鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
pratisaṃharaṇīyam pratisaṃharaṇīyam [Mvyt: 8645] 【中文】應收攝

pratisaṃkakṣikā pratisaṃkakṣikā [Mvyt: 8937] 【中文】副掩腋衣

pratisaṃkhyānirodhaḥ pratisaṃkhyānirodhaḥ [Mvyt: 2185] 【中文】擇滅

pratisaṃlayanam pratisaṃlayanam [Mvyt: 1642] 【中文】宴默

pratisaṃlayanaḥ pratisaṃlayanaḥ [Mvyt: 1488] 【中文】宴坐,燕坐

pratisaṃstaram pratisaṃstaram [Mvyt: 2859] 【中文】各各分散

pratisaṃvedayati pratisaṃvedayati [Mvyt: 7283] 【中文】別別等受

pratisaṃvinniścayāvatārā pratisaṃvinniścayāvatārā [Mvyt: 755] 【中文】定入各真覺

pratisrotaḥ pratisrotaḥ [Mvyt: 9372] 【中文】逆流

pratisrotogāmī pratisrotogāmī [Mvyt: 2651] 【中文】逆流行

pratitiṣṭhan (pratiṣṭhan) pratitiṣṭhan (pratiṣṭhan) [Mvyt: 6619] 【中文】坐了

pratitālakam pratitālakam [Mvyt: 5906] 【中文】鑰匙

prativahanam prativahanam [Mvyt: 6607] 【中文】仍回退,仍回

prativastu prativastu [Mvyt: 9405] 【中文】別別事

prativedayasva prativedayasva [Mvyt: 6603] 【中文】給信,請知到

pratividhānam pratividhānam [Mvyt: 6592] 【中文】回答,仍遣

pratividhānam pratividhānam [Mvyt: 6593] 【中文】回答,回改

prativinisṛjati prativinisṛjati [Mvyt: 2557] 【中文】放,擲

prativiṣam prativiṣam [Mvyt: 5822] 【中文】川烏

prativādyasiddhaḥ prativādyasiddhaḥ [Mvyt: 4500] 【中文】敵論者不成

prativādī prativādī [Mvyt: 4440] 【中文】敵論者

prativātaḥ prativātaḥ [Mvyt: 2675] 【中文】非順風

prativāṇi (prativāni) prativāṇi (prativāni) [Mvyt: 5239] 【中文】反對

pratiśabdaḥ pratiśabdaḥ [Mvyt: 2824] 【中文】形聲,應聲

pratiśrutkā pratiśrutkā [Mvyt: 2823] 【中文】谷響,應聲

pratiṣṭhito 'tīnānāgatapratyut pratiṣṭhito 'tīnānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ jñāne [Mvyt: 405] 【中文】住於過去未來現在諸佛智慧,過去未來現諸佛住於智慧

pratiṣṭhāpayati pratiṣṭhāpayati [Mvyt: 6337] 【中文】令安住

pratodaḥ pratodaḥ [Mvyt: 6934] 【中文】拂,插

pratyabhijñā pratyabhijñā [Mvyt: 2890] 【中文】認,知

pratyagraḥ pratyagraḥ [Mvyt: 6935] 【中文】搖車,新

pratyakṣam pratyakṣam [Mvyt: 4419] 【中文】現量

pratyamitraḥ pratyamitraḥ [Mvyt: 2728] 【中文】冤家

pratyantajanapadam pratyantajanapadam [Mvyt: 2303] 【中文】邊地

pratyantajānapadaḥ (pratyantaj pratyantajānapadaḥ (pratyantajanapadam) [Mvyt: 3875] 【中文】邊地人

pratyantaḥ pratyantaḥ [Mvyt: 5268] 【中文】邊地

pratyanubhavati pratyanubhavati [Mvyt: 7280] 【中文】別別領納

pratyanīkaḥ pratyanīkaḥ [Mvyt: 2732] 【中文】敵家,彼冤

pratyarthikaḥ pratyarthikaḥ [Mvyt: 2731] 【中文】回犯

pratyavasthānam pratyavasthānam [Mvyt: 6507] 【中文】抗論

pratyavekṣaṇājñānam pratyavekṣaṇājñānam [Mvyt: 113] 【中文】妙觀察智

pratyavekṣitavyam pratyavekṣitavyam [Mvyt: 7461] 【中文】應個別察

pratyayaḥ pratyayaḥ [Mvyt: 1197] 【中文】緣

pratyayitaḥ pratyayitaḥ [Mvyt: 6985] 【中文】托心,意堅,托心喜

pratyaṃśaḥ pratyaṃśaḥ [Mvyt: 6509] 【中文】各分,運分

pratyaṅgam pratyaṅgam [Mvyt: 4037] 【中文】節,肢

pratyekabuddhapudgalāḥ pratyekabuddhapudgalāḥ [Mvyt: 1005] 【中文】緣覺,辟支佛,獨覺

pratyekabuddhayānam pratyekabuddhayānam [Mvyt: 1251] 【中文】獨覺乘

pratyekabuddhayānābhisamayagot pratyekabuddhayānābhisamayagotraḥ [Mvyt: 1262] 【中文】獨覺乘性

pratyekam pratyekam [Mvyt: 8393] 【中文】別主

pratyekanarakaḥ (atyekanarakaḥ pratyekanarakaḥ (atyekanarakaḥ) [Mvyt: 4944] 【中文】孤獨地獄

pratyuccāraḥ (pratyucchāraḥ) pratyuccāraḥ (pratyucchāraḥ) [Mvyt: 2798] 【中文】復說

pratyuccāraṇam (pratyucchāraṇa pratyuccāraṇam (pratyucchāraṇam) [Mvyt: 2797] 【中文】復說

pratyudgamanam pratyudgamanam [Mvyt: 6786] 【中文】迎

pratyudgamya pratyudgamya [Mvyt: 6787] 【中文】迎接

pratyudyānam pratyudyānam [Mvyt: 3614] 【中文】彼請,遣使而降,彼粗請

pratyudāharaṇam pratyudāharaṇam [Mvyt: 2841] 【中文】復比喻,比喻

pratyudāvṛttaḥ pratyudāvṛttaḥ [Mvyt: 5106] 【中文】回,回還

pratyudīrayati pratyudīrayati [Mvyt: 2796] 【中文】又說,復說

pratyupakārākāṃkṣāḥ pratyupakārākāṃkṣāḥ [Mvyt: 2876] 【中文】望報

pratyuptam pratyuptam [Mvyt: 6054] 【中文】打扮著

分页:首页 87 88 89 90 91 92 93 94 95 96 上一页 下一页 尾页