhyānam pratyākhyānam [Mvyt: 2804] 【中文】棄,奉獻

pratyākhyātam pratyākhyātam [Mvyt: 2603] 【中文】奉,棄,失,捨

pratyālīḍham pratyālīḍham [Mvyt: 4267] 【中文】展左

pratyāsattiḥ pratyāsattiḥ [Mvyt: 7634] 【中文】極近

pratyāstaraṇam. niṣadanam pratyāstaraṇam. niṣadanam [Mvyt: 8942] 【中文】坐具

pratyāstṛtam pratyāstṛtam [Mvyt: 5178] 【中文】極襯

pratyātmavedanīyo vijñaiḥ pratyātmavedanīyo vijñaiḥ [Mvyt: 1297] 【中文】自覺悟,諸能人自覺

pratyāyanam pratyāyanam [Mvyt: 4365] 【中文】後補

pratyāyanārtham pratyāyanārtham [Mvyt: 7147] 【中文】令彼信服故

pratīkṣamāṇas tiṣṭhati (ṭiṣṭha pratīkṣamāṇas tiṣṭhati (ṭiṣṭhati pratīkṣamānaḥ) [Mvyt: 6614] 【中文】待而住

pratīkṣate pratīkṣate [Mvyt: 6617] 【中文】坐

pratītaḥ pratītaḥ [Mvyt: 2624] 【中文】稱,普稱

pravacanam pravacanam [Mvyt: 1433] 【中文】經,妙法

pravaram pravaram [Mvyt: 7832] 【中文】缽囉伐羅

pravaraḥ pravaraḥ [Mvyt: 7706] 【中文】最勝

pravaraḥ pravaraḥ [Mvyt: 2520] 【中文】最妙

pravartakam pravartakam [Mvyt: 7243] 【中文】入,轉

pravartanam pravartanam [Mvyt: 2664] 【中文】轉

pravaṇaḥ pravaṇaḥ [Mvyt: 5162] 【中文】趣向,傾仰

pravedhitaḥ pravedhitaḥ [Mvyt: 3008] 【中文】遍涌,極動

pravijahya pravijahya [Mvyt: 2606] 【中文】最棄

pravivekajaḥ pravivekajaḥ [Mvyt: 6344] 【中文】最寂中生

praviṣṭaḥ sparśasvīkṛtau praviṣṭaḥ sparśasvīkṛtau [Mvyt: 9226] 【中文】受用觸樂

pravrajitaḥ pravrajitaḥ [Mvyt: 8714] 【中文】出家

pravrajyāvastu pravrajyāvastu [Mvyt: 9100] 【中文】出家事

pravādaḥ (pravadaḥ) pravādaḥ (pravadaḥ) [Mvyt: 7596] 【中文】言論

pravāhaḥ pravāhaḥ [Mvyt: 2178] 【中文】常

pravārakam (prapārakam) pravārakam (prapārakam) [Mvyt: 8983] 【中文】犢毛巾

pravāraṇam pravāraṇam [Mvyt: 8682] 【中文】自恣

pravāraṇavastu pravāraṇavastu [Mvyt: 9103] 【中文】隨意事

pravārikaḥ pravārikaḥ [Mvyt: 8683] 【中文】作自恣

pravāritam pravāritam [Mvyt: 8684] 【中文】已自恣

pravāritārthātisevā pravāritārthātisevā [Mvyt: 8500] 【中文】作客過時,時常待客

pravāsanīyam pravāsanīyam [Mvyt: 8644] 【中文】應驅擯

pravāsayet (pravasayet) pravāsayet (pravasayet) [Mvyt: 5243] 【中文】逐之,擯

pravāḍaḥ pravāḍaḥ [Mvyt: 5947] 【中文】珊瑚

pravīṇaḥ pravīṇaḥ [Mvyt: 2896] 【中文】熟,能

pravṛddhaḥ pravṛddhaḥ [Mvyt: 6904] 【中文】生,增

pravṛttiḥ pravṛttiḥ [Mvyt: 2000] 【中文】流轉

prayacchati prayacchati [Mvyt: 2869] 【中文】給呢,與

prayatnaḥ prayatnaḥ [Mvyt: 4619] 【中文】勤勇

prayatnāntarīyakaḥ prayatnāntarīyakaḥ [Mvyt: 4493] 【中文】勤勇無間所發

prayatyate (pragadyate. prayad prayatyate (pragadyate. prayadyate. pratyate) [Mvyt: 7639] 【中文】專心,精勤

prayogabalaṃ prayogabalaṃ [Mvyt: 762] 【中文】方便力

prayogaḥ prayogaḥ [Mvyt: 2317] 【中文】加行

prayojanam prayojanam [Mvyt: 4529] 【中文】用

prayuktaḥ prayuktaḥ [Mvyt: 7585] 【中文】勤修,和合,相應

prayāṇam prayāṇam [Mvyt: 5117] 【中文】入,行

praśastaḥ praśastaḥ [Mvyt: 2746] 【中文】善祥

praśaṃsitaḥ praśaṃsitaḥ [Mvyt: 2615] 【中文】最讚

praśaṃsā praśaṃsā [Mvyt: 2611] 【中文】最讚

分页:首页 88 89 90 91 92 93 94 95 96 97 上一页 下一页 尾页